##Harivamsha Maha Puranam - Part 1 - Vishnu Parva Chapter 13 - Elimination of Dhenuka Itranslated by KSRamachandran, ramachandran_ksr@yahoo.ca, April 12, 2008## Further proof-read by Gilles Schaufelberger schaufel @ wanadoo.fr If you find any errors compared to Chitrashala Press edn, send corrections to A. Harindranath harindranath_a @ yahoo.com ---------------------------------------------------------------- atha त्र्योदशोऽध्यायः धेनुकवधः वैशम्पायन उवाच दमिते सर्पराजे तु कृष्णेन यमुनाह्रदे । तमेव चेरतुर्देशं सहितौ रामकेशवौ ॥2-13-1 आजग्मतुस्तौ सहितौ गोधनैः सह गोमिनौ । गिरिं गोवर्धनं रम्यं वसुदेवसुतावुभौ ॥2-13-2 गोवर्धनस्योत्तरतो यमुनातीरमाश्रितम् । ददृशाते च तौ वीरौ रम्यं तालवनं महत्॥2-13-3 तौ तालपर्णप्रतते रम्ये तालवने रतौ । चेरतुः परमप्रीतौ वृषपोताविवोद्धतौ॥2-13-4 स तु देशः सदा स्निग्धो लोष्ठपाषाणवर्जितः । दर्भप्रायस्थलीभूतः सुमाहान्कृष्णमृत्तिकः ॥2-13-5 तालैस्तैर्विपुलस्कन्धैरुच्छ्रितैः श्यामपर्वभिः । फलाग्रशाखिभिर्भाति नागहस्तैरिवोच्छ्रितैः ॥2-13-6 तत्र दामोदरो वाक्यमुवाच वदतां वरः । अहो तालफलैः पक्वैर्वासितेयं वनस्थली ॥2-13-7 स्वादून्यार्य सुगन्धीनि श्यामानि रसवन्ति च । पक्वतालानि सहितौ पातयामो लघुक्रमौ ॥2-13-8 यद्येषामीदृशो गन्धो माधुर्यघ्राणतर्पणः । रसेनामृतकल्पेन भवितव्यं च मे मतिः ॥2-13-9 दामोदरवचः श्रुत्वा रौहिणेयो हसन्निव । पातयन्पक्वतालानि चालयामास तांस्तरून् ॥2-13-10 तत्तु तालवनं नॄणामसेव्यं दुरतिक्रमम् । निर्माणभूतमिरिणं पुरुषादालयोपमम् ॥2-13-11 दारुणो धेनुको नाम दैत्यो गर्दभरूपधृक् । खरयूथेन महता वृतः समनुसेवते ॥2-13-12 स तु तालवनं घोरं गर्दभः परिरक्षति । नृपक्षिश्वापदगनांस्त्रासयानः सुदुर्मतिः ॥2-13-13 तालशब्दं स तं श्रुत्वा संघुष्टं फलपातनात् । नामर्षयत्स संक्रुद्धस्तालस्वनमिव द्विपः ॥2-13-14 शब्दानुकारी संक्रुद्धो दर्पाविद्धसटाननः । स्तब्धाक्षो हेषितपटुः खुरैर्निर्दारयन्महीम् ॥2-13-15 आविद्धपुच्छो हृषितो व्यात्तानन इवान्तकः । आपतन्नेव ददृशे रौहिणेयमुपस्थितम् ॥2-13-16 तालानां तमधो दृष्ट्वा स ध्वजाकारमव्ययम् । रौहिणेयं खरो दुष्टः सोऽदशद्दशनायुधः ॥2-13-17 पद्भ्यामुभाभ्यां च पुनः पश्चिमाभ्यां पराङ्मुखः । जघानोरसि दैत्येन्द्रो रौहिणेयं निरायुधम् ॥2-13-18 ताभ्यांएव स जग्राह पद्भ्यां तं दैत्यगर्दभम् । आवर्जितमुखस्कन्धं प्रेरयंस्तालमूर्धनि ॥2-13-19 संमग्नोरुकटिग्रीवो भग्नपृष्ठो दुराकृतिः । खरस्तालफलैः सार्धं पपात धरणीतले॥2-13-20 तं गतासुं गतश्रीकं पतितं वीक्ष्य गर्दभम् । ज्ञातींस्तथापरांस्तस्य तृणराजनि सोऽक्षिपत् ॥2-13-21 सा भूर्गर्दभदेहैश्च तालैः पक्वैश्च पातितैः । बभासे छन्नजलदा द्यौरिवाव्यक्तशारदी ॥2-13-22 तस्मिन्गर्दभदैत्ये तु सानुगे विनिपातिते । रम्यं तालवनं तद्धि भूयो रम्यतरं बभौ ॥2-13-23 विप्रमुक्तमयं शुभ्रं विविक्ताकारदर्शनम् । चरन्ति स्म सुखं गावस्तत्तालवनमुत्तमम् ॥2-13-24 ततः प्रविष्टास्ते सर्वे गोपा वनविचारिणः । वीतशोकभयायासाश्चञ्चूर्यन्ते समन्ततः ॥2-13-25 ततः सुखम् प्रकीर्णासु गोषु नागेन्द्रविक्रमौ । द्रुमपर्णासनं कृत्वा तौ यथार्हं निषीदतुः ॥2-13-26 इति श्रीमहाभारते खिलेशु हरिवंशे विष्णुपर्वणि शिशुचर्यायां धेनुकवधे त्रयोदशोऽध्यायः