##Harivamsha Maha Puranam - Part 2 - ViShnu Parva 
chapter 16 - Description of Rainy Season
itranslated by K S Ramachandran, 
ramachandran_ksr@yahoo.ca, May 15, 2008
Note: verse 35, line 2 - the group of trees referred to here may be ashanAH
too
##   
Further proof-read by Gilles Schaufelberger schaufel @ wanadoo.fr
If you find any errors compared to Chitrashala Press edn,
send corrections to A. Harindranath harindranath_a @ yahoo.com
----------------------------------------------------------------


अथ षोडशोऽध्यायः
              
शरद्वर्णनम्
              
वैशम्पायन  उवाच 
             
गोपवृद्धस्य वचनम् श्रुत्वा शक्रपरिग्रहे ।
प्रभावज्ञोऽपि शक्रस्य वाक्यं दामोदरोऽब्रवीत् ॥2-16-1
वनं वनचरा गोपाः सदा गोधनजीविनः । 
गावोऽस्मद्दैवतं विद्धि गिरयश्च वनानि च ॥2-16-2
कर्षुकाणां कृषिर्वृत्तिः पण्यं विपणिजीविनाम् ।
गावोऽस्माकं परा वृत्तिरेतत्त्रैविद्यमुच्यते ॥2-16-3
विद्यया यो यथा युक्तस्तस्य सा दैवतं परम् ।
सैव पूज्यार्चनीया च सैव तस्योपकारिणी ।
योऽन्यस्य फलमश्नानः करोत्यन्यस्य सत्क्रियाम् ॥2-16-4
द्वावनर्थौ स लभते प्रेत्य चेह च मानवः ।
कृष्यन्ता प्रथिता सीमा सीमान्तं श्रूयते वनम् |2-16-5
वनान्ता गिरयः सर्वे सा चास्माकं गतिर्ध्रुवा ।
श्रूयन्ते गिरयश्चापि वनेऽस्मिन्कामरूपिणः ।
प्रविश्य तास्तास्तनवो रमन्ते स्वेषु सानुषु ॥2-16-6
भूत्वा केसरिणः सिम्हा व्याघ्राश्च नखिनाम् वराः ।
वनानि स्वानि रक्षन्ति त्रासयन्तो वनच्छिदः ॥2-16-7
यदा चैषां विकुर्वन्ति ते वनालयजीविनः ।
घ्नन्ति तानेव दुर्वृत्तान्पौरुषादेन कर्मणा ॥2-16-8
मन्त्रयज्ञपरा विप्राः सीतायज्ञाश्च कर्षुकाः ।
गिरियज्ञास्तथा गोपा इज्योऽस्माभिर्गिरिर्वने ॥2-16-9
तन्मह्यं रोचते गोपा गिरियज्ञः प्रवर्तताम् ।
कर्म कृत्वा सुखस्थाने पादपेष्वथ वा गिरौ ॥2-16-10
तत्र हत्वा पशून्मेध्यान्वितत्यायतने शुभे ।
सर्वघोषस्य संदोहः क्रियतां किं विचार्यते ॥2-16-11
तं शरत्कुसुमापीडाः परिवार्य प्रदक्षिणम् ।
गावो गिरिवरं सर्वास्ततो यान्तु पुनर्व्रजम् ॥2-16-12
प्राप्ता किलेयं हि गवां स्वादुतोयतृणा गुणैः ।
शरत्प्रमुदिता रम्या गतमेघजलाशया ॥2-16-14
प्रियकैः पुष्पितैर्गौरं श्यामं बाणसनैः क्वचित् ।
कठोरतृणमाभाति निर्मयूररुतं वनम् ॥2-16-14
विजला विमला व्योम्नि विबलाका विविद्युतः ।
विवर्धन्ते जलधरा विदन्ता इव कुञ्जराः ॥2-16-15
पटुना मेघनादेन नवतोयानुकर्षिणा ।
पर्णोत्करघनाः सर्वे प्रसादं यान्ति पादपाः ॥2-16-16
सितवर्णाम्बुदोष्णीषं  हंसचामरवीजितम् ।
पूर्णचन्द्रामलच्छत्रं साभिषेकमिवाम्बरम् |2-16-17
हंसैः प्रहसितानीव samutkr^iShTAni सारसैः ।
सर्वाणि तनुतां यान्ति जलानि जलदक्षये ॥2-16-18
चक्रवाकस्तनतटाः पुलिनश्रोणिमण्डलाः ।  
हंसलक्षणहासिन्यः पतिं यान्ति समुद्रगाःग् ॥2-16-19
कुमुदोत्फुल्लमुदकं ताराभिश्चित्रमम्बरम् ।
सममभ्युत्स्मयन्तीव शर्वरीष्वितरेतरम् ॥2-16-20
मत्तक्रौञ्चावघुष्टेषु कमलापक्वपाण्डुषु ।
निर्विष्टरमणीयेषु वनेषु रमते मनः ॥2-16-21
पुष्करिण्यस्तडागानि वाप्यश्च विकचोत्पलाः ।
केदाराः सरितश्चैव सरांसि च श्रियाज्वलन् ॥2-16-22
पङ्कजानि च ताम्राणि तथान्यानि सितान्यपि ।
उत्पलानि च नीलानि भेजिरे वारिजां श्रियम् ॥2-16-23
मदं जहुः सितापाङ्गा मन्दं ववृधिरेऽनिलाः ।
अभवद्व्यभ्रमाकाशमभूच्च निभृतोऽर्णवः ॥2-16-24
ऋतुपर्यायशिथिलैर्वृत्तनृत्यसमुज्झितैः । 
मयूराङ्गरुहैर्भूमिर्बहुनेत्रेव लक्ष्यते ॥2-16-25
स्वपङ्कमलिनैस्तीरैः काशपुष्पलताकुलैः ।
हंससारसविन्यासैर्यमुना भाति शोभना ॥2-16-26
कलमापाकरम्येषु केदारेषु जनेषु च ।
सस्यादा जलजादाश्च मत्ता   विरुरुवुः खगाः ॥2-16-27  
सिषिचुर्यानि जलदा जलेन जलदागमे ।
तानि सस्यानि बालानि कठिनत्वं गतानि वै ॥2-16-28
त्यक्त्वा मेघमयं वासः शरद्गुणविदीपितः ।
एष वै विमले व्योम्नि हृष्टो वसति चन्द्रमाः ॥2-16-29 
क्षीरिण्यो द्विगुणं गावः प्रमत्ता द्विगुणं वृषाः ।
वनानां द्विगुणा लक्ष्मीः सस्यैर्गुणवती मही ॥2-16-30
ज्योतींषि घनमुक्तानि पद्मवन्ति जलानि च ।
मनांसि च मनुष्याणां प्रसादमुपयान्ति वै ॥2-16-31
असृजत्सविता व्योम्नि निर्मुक्तो जलदैर्भृशम् ।
शरत्प्रज्वलितं तेजस्तीक्ष्णरश्मिर्विशोषयन् ॥2-16-32
नीराजयित्वा सैन्यानि प्रयान्ति विजिगीषवः ।
अन्योन्यराष्ट्राभिमुखाः पार्थिवाः  पृथिवीक्षितः ॥2-16-33
बन्धुजीवाभिताम्रासु बद्धपङ्कवतीषु च ।
मनस्तिष्ठति कान्टासु चित्रासु वनराजिषु ॥2-16-34
वनेषु च विराजन्ते पादपा वनशोभिनः ।
श्रसनाः सप्तपर्णाश्च कोविदाराश्च पुष्पिताः ॥22-16-35
इषुसाह्वा निकुम्भाश्च प्रियकाः स्वर्णकास्तथा ।
सृमराः पेचुकाश्चैव केतक्यश्च समन्ततः ॥2-16-36 
व्रजेषु च विशेषेण गर्गरोद्गारहासिषु ।
शरत्प्रकाशयोषेव गोष्ठेष्वटति रूपिणी ॥2-16-37
नूनं त्रिदशभूयिष्ठं मेघकालसुखोषितम् ।
पतत्रिकेतनं देवं बोधयन्ति दिवौकसः ॥2-16-38
शरद्येवं सुसस्यायां प्राप्तायां प्रावृषः क्षये ।
नीलचन्द्रार्कवर्णैश्च रचितं बहुभिर्द्विजैः ॥2-16-39
फलैः प्रवालैश्च घनमिन्द्रचापघनोपमम् ।
भवनाकारविटपं लतापरममण्डितम् ॥2-16-40 
विशालमूलावनतं पवनाभोगमण्डितम् ।
अर्चयामो गिरिं देवं गाश्चैव च विशेषतः ॥2-16-41
सावतंसैर्विषाणैश्च बर्हापीडैश्च दंशितैः ।
घण्टाभिश्च प्रलम्बाभिः पुष्पैः शारदिकैस्तथा ॥2-16-42
शिवाय गावः पूज्यन्तां गिरियज्ञः प्रवर्त्यताम् ।
पूज्यतां त्रिदशैः शक्रो गिरिरस्माभिरिज्यताम् ॥2-16-43
कारयिष्यामि गोयज्ञं बलादपि न संशयः ।
यद्यस्ति मयि वः प्रीतिर्यदि वा सुहृदो वयम् ॥2-16-44
गावो हि पूज्याः सततं सर्वेषां नात्र संशयः ।
यदि साम्ना भवेत्प्रीतिर्भवतां वैभवाय च ।
एतन्मम वचस्तथ्यं क्रियतामविचारितम् ॥2-16-45
   इति श्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि
               शरद्वर्णने शोडशोऽध्यायः