##Harivamsha Maha Puranam - Part 1 - Vishnu Parva
Chapter 13 - Elimination of Dhenuka
Itranslated by KSRamachandran,
ramachandran_ksr@yahoo.ca, April 12, 2008##
Further proof-read by Gilles Schaufelberger schaufel @ wanadoo.fr
If you find any errors compared to Chitrashala Press edn,
send corrections to A. Harindranath harindranath_a @ yahoo.com
----------------------------------------------------------------

   अथ त्र्योदशोऽध्यायः
        धेनुकवधः
        
        वैशम्पायन उवाच 
        
        दमिते सर्पराजे तु कृष्णेन यमुनाह्रदे ।
        तमेव चेरतुर्देशं सहितौ रामकेशवौ ॥2-13-1
        आजग्मतुस्तौ सहितौ गोधनैः सह गोमिनौ ।
        गिरिं गोवर्धनं रम्यं वसुदेवसुतावुभौ ॥2-13-2
        गोवर्धनस्योत्तरतो यमुनातीरमाश्रितम् ।
        ददृशाते च तौ वीरौ रम्यं तालवनं महत्॥2-13-3
        तौ तालपर्णप्रतते रम्ये तालवने रतौ । 
        चेरतुः परमप्रीतौ वृषपोताविवोद्धतौ॥2-13-4
        स तु देशः सदा स्निग्धो लोष्ठपाषाणवर्जितः ।
        दर्भप्रायस्थलीभूतः सुमाहान्कृष्णमृत्तिकः ॥2-13-5
        तालैस्तैर्विपुलस्कन्धैरुच्छ्रितैः श्यामपर्वभिः ।
        फलाग्रशाखिभिर्भाति नागहस्तैरिवोच्छ्रितैः ॥2-13-6
        तत्र दामोदरो वाक्यमुवाच वदतां वरः ।
        अहो तालफलैः पक्वैर्वासितेयं वनस्थली ॥2-13-7
        स्वादून्यार्य सुगन्धीनि श्यामानि रसवन्ति च ।
        पक्वतालानि सहितौ पातयामो लघुक्रमौ ॥2-13-8
        यद्येषामीदृशो गन्धो माधुर्यघ्राणतर्पणः ।
        रसेनामृतकल्पेन भवितव्यं च मे मतिः ॥2-13-9
        दामोदरवचः श्रुत्वा रौहिणेयो हसन्निव ।
        पातयन्पक्वतालानि चालयामास तांस्तरून् ॥2-13-10
        तत्तु तालवनं नॄणामसेव्यं दुरतिक्रमम् ।
        निर्माणभूतमिरिणं पुरुषादालयोपमम् ॥2-13-11
        दारुणो धेनुको नाम दैत्यो गर्दभरूपधृक् ।
        खरयूथेन महता वृतः समनुसेवते ॥2-13-12
        स तु तालवनं घोरं गर्दभः परिरक्षति ।
        नृपक्षिश्वापदगनांस्त्रासयानः सुदुर्मतिः ॥2-13-13
        तालशब्दं स तं श्रुत्वा संघुष्टं फलपातनात् ।
        नामर्षयत्स संक्रुद्धस्तालस्वनमिव द्विपः ॥2-13-14
        शब्दानुकारी संक्रुद्धो दर्पाविद्धसटाननः ।
        स्तब्धाक्षो हेषितपटुः खुरैर्निर्दारयन्महीम् ॥2-13-15
        आविद्धपुच्छो हृषितो व्यात्तानन इवान्तकः ।
        आपतन्नेव ददृशे रौहिणेयमुपस्थितम् ॥2-13-16
        तालानां तमधो दृष्ट्वा स ध्वजाकारमव्ययम् ।
        रौहिणेयं खरो दुष्टः सोऽदशद्दशनायुधः ॥2-13-17
        पद्भ्यामुभाभ्यां च पुनः पश्चिमाभ्यां पराङ्मुखः ।
        जघानोरसि दैत्येन्द्रो रौहिणेयं निरायुधम् ॥2-13-18
        ताभ्यांएव स जग्राह पद्भ्यां तं दैत्यगर्दभम् ।
        आवर्जितमुखस्कन्धं प्रेरयंस्तालमूर्धनि ॥2-13-19
        संमग्नोरुकटिग्रीवो भग्नपृष्ठो दुराकृतिः ।
        खरस्तालफलैः सार्धं पपात धरणीतले॥2-13-20
        तं गतासुं गतश्रीकं पतितं वीक्ष्य गर्दभम् ।
        ज्ञातींस्तथापरांस्तस्य तृणराजनि सोऽक्षिपत् ॥2-13-21
        सा भूर्गर्दभदेहैश्च तालैः पक्वैश्च पातितैः ।
        बभासे छन्नजलदा द्यौरिवाव्यक्तशारदी ॥2-13-22
        तस्मिन्गर्दभदैत्ये तु सानुगे विनिपातिते ।
        रम्यं तालवनं तद्धि भूयो रम्यतरं बभौ ॥2-13-23
        विप्रमुक्तमयं शुभ्रं विविक्ताकारदर्शनम् ।
        चरन्ति स्म सुखं गावस्तत्तालवनमुत्तमम् ॥2-13-24
        ततः प्रविष्टास्ते सर्वे गोपा वनविचारिणः ।
        वीतशोकभयायासाश्चञ्चूर्यन्ते समन्ततः ॥2-13-25
        ततः सुखम् प्रकीर्णासु	गोषु नागेन्द्रविक्रमौ ।
        द्रुमपर्णासनं कृत्वा तौ यथार्हं निषीदतुः ॥2-13-26
        
        इति श्रीमहाभारते खिलेशु हरिवंशे विष्णुपर्वणि
शिशुचर्यायां धेनुकवधे त्रयोदशोऽध्यायः