## Harivamdsa Maha Puranam - Part 2 - Vishnu Parva
Chapter 14 - The Elimination of Pralamba
Itranslated by K S Ramachandran
ramachandran_ksr@yahoo.ca. April 15, 2008 ##

Further proof-read by Gilles Schaufelberger schaufel @ wanadoo.fr
If you find any errors compared to Chitrashala Press edn,
send corrections to A. Harindranath harindranath_a @ yahoo.com
----------------------------------------------------------------

अथ चतुर्दशोऽध्यायः 
  प्रलम्बवधः
  
  वैशम्पायन उवाच 

  अथ तौ जातहर्शौ तु वसुदेवसुतावुभौ।
  तत्तालवनमुत्सृज्य भूयो भाण्डीरमागतौ ॥ 2-14-1
  चारयन्तौ विवृद्धानि  गोधनानि शुभाणि च ।
  स्फीतसस्यप्ररूढानि वीक्षमाणौ वनानि च ॥2-14-2
  क्ष्वेडयन्तौ प्रगायन्तौ प्रचिन्वन्तौ च पादपान् ।
  नामभिर्व्याहरन्तौ च सवत्सा गाः परंतपौ ॥2-14-3
  नियोगपाशैरासक्तैः स्कन्धाभ्यां शुभलक्षणाउ ।
  वनमालाकुलोरस्कौ बालशृङ्गाविवर्षभाउ ॥2-14-4
  सुवर्णाञ्जनचूर्णाभावन्योन्यसदृशाम्बरौ ।
  महेन्द्रायुधसंसक्तौ शुक्लकृश्णाविवाम्बुदौ ॥2-14-5
  कुशाग्रकुसुमानआं च कर्णपूरौ मनोरमौ ।
  वनमार्गेषु कुर्वाणौ वन्यवेषधरावुभौ ॥2-14-6
  गोवर्धनस्यानुचरौ वने सानुचरौ तु तौ ।
  चेरतुर्लोकसिद्धाभिः क्रीडाभिरपराजितौ ॥2-14-7
  तावेव मानुषीं दीक्षां वहन्तौ सुरपूजितौ ।
  तज्जातिगुणयुक्ताभिः क्रीडाभिश्चेरतुर्वनम् ॥2-14-8
  तौ तु भाण्डिरमाश्रित्य बालक्रीडानुवर्तिनौ ।
  प्राप्तौ परमशाखाढ्यं न्यग्रोधं शाखिनां वरम् ॥2-14-9
  तत्र स्पन्दोलिकाभिश्च युद्धमार्गविशारदौ ।
  अश्मभिः क्षेपणीयैश्च तौ व्यायममकुर्वताम् ॥2-14-10
  युद्धमार्गैश्च विविधैर्गोपालैः सहितावुभौ ।
  मुदितौ सिंहविक्रान्तौ यथाकामं विचेरतुः  ॥2-14-11
  तयो रमयतोरेवं तल्लिप्सुरसुरोत्तमः ।
  प्रलम्बोऽभ्यागमत्तत्र च्छिद्रान्वेषी तयोस्तदा ॥2-14-12
  गोपालवेषमास्थाय वन्यपुष्पविभूषितः ।
  लोभयानः स तौ वीरौ हास्यैः क्रीडनकैस्तथा ॥2-14-13
  सोऽवगाहत निश्शङ्कस्तेषां मध्यममानुषः ।
  मानुषं वपुरास्थाय प्रलम्बो दानवोत्तमः ॥2-14-14
  प्रक्रीडिताश्च ते सर्वे सह तेनामरारिणा ।
  गोपालवपुषं गोपा  मन्यमानाः स्वबान्धवम् ॥2-14-15
  स तु च्छिद्रान्तरप्रेप्सुः प्रलम्बो गोपतां गतः ।
  दृष्टिं प्रणिदधे कृष्णे रौहिणेये च दारुणाम् ॥2-14-16
  अविषह्यं ततो मत्वा कृष्णमद्भुतविक्रमम् ।
  रौहिणेयवधे यत्नमकरोद्दानवोत्तमः ॥2-14-17
  हरिणाक्रीडनं नाम बालक्रीडनकं तातः ।
  प्रक्रीडितास्तु ते सर्वे द्वौ द्वौ युगपदुत्पतन् ॥2-14-18
  कृष्णः श्रीदामसहितः पुप्लुवे गोपसूनुना ॥
  संकर्षणस्तु प्लुतवान्प्रलम्बेन सहानघ ॥2-14-19
  गोपालास्त्वपरे द्वन्द्वं गोपालैरपरैः सह ।
  प्रद्रुता  लङ्घयन्तो वै तेऽन्योन्यं लघुविक्रमाः ॥2-14-20
  श्रीदाममजयत्कृष्णः प्रलम्बं रोह्णीसुतः
  गोपालैः कृष्णपक्षीयैर्गोपालास्त्वपरे जिताः ॥2-14-21
  ते वाहयन्तस्त्वन्योन्यं संहर्षात्सहसा द्रुताः ।
  भाण्डीरस्कन्धमुद्दिश्य मर्यादां पुनरागमन् ॥2-14-22
  सङ्कर्षणं तु स्कन्धेन शीघ्रमुत्क्षिप्य दानवः ।
  द्रुतं जगाम विमुखः सचन्द्र इव tofyadaH ॥ 2-14-23
  स भारमसहंस्तस्य रौहिणेयस्य धीमतः ।
  ववृधे सुमहाकायः शक्राकान्त इवाम्बुदः ॥2-14-24
  स भाण्डीरवटप्रख्यं दग्धाञ्जनगिरिप्रभम् ।
  स्वं वपुर्दर्शयामास प्रलम्बो दानवोत्तमः ॥2-14-25
  पञ्चस्तबकलम्बेन मुकुटेनार्कवर्चसा ।
  दीप्यमानाननो दैत्यः सूर्याक्रान्त इवाम्बुदः॥2-14-26
  महाननो महाग्रीवः सुमहानन्तकोपमः ।
  रौद्रः शकटचक्राक्षो नमयंश्चरणैर्महीम् ॥2-14-27
  स्रग्दामलम्बाभरणः प्रलम्बाम्बरभूषणः ।
  वीरः प्रलम्बः प्रययौ लम्बतोय इवाम्बुदः ॥2-14-28
  स जहाराथ वेगेन रौहिणेयं महासुरः ।
  सागरोपप्लवगतं कृत्स्नं लोकमिवान्तकः ॥2-14-29
  ह्रियमाणः प्रलम्बेन स तु सङ्कर्षणो बभौ ।
  उह्यमान इवाकाशे कालमेघेन चन्द्रमाः ॥2-14-30
  स संदिग्धमिवात्मानं मेने सङ्कर्षणस्तदा ।
  दैत्यस्कन्धगतः श्रीमान्कृष्णं चेदमुवाच ह ॥2-14-31
  ह्रियेऽहं कृष्ण दैत्येन पर्वतोदग्रवर्ष्मणा ।
  प्रदर्शयित्वा महतीं मायां मानुषऊपिणीम् ॥2-14-32
  कथमस्य मया कार्यं शासनं दुष्टचेतसः ।
  प्रलम्बस्य प्रवृद्धस्य दर्पाद्द्विगुणवर्चसः ॥2-14-33
  तमाह सस्मितं kR^iSNaH साम्ना हर्षाकुलेन वै ।
  अभिज्ञो रौहिणेयस्य वृत्तस्य च बलस्य च ॥2-14-34
  अहोऽयं मानुषो भावो व्यक्तमेवानुपाल्यते ।
  यस्त्वं जगन्मयं देवं गुह्याद्गुह्यतरं गतः ॥2-14-35
  स्मर नारायणात्मानं लोकानां त्वं विपर्यये ।
  अवगच्छात्मनात्मानं समुद्राणां समागमे ॥2-14-36
  पुरातनानां देवानां ब्रह्मणः सलिलस्य च ।
  आत्मवृत्तप्रभावाणां संस्मराद्यं च वै वपुः ॥2-14-37
  शिरः खं ते जलं मूर्त्तिः क्षमा भूर्दहनो मुखम् ।
  वायुर्लोकायुरुछ्वासो मनःस्रष्टा ह्यभूत्तव ॥2-14-38
  सहस्रास्यः सहस्राङ्गः सहस्रचरणेक्षणः ।
  सहस्रपद्मनाभस्त्वं सहस्रांशुधरोऽरिहा ॥2-14-39
  यत्त्वया दर्शितं लोके तत्पश्यन्ति दिवौकसः ।
  यत्त्वया नोक्तपूर्वं हि कस्तदन्वेष्टुमर्हति ॥2-14-40
  यद्वेदितव्यं लोकेऽस्मिंस्तत्त्वया समुदाहृतम् ।
  विदितं यत्तवैकस्य देवा अपि न तद्विदुः ॥2-14-41
  आत्मजं ते वपुर्व्योम्नि न पश्यन्त्यात्मसंभवम् ।
  यत्तु ते कृत्रिमं रूपं तदर्चन्ति दिवौकसः ॥2-14-42 
  देवैर्न दृष्टश्चान्तस्ते तेनानन्त इति स्मृतः  |
  त्वं हि सूक्ष्मो महानेकः सूक्ष्मैरपि दुरासदः ॥2-14-43
  त्वय्येव जगतः स्तम्भे शाश्वती जगती स्थिता ।
  अचला प्राणिनं योनिर्धारयत्यखिलं जगत् ॥2-14-44
  चतुःसागरभोगस्त्वं चातुर्वर्ण्यविभागवित् ।
  चतुर्युगेषु लोकानां  चातुर्होत्रफलाशनः ॥2-14-45
  यथाहमपि लोकानां तथा त्वं तच्च मे मतम् ।
  उभावेकशरीरौ स्वो जगदर्थे द्विधाकृतौ ॥2-14-46
  अहं वा शाह्स्वतः कृष्णस्त्वं वा शेशः पुरातनः ।
  लोकाणां शाश्वतो देवस्त्वं  हि शेषः सनातनः ।
  आवयोर्देहमात्रेण द्विधेदं धार्यते जगत् |2-14-47
  अहं यः स भवानेव यस्त्वं सोऽहं सनातनः ।
  द्वावेव विहितौ ह्यावामेकदेहौ महाबलौ ॥2-14-48
  तदास्से मूढवत्त्वं किं प्राणेन जहि दानवम् ।
  मूर्ध्नि देवरिपुं देव वज्रकल्पेन मुष्टिना ॥2-14-49
  
  वैशम्पायन उवाच
  संस्मारितस्तु कृष्णेन रौहिणेयः पुरातनम् ।
  बलेनापूर्यत तदा त्रैलोक्यान्तरचारिणा ॥2-14-50
  ततः प्रलम्बं दुर्वृत्तं स बद्धेन महाभुजः ।
  मुष्टिना वज्रकल्पेन मूर्ध्नि चैनं समाहनत् ॥2-14-51
  तस्योत्तमाङ्गं स्वे काये विकपालं विवेश ह ।
  जानुभ्यां चाहतः शेते गतासुर्दानवोत्तमः ॥2-14-52
  जगत्यां विप्रकीर्णस्य तस्य रूपमभूत्तदा ।
  प्रलम्बस्याम्बरस्थस्य मेघस्येव विदीर्यतः ॥2-14-53
  तस्य भग्नोत्तमाङ्गस्य देहात्सुस्राव शोणितम् ।
  बहुगैरिकसंयुक्तं शैलशृङ्गादिवोदकम् ॥2-14-54
  ते निहत्य प्रलम्बं तु संहृत्य बलमात्मनः ।
  पर्यष्वजत वै कृष्णं रौहिणेयः प्रतापवान् ॥2-14-55
  तं तु कृष्णश्च गोपाश्च दिविस्थाश्च दिवौकसः ।
  तुष्टुवुर्निहते दैत्ये जयाशीर्भिर्महाबलम् ॥2-14-56
  बलेनायं हतो दैत्यो बालेनाक्लिष्टकर्मणा ।
  विवदन्त्यशरीरिण्यो वाचः सुरसमीरिताः ॥2-14-57
  बलदेवेति नामास्य देवैरुक्तं दिवि स्थितैः ।
  बलन्तु बलदेवस्य तदा भुवि जना विदुः ॥2-14-58
  कर्मजं निहते दैत्ये देवैरपि दुरासदे ॥2-14-59
  
  इति श्रिमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि शिशुचर्यायां
प्रलम्बवधे चतुर्दशोऽध्यायः