##Harivamsha Maha Puranam - Part 2- Vishnu Parva Chapter 18 - Hoisting the Govardhana Mountain Itranslated by K S Ramachandran ramachandran_ksr@yahoo.ca, May 19, 2008## Further proof-read by Gilles Schaufelberger schaufel @ wanadoo.fr If you find any errors compared to Chitrashala Press edn, send corrections to A. Harindranath harindranath_a @ yahoo.com ---------------------------------------------------------------- अथाष्टादशोऽध्यायः गोवर्धनधारणम् वैशम्पायन उवाच महे प्रतिहते शक्रः सक्रोधस्त्रिदशेश्वरः । सांवर्तकं नाम गणं तोयदानामथाब्रवीत् ॥2-18-1 भो बलाहकमातङ्गाः श्रूयतां मम भाषितम् । यदि वो मत्प्रियं कार्यम् राजभक्तिपुरस्कृतम् ॥2-18-2 एते वृन्दवनगता दामोदरपरायणाः । नन्दगोपादयो गोपा विद्विषन्ति ममोत्सवम् ॥2-18-3 आजीवो यः परस्तेषां गोपत्वं च यतः स्मृतम् । ता गावः सप्तरात्रेण पीड्यन्तां वर्षमारुतैः ॥2-18-4 ऐरावतगतश्चाहं स्वयमेवाम्बुदारुणं । स्रक्ष्यामि वृष्टिं वातं च वज्राशनिसमप्रभम् ॥2-18-5 भवद्भिश्चण्डवर्षेण चरता मारुतेन च । हतास्ताः सव्रजा गावस्त्यक्ष्यन्ति भुवि जीवितम् ॥2-18-6 एवमाज्ञापयामास सर्वाञ्जलधरान्प्रभुः । प्रत्याहते वै कृष्णेन शासने पाकशासनः ॥2-18-7 ततस्ते जलदाः कृष्णा घोरनादा भायावहाः । आकाशं छादयामासुः सर्वतः पर्वतोपमाः ॥2-18-8 विद्युत्संपातजननाः शक्रचापविभूषिताः । तिमिरावृतमाकाशं चक्रुस्ते जलदास्तदा ॥2-18-9 गजा इवान्यसम्युक्ताः केचिन्मकरवर्चसः । नागा इवान्ये गगने चेरुर्जलदपुङ्गवाः ॥2-18-10 तेऽन्योन्यं वपुषा बद्धा नागयूथायुतोपमाः । दुर्दिनं विपुलं चक्रुश्छादयन्तो नभस्तलम् ॥2-18-11 नृहस्तनागहस्ताभ्यां वेणूनां चैव सर्वतः । धाराभिस्तुल्यरूपाभिर्ववृषुस्ते बलाहकाः ॥2-18-12 समुद्रं मेनिरे तं हि खमारूढं नृचक्षुषः । दुर्विगाह्यमपर्यन्तमगाधं दुर्दिनं महत् ॥2-18-13 नैवापतन्वै खगमा दुद्रुवुर्मृगजातयः । पर्वताभेषु मेघेषु खे नदत्सु समन्ततः ॥2-18-14 नष्टसूर्येन्दुसदृशैर्मेघैर्नभसि दारुनैः । अतिवृष्टेन लोकस्य विरूपमभवद्वपुः ॥2-18-15 मेघौघैर्निष्प्रभाकारमदृश्यग्रहतारकम् । चन्द्रसूर्यांशुरहितं खं बभूवातिनिष्प्रभम् ॥2-18-16 वारिणा मेघमुक्तेन मुच्यमानेन चासकृत् । आबभौ सर्वतस्तत्र भूमिस्तोयमयी यथा ॥2-18-17 विनेदुर्बर्हिणस्तत्र तोककल्परुताः खगाः । विवृद्धिं निम्नगा याताः प्लवगाः संप्लवं गताः ॥2-18-18 गर्जितेन च मेघानां पर्जन्यनिनदेन च । तर्जितानीव कम्पन्ते तृणानि तरुभिः सह ॥2-18-19 प्राप्तोऽन्तकालो लोकानां व्यक्तमेकार्णवा मही । इति गोपगणा वाक्यं व्याहरन्ति भयार्दिताः ॥2-18-20 तेनोत्पातांबुवर्षेण गावो विप्रहता भृशम् । हम्भारवैः क्रन्दमाना न चेलुः स्तम्भितोपमाः ॥2-18-21 निष्कम्पसक्थिचरणा निष्प्रयत्नखुराननाः । हृष्टरोमार्द्रतनवः क्षामकुक्षिपयोधराः ॥2-18-22 काश्चित्प्राणाञ्जहुः श्रान्ता निपेतुः काश्चिदातुराः । काश्चित्सवत्साः पतिता गावः शीकरवेजिताः ॥2-18-23 काश्चिदाक्रम्य क्रोडेन वत्सांस्तिष्ठन्ति मातरः । विमुखाः श्रान्तसक्थ्यश्च निराहाराः कृशोदराः ॥2-18-24 पेतुरार्ता वेपमाना गावो वर्षपराजिताः । वत्साश्चोन्मुखका बाला दामोदरमुखाः स्थिताः । त्राहीति वदनैर्दीनैः कृष्णमूचुरिवार्दिताः ॥2-18-25 गवां तद्कदनं दृष्ट्वा दुर्दिनागमजं महत् । गोपांश्चासन्ननिधनान्कृष्णः कोपं समादधे ॥2-18-26 स चिन्तयित्वा सम्रब्धो दृष्टो योगो मयेति च । आत्मानमात्मना वाक्यमिदमूचे प्रियंवदः ॥2-18-27 अद्याहमिममुत्पाट्य सकाननवनं गिरिम् । कल्पयेयं गवां स्थानं वर्षत्राणाय दुर्धरम् ॥2-18-28 अयं धृतो मया शैलः पृथ्वीगृहनिभोपमः । त्रास्यते सव्रजा गा वै मद्वश्यश्च भविष्यति ॥2-18-29 एवं स चिन्तयित्वा तु कृष्णः सत्यपराक्रमः । बाह्वोर्बलं दर्शयिष्यन्समीपं तं महीधरम् ॥2-18-30 दोर्भ्यामुत्पाटयामास कृष्णो गिरिमिवाचलः । स धृतः सङ्गतो मेघैर्गिरिः सव्येन पाणिना । गृहभावं गतस्तत्र गॄहाकारेणा वर्चसा ॥2-16-31 भूमेरुत्पाट्यमानस्य तस्य शैलस्य सानुषु । शिलाः प्रशिथिलाश्चेलुर्विनिष्पेतुश्च पादपाः ॥2-18-32 शिखरैर्घूर्णमानैश्च सीदमानैश्च पादपैः । विधूतैश्चोच्छ्रितः शृङ्गैरगमः खगमोऽभवत् |2-18-33 चलत्प्रस्रवणैः पार्श्वैर्मेघौघैरेकतां गतैः । भिद्यमानाश्मनिचयश्चचाल धरणीधरः ॥2-18-34 न मेघानां प्रवृष्टानां न शइअलस्याश्मवर्षिणः । विविदुस्ते जना रूपं वायोस्तस्य च गर्जतः ॥2-18-35 मेघैः सशैलसंस्थानैर्नीलैः प्रस्रवणार्पितैः । मिश्रीकृत इवाभाति गिरिरुद्दामबर्हवान् ॥2-18-36 आप्लुतोऽयं गिरिः पक्षैरिति विद्याधरोरगाः । गन्धर्वाप्सरसश्चैव वाचो मुञ्चन्ति सर्वशः ॥2-18-37 सहस्ततलविन्यस्तो मुक्तमूलः क्षितेस्तलात् । रीतीर्निर्वर्तयामास काञ्चनाञ्जनराजतीः ॥2-18-38 कानिचिच्छिथिलानीव संच्छिन्नार्धानि कनिचित् । गिरेर्मेघप्रवृष्टानि तस्य शृङ्गणि चाभवन् ॥2-18-39 गिरिणा कम्पमानेन कम्पिताणां तु शाखिनाम् । पुष्पमुच्चावचं भूमौ व्यशीर्यत समन्ततः ॥2-18-40 निःसृताः पृथुमूर्धानः स्वस्तिकार्धविभूशिताः । द्विजिह्वपतयः क्रुद्धाः खेचराः खे समन्ततः ॥2-18-41 आर्तिं जग्मुः खगगणा वर्षेण च भयेन च । उत्पत्त्योत्पत्त्य गगनात्पुनः पेतुरवाङ्मुखाः ॥2-18-42 रेसुरारोषिताः सिम्हाः सजाला इव तोयदाः । गर्गरा इव मथ्यन्तो नेदुः शार्दूलपुङ्गवाः ॥2-18-43 विषमैश्च समीभूतैः समैश्चात्यन्तदुर्गमैः । व्यावृत्तदेहः स गिरिरन्य एवोपलक्ष्यते ॥2-18-44 अतिवृष्टस्य तैर्मेघैस्तस्य रूपं बभूव ह । स्तम्भितस्येव रुद्रेण त्रिपुरस्य विहायसि ॥2-18-45 बाहुदण्डेन कृष्णास्य विधृतं सुमहत्तदा । नीलाभ्रपटलच्छन्नं तद्गिरिच्छत्रमाबभौ ॥2-18-46 स्वप्नायमानो जलदैर्निमीलितगुहामुखः । बाहूपधाने कृष्णास्य प्रसुप्त इव खे गिरिः ॥2-18-47 निर्विहङ्गरुतैर्वृक्षैर्निर्मयूररुतैर्वनैः । निरालम्ब इवाभाति गिरिः स्वशिखरैर्वृतः ॥2-18-48 पर्यस्तैर्घूर्णमानैश्च प्रचलद्भिश्च सानुभिः । सज्वराणीव शैलस्य वनानि शिखराणि च ॥2-18-49 उत्त्माङ्गगतास्तस्य मेघाः पवनवाहनाः । त्वर्यमाणा महेन्द्रेण तोयं मुमुचुरक्षयम् ॥2-18-50 स लम्बमानः कृष्णस्य भुजाग्रे सघनो गिरिः । चक्रारूढ इवाभाति देशो नृपतिपीडितः ॥2-18-51 स मेघनिचयस्तस्थौ गिरिं तं परिवार्य ह । पुरं पुरस्कृत्य यथा स्फीतो जनपदो महान् ॥2-18-52 निवेश्य तं करे शैलं तोलयित्वा च सस्मितम् । प्रोवाच गोप्ता गोपानां प्रजापतिरिव स्थितः ॥2-18-53 एतद्देवैरसंभाव्यं दिव्येन विधिना मया । कृतं गिरिगृहं गोपा निर्वातं शरणं गवाम् ॥2-18-54 क्षिप्रं विशन्तु यूथानि गवामिह हि शान्तये । निर्वातेषु च देशेषु निवसन्तु यथासुखं ॥2-18-55 विभज्यतामयं देशः कृतं वर्षनिवारणम् । शैलोत्पाटनभूरेषा महती निर्मिता मया ॥2-18-56 पञ्चक्रोशप्रमाणेन क्रोशैकविस्तरो महान् । त्रैलोक्यमप्युत्सहते रक्षितुं किं पुनर्व्रजम् ॥2-18-57 ततः किलकिलाशब्दो गवां हम्भारवैः सह । गोपानां तुमुलो जज्ञे मेघनादस्च बाह्यतः ॥2-18-58 प्राविशन्त ततो गावो गोपइयूथप्रकल्पिताः । तस्य शैलस्य विपुलं प्रदरं गह्वरोदरम् ॥2-18-59 कृष्णोऽपि मूले शैलस्य शैलस्तम्भ इवोच्छ्रितः । दधारैकेन हस्तेन शैलं प्रियमिवातिथिम् ॥2-18-60 ततो व्रजस्य भाण्डानि युक्तानि शकटानि च । विविशुर्वर्षभीतानि तद्गृहं गिरिनिर्मितम् ॥2-18-61 आतिदैवं तु कृष्णस्य दृष्ट्वा तत्कर्म वज्रभृत् । मिथ्याप्रतिज्ञो जलदान्वारयामास वै विभुः ॥2-18-62 सप्तरात्रे तु निर्वृत्ते धरण्यां विगतोत्सवः । जगाम संवृतो मेघैर्वृत्रहा स्वर्गमुत्तमम् ॥2-18-63 निवृत्ते सप्तरात्रे तु निष्प्रयत्ने शतक्रतौ । गताभ्रे विमले व्योम्नि दिवसे दीप्तभास्करे ॥2-18-64 गावस्तेनैव मार्गेणा परिजग्मुर्यथागतम् । स्वं च स्थानं ततो घोषः प्रत्ययात्पुनरेव सः ॥2-18-65 कृष्णोऽपि तं गिरिश्रेष्ठं स्वस्थाने स्थावरात्मवान् । प्रीतो निवेशयामास शिवाय वरदो विभुः ॥2-18-66 इति श्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि गोवर्धनोद्धरणे अष्टादशोऽध्यायः