## Harivamdsa Maha Puranam - Part 2 - Vishnu Parva Chapter 14 - The Elimination of Pralamba Itranslated by K S Ramachandran ramachandran_ksr@yahoo.ca. April 15, 2008 ## Further proof-read by Gilles Schaufelberger schaufel @ wanadoo.fr If you find any errors compared to Chitrashala Press edn, send corrections to A. Harindranath harindranath_a @ yahoo.com ---------------------------------------------------------------- atha चतुर्दशोऽध्यायः प्रलम्बवधः वैशम्पायन उवाच अथ तौ जातहर्शौ तु वसुदेवसुतावुभौ। तत्तालवनमुत्सृज्य भूयो भाण्डीरमागतौ ॥ 2-14-1 चारयन्तौ विवृद्धानि गोधनानि शुभाणि च । स्फीतसस्यप्ररूढानि वीक्षमाणौ वनानि च ॥2-14-2 क्ष्वेडयन्तौ प्रगायन्तौ प्रचिन्वन्तौ च पादपान् । नामभिर्व्याहरन्तौ च सवत्सा गाः परंतपौ ॥2-14-3 नियोगपाशैरासक्तैः स्कन्धाभ्यां शुभलक्षणाउ । वनमालाकुलोरस्कौ बालशृङ्गाविवर्षभाउ ॥2-14-4 सुवर्णाञ्जनचूर्णाभावन्योन्यसदृशाम्बरौ । महेन्द्रायुधसंसक्तौ शुक्लकृश्णाविवाम्बुदौ ॥2-14-5 कुशाग्रकुसुमानआं च कर्णपूरौ मनोरमौ । वनमार्गेषु कुर्वाणौ वन्यवेषधरावुभौ ॥2-14-6 गोवर्धनस्यानुचरौ वने सानुचरौ तु तौ । चेरतुर्लोकसिद्धाभिः क्रीडाभिरपराजितौ ॥2-14-7 तावेव मानुषीं दीक्षां वहन्तौ सुरपूजितौ । तज्जातिगुणयुक्ताभिः क्रीडाभिश्चेरतुर्वनम् ॥2-14-8 तौ तु भाण्डिरमाश्रित्य बालक्रीडानुवर्तिनौ । प्राप्तौ परमशाखाढ्यं न्यग्रोधं शाखिनां वरम् ॥2-14-9 तत्र स्पन्दोलिकाभिश्च युद्धमार्गविशारदौ । अश्मभिः क्षेपणीयैश्च तौ व्यायममकुर्वताम् ॥2-14-10 युद्धमार्गैश्च विविधैर्गोपालैः सहितावुभौ । मुदितौ सिंहविक्रान्तौ यथाकामं विचेरतुः ॥2-14-11 तयो रमयतोरेवं तल्लिप्सुरसुरोत्तमः । प्रलम्बोऽभ्यागमत्तत्र च्छिद्रान्वेषी तयोस्तदा ॥2-14-12 गोपालवेषमास्थाय वन्यपुष्पविभूषितः । लोभयानः स तौ वीरौ हास्यैः क्रीडनकैस्तथा ॥2-14-13 सोऽवगाहत निश्शङ्कस्तेषां मध्यममानुषः । मानुषं वपुरास्थाय प्रलम्बो दानवोत्तमः ॥2-14-14 प्रक्रीडिताश्च ते सर्वे सह तेनामरारिणा । गोपालवपुषं गोपा मन्यमानाः स्वबान्धवम् ॥2-14-15 स तु च्छिद्रान्तरप्रेप्सुः प्रलम्बो गोपतां गतः । दृष्टिं प्रणिदधे कृष्णे रौहिणेये च दारुणाम् ॥2-14-16 अविषह्यं ततो मत्वा कृष्णमद्भुतविक्रमम् । रौहिणेयवधे यत्नमकरोद्दानवोत्तमः ॥2-14-17 हरिणाक्रीडनं नाम बालक्रीडनकं तातः । प्रक्रीडितास्तु ते सर्वे द्वौ द्वौ युगपदुत्पतन् ॥2-14-18 कृष्णः श्रीदामसहितः पुप्लुवे गोपसूनुना ॥ संकर्षणस्तु प्लुतवान्प्रलम्बेन सहानघ ॥2-14-19 गोपालास्त्वपरे द्वन्द्वं गोपालैरपरैः सह । प्रद्रुता लङ्घयन्तो वै तेऽन्योन्यं लघुविक्रमाः ॥2-14-20 श्रीदाममजयत्कृष्णः प्रलम्बं रोह्णीसुतः गोपालैः कृष्णपक्षीयैर्गोपालास्त्वपरे जिताः ॥2-14-21 ते वाहयन्तस्त्वन्योन्यं संहर्षात्सहसा द्रुताः । भाण्डीरस्कन्धमुद्दिश्य मर्यादां पुनरागमन् ॥2-14-22 सङ्कर्षणं तु स्कन्धेन शीघ्रमुत्क्षिप्य दानवः । द्रुतं जगाम विमुखः सचन्द्र इव tofyadaH ॥ 2-14-23 स भारमसहंस्तस्य रौहिणेयस्य धीमतः । ववृधे सुमहाकायः शक्राकान्त इवाम्बुदः ॥2-14-24 स भाण्डीरवटप्रख्यं दग्धाञ्जनगिरिप्रभम् । स्वं वपुर्दर्शयामास प्रलम्बो दानवोत्तमः ॥2-14-25 पञ्चस्तबकलम्बेन मुकुटेनार्कवर्चसा । दीप्यमानाननो दैत्यः सूर्याक्रान्त इवाम्बुदः॥2-14-26 महाननो महाग्रीवः सुमहानन्तकोपमः । रौद्रः शकटचक्राक्षो नमयंश्चरणैर्महीम् ॥2-14-27 स्रग्दामलम्बाभरणः प्रलम्बाम्बरभूषणः । वीरः प्रलम्बः प्रययौ लम्बतोय इवाम्बुदः ॥2-14-28 स जहाराथ वेगेन रौहिणेयं महासुरः । सागरोपप्लवगतं कृत्स्नं लोकमिवान्तकः ॥2-14-29 ह्रियमाणः प्रलम्बेन स तु सङ्कर्षणो बभौ । उह्यमान इवाकाशे कालमेघेन चन्द्रमाः ॥2-14-30 स संदिग्धमिवात्मानं मेने सङ्कर्षणस्तदा । दैत्यस्कन्धगतः श्रीमान्कृष्णं चेदमुवाच ह ॥2-14-31 ह्रियेऽहं कृष्ण दैत्येन पर्वतोदग्रवर्ष्मणा । प्रदर्शयित्वा महतीं मायां मानुषऊपिणीम् ॥2-14-32 कथमस्य मया कार्यं शासनं दुष्टचेतसः । प्रलम्बस्य प्रवृद्धस्य दर्पाद्द्विगुणवर्चसः ॥2-14-33 तमाह सस्मितं kR^iSNaH साम्ना हर्षाकुलेन वै । अभिज्ञो रौहिणेयस्य वृत्तस्य च बलस्य च ॥2-14-34 अहोऽयं मानुषो भावो व्यक्तमेवानुपाल्यते । यस्त्वं जगन्मयं देवं गुह्याद्गुह्यतरं गतः ॥2-14-35 स्मर नारायणात्मानं लोकानां त्वं विपर्यये । अवगच्छात्मनात्मानं समुद्राणां समागमे ॥2-14-36 पुरातनानां देवानां ब्रह्मणः सलिलस्य च । आत्मवृत्तप्रभावाणां संस्मराद्यं च वै वपुः ॥2-14-37 शिरः खं ते जलं मूर्त्तिः क्षमा भूर्दहनो मुखम् । वायुर्लोकायुरुछ्वासो मनःस्रष्टा ह्यभूत्तव ॥2-14-38 सहस्रास्यः सहस्राङ्गः सहस्रचरणेक्षणः । सहस्रपद्मनाभस्त्वं सहस्रांशुधरोऽरिहा ॥2-14-39 यत्त्वया दर्शितं लोके तत्पश्यन्ति दिवौकसः । यत्त्वया नोक्तपूर्वं हि कस्तदन्वेष्टुमर्हति ॥2-14-40 यद्वेदितव्यं लोकेऽस्मिंस्तत्त्वया समुदाहृतम् । विदितं यत्तवैकस्य देवा अपि न तद्विदुः ॥2-14-41 आत्मजं ते वपुर्व्योम्नि न पश्यन्त्यात्मसंभवम् । यत्तु ते कृत्रिमं रूपं तदर्चन्ति दिवौकसः ॥2-14-42 देवैर्न दृष्टश्चान्तस्ते तेनानन्त इति स्मृतः । त्वं हि सूक्ष्मो महानेकः सूक्ष्मैरपि दुरासदः ॥2-14-43 त्वय्येव जगतः स्तम्भे शाश्वती जगती स्थिता । अचला प्राणिनं योनिर्धारयत्यखिलं जगत् ॥2-14-44 चतुःसागरभोगस्त्वं चातुर्वर्ण्यविभागवित् । चतुर्युगेषु लोकानां चातुर्होत्रफलाशनः ॥2-14-45 यथाहमपि लोकानां तथा त्वं तच्च मे मतम् । उभावेकशरीरौ स्वो जगदर्थे द्विधाकृतौ ॥2-14-46 अहं वा शाह्स्वतः कृष्णस्त्वं वा शेशः पुरातनः । लोकाणां शाश्वतो देवस्त्वं हि शेषः सनातनः । आवयोर्देहमात्रेण द्विधेदं धार्यते जगत् |2-14-47 अहं यः स भवानेव यस्त्वं सोऽहं सनातनः । द्वावेव विहितौ ह्यावामेकदेहौ महाबलौ ॥2-14-48 तदास्से मूढवत्त्वं किं प्राणेन जहि दानवम् । मूर्ध्नि देवरिपुं देव वज्रकल्पेन मुष्टिना ॥2-14-49 वैशम्पायन उवाच संस्मारितस्तु कृष्णेन रौहिणेयः पुरातनम् । बलेनापूर्यत तदा त्रैलोक्यान्तरचारिणा ॥2-14-50 ततः प्रलम्बं दुर्वृत्तं स बद्धेन महाभुजः । मुष्टिना वज्रकल्पेन मूर्ध्नि चैनं समाहनत् ॥2-14-51 तस्योत्तमाङ्गं स्वे काये विकपालं विवेश ह । जानुभ्यां चाहतः शेते गतासुर्दानवोत्तमः ॥2-14-52 जगत्यां विप्रकीर्णस्य तस्य रूपमभूत्तदा । प्रलम्बस्याम्बरस्थस्य मेघस्येव विदीर्यतः ॥2-14-53 तस्य भग्नोत्तमाङ्गस्य देहात्सुस्राव शोणितम् । बहुगैरिकसंयुक्तं शैलशृङ्गादिवोदकम् ॥2-14-54 ते निहत्य प्रलम्बं तु संहृत्य बलमात्मनः । पर्यष्वजत वै कृष्णं रौहिणेयः प्रतापवान् ॥2-14-55 तं तु कृष्णश्च गोपाश्च दिविस्थाश्च दिवौकसः । तुष्टुवुर्निहते दैत्ये जयाशीर्भिर्महाबलम् ॥2-14-56 बलेनायं हतो दैत्यो बालेनाक्लिष्टकर्मणा । विवदन्त्यशरीरिण्यो वाचः सुरसमीरिताः ॥2-14-57 बलदेवेति नामास्य देवैरुक्तं दिवि स्थितैः । बलन्तु बलदेवस्य तदा भुवि जना विदुः ॥2-14-58 कर्मजं निहते दैत्ये देवैरपि दुरासदे ॥2-14-59 इति श्रिमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि शिशुचर्यायां प्रलम्बवधे चतुर्दशोऽध्यायः