## Harivamsha Maha Puranam  -  Part 2  -  Vishnu Parva
Chapter 17 -  Performance of Mountain-Sacrifice
Itranslated by K S Ramachandran
ramachandran_ksr@yahoo.ca,  May 17, 2008##

Further proof-read by Gilles Schaufelberger schaufel @ wanadoo.fr
If you find any errors compared to Chitrashala Press edn,
send corrections to A. Harindranath harindranath_a @ yahoo.com
----------------------------------------------------------------

          अथ सप्तदशोऽध्यायः
                       गोवर्धनमहोत्सवः 
                       
वैशम्पायन उवाच 
                       
दामोदरवचः श्रुत्वा हृष्टास्ते गोषु जीविनः ।
तद्वागमृतमासाद्य प्रत्यूचुरविशङ्कया ॥2-17-1 
तवैषा बाल महती गोपाणां हितवर्धिनी ।
प्रीणयत्येव नः सर्वान्बुद्धिर्वृद्धिकरी गवाम् ॥2-17-2
त्वं गतिस्त्वं रतिश्चैव त्वं वेत्ता त्वं परायणम् ।
भयेष्वभयदस्त्वं नस्त्वमेव सुहृदां सुहृत् |2-17-3
त्वत्कृते कृष्ण घोषोऽयं क्षेमी मुदितगोकुलः ।
कृत्स्नो वसति शान्तारिर्यथा स्वर्गं गतस्तथा ॥2-17-4
जन्मप्रभृति कर्मैतद्देवैरसुकरं भुवि ।
बोद्धव्याच्चाभिमानाच्च विस्मितानि मनांसि नः ॥2-17-5
बलेन च परार्ध्येन यशसा विक्रमेणा च ।
उत्तमस्त्वं मनुष्येषु देवेष्विव पुरन्दरः |2-17-6
प्रतापेन च तीक्ष्णेन दीप्त्या पुर्णतयापि च ।
उत्तमस्त्वं च मर्त्येषु देवेष्विव दिवाकरः ॥2-17-7
कान्त्या लक्ष्म्या प्रसादेन वदनेन स्मितेन च ।
उत्तमस्त्वं च मर्त्येषु देवेष्विव निशाकरः ॥2-17-8
बलेन वपुषा चैव बाल्येन चरितेन च ।
स्यात्ते शक्तिधरस्तुल्यो न तु कश्चन मानुषः ॥2-17-9
यत्त्वयाभिहितं वाक्यं गिरियज्ञं प्रति प्रभो ।
कस्तल्लङ्घयितुं शक्तो वेलामिव महोदधिः ॥2-17-10
स्थितः शक्रमहस्तात श्रीमान्गिरिमहस्त्वयम् ।
त्वत्प्रणीतोऽद्य गोपानां गवां हेतोः प्रवर्त्यताम् ॥2-17-11
भोजनान्युपकल्प्यन्तां पयसः पेशलानि च ।
कुम्भाश्च विनिवेश्यन्तामुदपानेषु शोभनाः ॥2-17-12
पूर्यन्तां पयसा नद्यो द्रोण्यश्च विपुलायताः ।
भक्ष्यं भोज्यं च पेयं च तत्सर्वमुपनीयताम् ॥2-17-13
भाजनानि च मांसस्य न्यस्यन्तामोदनस्य च ।
त्रिरात्रं चैव संदोहः सर्वघोषस्य गृह्यताम् ॥2-17-14 
विशस्यन्तां च पशवो भोज्या ये महिषादयः ।
प्रवर्त्यतां च यज्ञोऽयं सर्वगोपसुसंकुलः ॥2-17-15
आनन्दजननो घोषो महान्मुदितगोकुलः ।
तूर्यप्रणादघोषैश्च वृषभाणां च गर्जितैः ॥2-17-16
हम्भारवैश्च वत्सानां गोपानां हर्षवर्धनः ।
दध्नो ह्रदो घृतावर्तः पयः कुल्यासमाकुलः ॥2-17-17               
मांसराशिः प्रभूताढ्यः प्रकाशौदनपर्वतः ।
संप्रावर्तत यज्ञोऽस्य गिरेर्गोभिः समाकुलः ॥2-17-18
तुष्टगोपजनाकीर्णो गोपनारीमनोहरः ।
भक्ष्याणां राशयस्तत्र शतशश्चोपकल्पिताः ।
गन्धमाल्यैश्च विविधैर्धूपैरुच्चावचैस्तथा ॥2-17-19
अथाधिशृतपर्यन्ते संप्राप्ते यज्ञसंविधौ ।
यज्ञं गिरेस्तिथौ सौम्ये चक्रुर्गोपा द्विजैः सह ॥ 2-17-20
यजनान्ते तदन्नं तु तत्पयो दधि चोत्तमम् ।
माम्सं च मायया कृष्णो गिरिर्भूत्वा समश्नुते ॥2-17-21
तर्पिताश्चापि विप्राग्र्यास्तुष्टाः संपूर्णमानसाः ।
उत्तस्थूः प्रीतमनसः स्वस्ति वाच्यं यथासुखम् ॥2-17-22 
भुक्त्वा चावभृते कृष्णः पयः पीत्वा च कामतः ।
संतृप्तोऽस्मीति दिव्येन रूपेण प्रजहास वै ॥2-17-23
तं गोपाः पर्वताकारं दिव्यस्रगनुलेपनम् ।
गिरिमूर्ध्नि स्थितं दृष्ट्वा कृष्णं जग्मुः प्रधानतः ॥2-17-24
भगवानपि तेनैव रूपेणाच्छादितः प्रभुः ।
सहितैः प्रणतो गोपाइर्ववन्दात्मानमात्मना ॥2-17-25
तमूचुर्विस्मिता गोपा देवं गिरिवरे स्थितम् ।
भगवम्स्त्वद्वशे युक्ता दासाः किं कुर्म किङ्कराः ॥2-17-26
स उवाच ततो गोपान्गिरिप्रभवया गिरा ।
अद्यप्र्भृति चेज्योऽहं गोषु यद्यस्तु वो दया ॥2-17-27
अहं वः प्रथमो देवः सर्वकामकरः शुभः ।
मम प्रभावाच्च गवामयुतान्येव भोक्ष्यथ |1-17-28
शिवश्च वो भविष्यामि मद्भक्तानां वने वने ।
रंस्ये च सह युष्माभिर्यथा दिविगतस्तथा ॥2-17-29
ये चेमे प्रथिता गोपा नन्दगोपपुरोगमाः ।
एशां प्रीतः प्रयच्छामि गोपानां विपुलं धनम् ॥2-17-30
पर्याप्नुवन्तु क्षिप्रं मां गावो वत्ससमाकुलाः ।
एवं मम परा प्रीतिर्भविष्यति न सम्शयः ॥2-17-31
ततो नीराजनार्थं हि वृन्दशो गोकुलाणि तम् ।
परिवव्रुर्गिरिवरं सवृषाणि समन्ततः ॥2-17-32
ता गावः प्रद्रुता हृष्टाः सापीडस्तबकाङ्गदाः ।
सस्रजापीडशृङ्गाग्राः शतशोऽथ सहस्रशः ॥2-17-33
अनुजग्मुश्च गोपालाः कालयन्तो धनानि च ।
भक्तिच्छेदानुलिप्ताङ्गा रक्तपीतसिताम्बराः ॥2-17-34
मयूरचित्राङ्गदिनो भुजैः प्रहरणावृतैः ।
मयूरपत्रवृन्तानां केशबन्धैः सुयोजितैः ॥2-17-35
बभ्राजुरधिकम् गोपाः समवाये तदाद्भुते ।
अन्ये वृषानारुरुहुर्नृत्यन्ति स्म परे मुदा ॥2-17-36
गोपालास्त्वपरे गाश्च जगृहुर्वेगगामिनः ।
तस्मिन्पर्यायनिर्वृत्ते गवां नीराजनोत्सवे ॥2-17-37
अन्तर्धानं जगामाशु तेन देहेन सोऽचलः ।
कृष्णोऽपि गोपसहितो विवेश व्रजमेव ह ॥ 2-17-38
गिरियज्ञप्रवृत्तेन तेनाश्चर्येण विस्मिताः ।
गोपाः सबालवृद्धा वै तुष्टुवुर्मधुसूदनम् ॥2-17-39

   इति श्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि
          गिरियज्ञप्रवर्तने सप्तदशोऽध्यायः