## Harivamsha Maha Puranam - Part 2 - Vishnu Parva Chapter 17 - Performance of Mountain-Sacrifice Itranslated by K S Ramachandran ramachandran_ksr@yahoo.ca, May 17, 2008## Further proof-read by Gilles Schaufelberger schaufel @ wanadoo.fr If you find any errors compared to Chitrashala Press edn, send corrections to A. Harindranath harindranath_a @ yahoo.com ---------------------------------------------------------------- atha सप्तदशोऽध्यायः गोवर्धनमहोत्सवः वैशम्पायन उवाच दामोदरवचः श्रुत्वा हृष्टास्ते गोषु जीविनः । तद्वागमृतमासाद्य प्रत्यूचुरविशङ्कया ॥2-17-1 तवैषा बाल महती गोपाणां हितवर्धिनी । प्रीणयत्येव नः सर्वान्बुद्धिर्वृद्धिकरी गवाम् ॥2-17-2 त्वं गतिस्त्वं रतिश्चैव त्वं वेत्ता त्वं परायणम् । भयेष्वभयदस्त्वं नस्त्वमेव सुहृदां सुहृत् |2-17-3 त्वत्कृते कृष्ण घोषोऽयं क्षेमी मुदितगोकुलः । कृत्स्नो वसति शान्तारिर्यथा स्वर्गं गतस्तथा ॥2-17-4 जन्मप्रभृति कर्मैतद्देवैरसुकरं भुवि । बोद्धव्याच्चाभिमानाच्च विस्मितानि मनांसि नः ॥2-17-5 बलेन च परार्ध्येन यशसा विक्रमेणा च । उत्तमस्त्वं मनुष्येषु देवेष्विव पुरन्दरः |2-17-6 प्रतापेन च तीक्ष्णेन दीप्त्या पुर्णतयापि च । उत्तमस्त्वं च मर्त्येषु देवेष्विव दिवाकरः ॥2-17-7 कान्त्या लक्ष्म्या प्रसादेन वदनेन स्मितेन च । उत्तमस्त्वं च मर्त्येषु देवेष्विव निशाकरः ॥2-17-8 बलेन वपुषा चैव बाल्येन चरितेन च । स्यात्ते शक्तिधरस्तुल्यो न तु कश्चन मानुषः ॥2-17-9 यत्त्वयाभिहितं वाक्यं गिरियज्ञं प्रति प्रभो । कस्तल्लङ्घयितुं शक्तो वेलामिव महोदधिः ॥2-17-10 स्थितः शक्रमहस्तात श्रीमान्गिरिमहस्त्वयम् । त्वत्प्रणीतोऽद्य गोपानां गवां हेतोः प्रवर्त्यताम् ॥2-17-11 भोजनान्युपकल्प्यन्तां पयसः पेशलानि च । कुम्भाश्च विनिवेश्यन्तामुदपानेषु शोभनाः ॥2-17-12 पूर्यन्तां पयसा नद्यो द्रोण्यश्च विपुलायताः । भक्ष्यं भोज्यं च पेयं च तत्सर्वमुपनीयताम् ॥2-17-13 भाजनानि च मांसस्य न्यस्यन्तामोदनस्य च । त्रिरात्रं चैव संदोहः सर्वघोषस्य गृह्यताम् ॥2-17-14 विशस्यन्तां च पशवो भोज्या ये महिषादयः । प्रवर्त्यतां च यज्ञोऽयं सर्वगोपसुसंकुलः ॥2-17-15 आनन्दजननो घोषो महान्मुदितगोकुलः । तूर्यप्रणादघोषैश्च वृषभाणां च गर्जितैः ॥2-17-16 हम्भारवैश्च वत्सानां गोपानां हर्षवर्धनः । दध्नो ह्रदो घृतावर्तः पयः कुल्यासमाकुलः ॥2-17-17 मांसराशिः प्रभूताढ्यः प्रकाशौदनपर्वतः । संप्रावर्तत यज्ञोऽस्य गिरेर्गोभिः समाकुलः ॥2-17-18 तुष्टगोपजनाकीर्णो गोपनारीमनोहरः । भक्ष्याणां राशयस्तत्र शतशश्चोपकल्पिताः । गन्धमाल्यैश्च विविधैर्धूपैरुच्चावचैस्तथा ॥2-17-19 अथाधिशृतपर्यन्ते संप्राप्ते यज्ञसंविधौ । यज्ञं गिरेस्तिथौ सौम्ये चक्रुर्गोपा द्विजैः सह ॥ 2-17-20 यजनान्ते तदन्नं तु तत्पयो दधि चोत्तमम् । माम्सं च मायया कृष्णो गिरिर्भूत्वा समश्नुते ॥2-17-21 तर्पिताश्चापि विप्राग्र्यास्तुष्टाः संपूर्णमानसाः । उत्तस्थूः प्रीतमनसः स्वस्ति वाच्यं यथासुखम् ॥2-17-22 भुक्त्वा चावभृते कृष्णः पयः पीत्वा च कामतः । संतृप्तोऽस्मीति दिव्येन रूपेण प्रजहास वै ॥2-17-23 तं गोपाः पर्वताकारं दिव्यस्रगनुलेपनम् । गिरिमूर्ध्नि स्थितं दृष्ट्वा कृष्णं जग्मुः प्रधानतः ॥2-17-24 भगवानपि तेनैव रूपेणाच्छादितः प्रभुः । सहितैः प्रणतो गोपाइर्ववन्दात्मानमात्मना ॥2-17-25 तमूचुर्विस्मिता गोपा देवं गिरिवरे स्थितम् । भगवम्स्त्वद्वशे युक्ता दासाः किं कुर्म किङ्कराः ॥2-17-26 स उवाच ततो गोपान्गिरिप्रभवया गिरा । अद्यप्र्भृति चेज्योऽहं गोषु यद्यस्तु वो दया ॥2-17-27 अहं वः प्रथमो देवः सर्वकामकरः शुभः । मम प्रभावाच्च गवामयुतान्येव भोक्ष्यथ |1-17-28 शिवश्च वो भविष्यामि मद्भक्तानां वने वने । रंस्ये च सह युष्माभिर्यथा दिविगतस्तथा ॥2-17-29 ये चेमे प्रथिता गोपा नन्दगोपपुरोगमाः । एशां प्रीतः प्रयच्छामि गोपानां विपुलं धनम् ॥2-17-30 पर्याप्नुवन्तु क्षिप्रं मां गावो वत्ससमाकुलाः । एवं मम परा प्रीतिर्भविष्यति न सम्शयः ॥2-17-31 ततो नीराजनार्थं हि वृन्दशो गोकुलाणि तम् । परिवव्रुर्गिरिवरं सवृषाणि समन्ततः ॥2-17-32 ता गावः प्रद्रुता हृष्टाः सापीडस्तबकाङ्गदाः । सस्रजापीडशृङ्गाग्राः शतशोऽथ सहस्रशः ॥2-17-33 अनुजग्मुश्च गोपालाः कालयन्तो धनानि च । भक्तिच्छेदानुलिप्ताङ्गा रक्तपीतसिताम्बराः ॥2-17-34 मयूरचित्राङ्गदिनो भुजैः प्रहरणावृतैः । मयूरपत्रवृन्तानां केशबन्धैः सुयोजितैः ॥2-17-35 बभ्राजुरधिकम् गोपाः समवाये तदाद्भुते । अन्ये वृषानारुरुहुर्नृत्यन्ति स्म परे मुदा ॥2-17-36 गोपालास्त्वपरे गाश्च जगृहुर्वेगगामिनः । तस्मिन्पर्यायनिर्वृत्ते गवां नीराजनोत्सवे ॥2-17-37 अन्तर्धानं जगामाशु तेन देहेन सोऽचलः । कृष्णोऽपि गोपसहितो विवेश व्रजमेव ह ॥ 2-17-38 गिरियज्ञप्रवृत्तेन तेनाश्चर्येण विस्मिताः । गोपाः सबालवृद्धा वै तुष्टुवुर्मधुसूदनम् ॥2-17-39 इति श्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि गिरियज्ञप्रवर्तने सप्तदशोऽध्यायः