##Harivamsha Maha Puranam - Part 2 - ViShnu Parva chapter 16 - Description of Rainy Season itranslated by K S Ramachandran, ramachandran_ksr@yahoo.ca, May 15, 2008 Note: verse 35, line 2 - the group of trees referred to here may be ashanAH too ## Further proof-read by Gilles Schaufelberger schaufel @ wanadoo.fr If you find any errors compared to Chitrashala Press edn, send corrections to A. Harindranath harindranath_a @ yahoo.com ---------------------------------------------------------------- atha षोडशोऽध्यायः शरद्वर्णनम् वैशम्पायन उवाच गोपवृद्धस्य वचनम् श्रुत्वा शक्रपरिग्रहे । प्रभावज्ञोऽपि शक्रस्य वाक्यं दामोदरोऽब्रवीत् ॥2-16-1 वनं वनचरा गोपाः सदा गोधनजीविनः । गावोऽस्मद्दैवतं विद्धि गिरयश्च वनानि च ॥2-16-2 कर्षुकाणां कृषिर्वृत्तिः पण्यं विपणिजीविनाम् । गावोऽस्माकं परा वृत्तिरेतत्त्रैविद्यमुच्यते ॥2-16-3 विद्यया यो यथा युक्तस्तस्य सा दैवतं परम् । सैव पूज्यार्चनीया च सैव तस्योपकारिणी । योऽन्यस्य फलमश्नानः करोत्यन्यस्य सत्क्रियाम् ॥2-16-4 द्वावनर्थौ स लभते प्रेत्य चेह च मानवः । कृष्यन्ता प्रथिता सीमा सीमान्तं श्रूयते वनम् |2-16-5 वनान्ता गिरयः सर्वे सा चास्माकं गतिर्ध्रुवा । श्रूयन्ते गिरयश्चापि वनेऽस्मिन्कामरूपिणः । प्रविश्य तास्तास्तनवो रमन्ते स्वेषु सानुषु ॥2-16-6 भूत्वा केसरिणः सिम्हा व्याघ्राश्च नखिनाम् वराः । वनानि स्वानि रक्षन्ति त्रासयन्तो वनच्छिदः ॥2-16-7 यदा चैषां विकुर्वन्ति ते वनालयजीविनः । घ्नन्ति तानेव दुर्वृत्तान्पौरुषादेन कर्मणा ॥2-16-8 मन्त्रयज्ञपरा विप्राः सीतायज्ञाश्च कर्षुकाः । गिरियज्ञास्तथा गोपा इज्योऽस्माभिर्गिरिर्वने ॥2-16-9 तन्मह्यं रोचते गोपा गिरियज्ञः प्रवर्तताम् । कर्म कृत्वा सुखस्थाने पादपेष्वथ वा गिरौ ॥2-16-10 तत्र हत्वा पशून्मेध्यान्वितत्यायतने शुभे । सर्वघोषस्य संदोहः क्रियतां किं विचार्यते ॥2-16-11 तं शरत्कुसुमापीडाः परिवार्य प्रदक्षिणम् । गावो गिरिवरं सर्वास्ततो यान्तु पुनर्व्रजम् ॥2-16-12 प्राप्ता किलेयं हि गवां स्वादुतोयतृणा गुणैः । शरत्प्रमुदिता रम्या गतमेघजलाशया ॥2-16-14 प्रियकैः पुष्पितैर्गौरं श्यामं बाणसनैः क्वचित् । कठोरतृणमाभाति निर्मयूररुतं वनम् ॥2-16-14 विजला विमला व्योम्नि विबलाका विविद्युतः । विवर्धन्ते जलधरा विदन्ता इव कुञ्जराः ॥2-16-15 पटुना मेघनादेन नवतोयानुकर्षिणा । पर्णोत्करघनाः सर्वे प्रसादं यान्ति पादपाः ॥2-16-16 सितवर्णाम्बुदोष्णीषं हंसचामरवीजितम् । पूर्णचन्द्रामलच्छत्रं साभिषेकमिवाम्बरम् |2-16-17 हंसैः प्रहसितानीव samutkr^iShTAni सारसैः । सर्वाणि तनुतां यान्ति जलानि जलदक्षये ॥2-16-18 चक्रवाकस्तनतटाः पुलिनश्रोणिमण्डलाः । हंसलक्षणहासिन्यः पतिं यान्ति समुद्रगाःग् ॥2-16-19 कुमुदोत्फुल्लमुदकं ताराभिश्चित्रमम्बरम् । सममभ्युत्स्मयन्तीव शर्वरीष्वितरेतरम् ॥2-16-20 मत्तक्रौञ्चावघुष्टेषु कमलापक्वपाण्डुषु । निर्विष्टरमणीयेषु वनेषु रमते मनः ॥2-16-21 पुष्करिण्यस्तडागानि वाप्यश्च विकचोत्पलाः । केदाराः सरितश्चैव सरांसि च श्रियाज्वलन् ॥2-16-22 पङ्कजानि च ताम्राणि तथान्यानि सितान्यपि । उत्पलानि च नीलानि भेजिरे वारिजां श्रियम् ॥2-16-23 मदं जहुः सितापाङ्गा मन्दं ववृधिरेऽनिलाः । अभवद्व्यभ्रमाकाशमभूच्च निभृतोऽर्णवः ॥2-16-24 ऋतुपर्यायशिथिलैर्वृत्तनृत्यसमुज्झितैः । मयूराङ्गरुहैर्भूमिर्बहुनेत्रेव लक्ष्यते ॥2-16-25 स्वपङ्कमलिनैस्तीरैः काशपुष्पलताकुलैः । हंससारसविन्यासैर्यमुना भाति शोभना ॥2-16-26 कलमापाकरम्येषु केदारेषु जनेषु च । सस्यादा जलजादाश्च मत्ता विरुरुवुः खगाः ॥2-16-27 सिषिचुर्यानि जलदा जलेन जलदागमे । तानि सस्यानि बालानि कठिनत्वं गतानि वै ॥2-16-28 त्यक्त्वा मेघमयं वासः शरद्गुणविदीपितः । एष वै विमले व्योम्नि हृष्टो वसति चन्द्रमाः ॥2-16-29 क्षीरिण्यो द्विगुणं गावः प्रमत्ता द्विगुणं वृषाः । वनानां द्विगुणा लक्ष्मीः सस्यैर्गुणवती मही ॥2-16-30 ज्योतींषि घनमुक्तानि पद्मवन्ति जलानि च । मनांसि च मनुष्याणां प्रसादमुपयान्ति वै ॥2-16-31 असृजत्सविता व्योम्नि निर्मुक्तो जलदैर्भृशम् । शरत्प्रज्वलितं तेजस्तीक्ष्णरश्मिर्विशोषयन् ॥2-16-32 नीराजयित्वा सैन्यानि प्रयान्ति विजिगीषवः । अन्योन्यराष्ट्राभिमुखाः पार्थिवाः पृथिवीक्षितः ॥2-16-33 बन्धुजीवाभिताम्रासु बद्धपङ्कवतीषु च । मनस्तिष्ठति कान्टासु चित्रासु वनराजिषु ॥2-16-34 वनेषु च विराजन्ते पादपा वनशोभिनः । श्रसनाः सप्तपर्णाश्च कोविदाराश्च पुष्पिताः ॥22-16-35 इषुसाह्वा निकुम्भाश्च प्रियकाः स्वर्णकास्तथा । सृमराः पेचुकाश्चैव केतक्यश्च समन्ततः ॥2-16-36 व्रजेषु च विशेषेण गर्गरोद्गारहासिषु । शरत्प्रकाशयोषेव गोष्ठेष्वटति रूपिणी ॥2-16-37 नूनं त्रिदशभूयिष्ठं मेघकालसुखोषितम् । पतत्रिकेतनं देवं बोधयन्ति दिवौकसः ॥2-16-38 शरद्येवं सुसस्यायां प्राप्तायां प्रावृषः क्षये । नीलचन्द्रार्कवर्णैश्च रचितं बहुभिर्द्विजैः ॥2-16-39 फलैः प्रवालैश्च घनमिन्द्रचापघनोपमम् । भवनाकारविटपं लतापरममण्डितम् ॥2-16-40 विशालमूलावनतं पवनाभोगमण्डितम् । अर्चयामो गिरिं देवं गाश्चैव च विशेषतः ॥2-16-41 सावतंसैर्विषाणैश्च बर्हापीडैश्च दंशितैः । घण्टाभिश्च प्रलम्बाभिः पुष्पैः शारदिकैस्तथा ॥2-16-42 शिवाय गावः पूज्यन्तां गिरियज्ञः प्रवर्त्यताम् । पूज्यतां त्रिदशैः शक्रो गिरिरस्माभिरिज्यताम् ॥2-16-43 कारयिष्यामि गोयज्ञं बलादपि न संशयः । यद्यस्ति मयि वः प्रीतिर्यदि वा सुहृदो वयम् ॥2-16-44 गावो हि पूज्याः सततं सर्वेषां नात्र संशयः । यदि साम्ना भवेत्प्रीतिर्भवतां वैभवाय च । एतन्मम वचस्तथ्यं क्रियतामविचारितम् ॥2-16-45 इति श्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि शरद्वर्णने शोडशोऽध्यायः