##Harivamsha Maha Puranam - Part 2- Vishnu Parva
Chapter 18 - Hoisting the Govardhana Mountain
Itranslated by K S Ramachandran
ramachandran_ksr@yahoo.ca, May 19, 2008##

Further proof-read by Gilles Schaufelberger schaufel @ wanadoo.fr
If you find any errors compared to Chitrashala Press edn,
send corrections to A. Harindranath harindranath_a @ yahoo.com
----------------------------------------------------------------

            अथाष्टादशोऽध्यायः
                         गोवर्धनधारणम्
                          
वैशम्पायन उवाच 
                          
महे प्रतिहते शक्रः सक्रोधस्त्रिदशेश्वरः ।
सांवर्तकं नाम गणं तोयदानामथाब्रवीत् ॥2-18-1
भो बलाहकमातङ्गाः श्रूयतां मम भाषितम् ।
यदि वो मत्प्रियं कार्यम् राजभक्तिपुरस्कृतम् ॥2-18-2
एते वृन्दवनगता दामोदरपरायणाः ।
नन्दगोपादयो गोपा विद्विषन्ति ममोत्सवम् ॥2-18-3
आजीवो यः परस्तेषां गोपत्वं च यतः स्मृतम् ।
ता गावः सप्तरात्रेण पीड्यन्तां वर्षमारुतैः ॥2-18-4
ऐरावतगतश्चाहं स्वयमेवाम्बुदारुणं ।
स्रक्ष्यामि वृष्टिं वातं च वज्राशनिसमप्रभम् ॥2-18-5 
भवद्भिश्चण्डवर्षेण  चरता मारुतेन च ।
हतास्ताः सव्रजा गावस्त्यक्ष्यन्ति भुवि जीवितम् ॥2-18-6
एवमाज्ञापयामास सर्वाञ्जलधरान्प्रभुः ।
प्रत्याहते वै कृष्णेन शासने पाकशासनः ॥2-18-7
ततस्ते जलदाः कृष्णा घोरनादा भायावहाः ।
आकाशं छादयामासुः सर्वतः पर्वतोपमाः ॥2-18-8
विद्युत्संपातजननाः शक्रचापविभूषिताः ।
तिमिरावृतमाकाशं चक्रुस्ते जलदास्तदा ॥2-18-9
गजा इवान्यसम्युक्ताः केचिन्मकरवर्चसः ।
नागा इवान्ये गगने चेरुर्जलदपुङ्गवाः ॥2-18-10
तेऽन्योन्यं वपुषा बद्धा नागयूथायुतोपमाः ।
दुर्दिनं विपुलं चक्रुश्छादयन्तो नभस्तलम् ॥2-18-11
नृहस्तनागहस्ताभ्यां वेणूनां चैव सर्वतः ।
धाराभिस्तुल्यरूपाभिर्ववृषुस्ते बलाहकाः ॥2-18-12
समुद्रं मेनिरे तं हि खमारूढं नृचक्षुषः ।
दुर्विगाह्यमपर्यन्तमगाधं दुर्दिनं महत् ॥2-18-13
नैवापतन्वै खगमा दुद्रुवुर्मृगजातयः ।
पर्वताभेषु मेघेषु खे नदत्सु समन्ततः ॥2-18-14
नष्टसूर्येन्दुसदृशैर्मेघैर्नभसि दारुनैः  |
अतिवृष्टेन लोकस्य विरूपमभवद्वपुः ॥2-18-15
मेघौघैर्निष्प्रभाकारमदृश्यग्रहतारकम् ।
चन्द्रसूर्यांशुरहितं खं बभूवातिनिष्प्रभम् ॥2-18-16
वारिणा मेघमुक्तेन मुच्यमानेन चासकृत् ।
आबभौ सर्वतस्तत्र भूमिस्तोयमयी यथा ॥2-18-17
विनेदुर्बर्हिणस्तत्र तोककल्परुताः खगाः ।
विवृद्धिं निम्नगा याताः प्लवगाः संप्लवं गताः ॥2-18-18
गर्जितेन च मेघानां पर्जन्यनिनदेन च ।
तर्जितानीव कम्पन्ते तृणानि तरुभिः सह ॥2-18-19
प्राप्तोऽन्तकालो लोकानां व्यक्तमेकार्णवा मही ।
इति गोपगणा वाक्यं व्याहरन्ति भयार्दिताः ॥2-18-20
तेनोत्पातांबुवर्षेण गावो विप्रहता भृशम् ।
हम्भारवैः क्रन्दमाना न चेलुः स्तम्भितोपमाः ॥2-18-21
निष्कम्पसक्थिचरणा निष्प्रयत्नखुराननाः ।
हृष्टरोमार्द्रतनवः क्षामकुक्षिपयोधराः ॥2-18-22
काश्चित्प्राणाञ्जहुः श्रान्ता निपेतुः काश्चिदातुराः ।
काश्चित्सवत्साः पतिता गावः शीकरवेजिताः ॥2-18-23
काश्चिदाक्रम्य क्रोडेन वत्सांस्तिष्ठन्ति मातरः ।
विमुखाः श्रान्तसक्थ्यश्च निराहाराः कृशोदराः ॥2-18-24
पेतुरार्ता वेपमाना गावो वर्षपराजिताः ।
वत्साश्चोन्मुखका बाला दामोदरमुखाः स्थिताः ।
त्राहीति वदनैर्दीनैः कृष्णमूचुरिवार्दिताः ॥2-18-25
गवां तद्कदनं दृष्ट्वा दुर्दिनागमजं महत् ।
गोपांश्चासन्ननिधनान्कृष्णः कोपं समादधे ॥2-18-26
स चिन्तयित्वा सम्रब्धो दृष्टो योगो मयेति च ।
आत्मानमात्मना वाक्यमिदमूचे प्रियंवदः ॥2-18-27
अद्याहमिममुत्पाट्य सकाननवनं गिरिम् ।
कल्पयेयं गवां स्थानं वर्षत्राणाय दुर्धरम् ॥2-18-28
अयं धृतो मया शैलः पृथ्वीगृहनिभोपमः ।
त्रास्यते सव्रजा गा वै मद्वश्यश्च भविष्यति ॥2-18-29
एवं स चिन्तयित्वा तु कृष्णः सत्यपराक्रमः ।
बाह्वोर्बलं दर्शयिष्यन्समीपं तं महीधरम् ॥2-18-30
दोर्भ्यामुत्पाटयामास कृष्णो गिरिमिवाचलः ।
स  धृतः सङ्गतो मेघैर्गिरिः सव्येन पाणिना ।
गृहभावं गतस्तत्र गॄहाकारेणा वर्चसा ॥2-16-31
भूमेरुत्पाट्यमानस्य तस्य शैलस्य सानुषु ।
शिलाः प्रशिथिलाश्चेलुर्विनिष्पेतुश्च पादपाः ॥2-18-32
शिखरैर्घूर्णमानैश्च सीदमानैश्च पादपैः ।
विधूतैश्चोच्छ्रितः शृङ्गैरगमः खगमोऽभवत् |2-18-33
चलत्प्रस्रवणैः पार्श्वैर्मेघौघैरेकतां गतैः ।
भिद्यमानाश्मनिचयश्चचाल धरणीधरः ॥2-18-34
न मेघानां प्रवृष्टानां न शइअलस्याश्मवर्षिणः ।
विविदुस्ते जना रूपं वायोस्तस्य च गर्जतः ॥2-18-35
मेघैः सशैलसंस्थानैर्नीलैः प्रस्रवणार्पितैः ।
मिश्रीकृत इवाभाति गिरिरुद्दामबर्हवान् ॥2-18-36
आप्लुतोऽयं गिरिः पक्षैरिति विद्याधरोरगाः ।
गन्धर्वाप्सरसश्चैव वाचो मुञ्चन्ति सर्वशः ॥2-18-37
सहस्ततलविन्यस्तो  मुक्तमूलः क्षितेस्तलात् ।
रीतीर्निर्वर्तयामास काञ्चनाञ्जनराजतीः ॥2-18-38
कानिचिच्छिथिलानीव संच्छिन्नार्धानि कनिचित् ।
गिरेर्मेघप्रवृष्टानि तस्य शृङ्गणि चाभवन् ॥2-18-39 
गिरिणा कम्पमानेन कम्पिताणां तु शाखिनाम् ।
पुष्पमुच्चावचं भूमौ व्यशीर्यत समन्ततः ॥2-18-40
निःसृताः पृथुमूर्धानः स्वस्तिकार्धविभूशिताः ।
द्विजिह्वपतयः क्रुद्धाः खेचराः खे समन्ततः ॥2-18-41
आर्तिं जग्मुः खगगणा वर्षेण च भयेन च । 
उत्पत्त्योत्पत्त्य गगनात्पुनः पेतुरवाङ्मुखाः ॥2-18-42
रेसुरारोषिताः सिम्हाः सजाला इव तोयदाः ।
गर्गरा इव मथ्यन्तो नेदुः शार्दूलपुङ्गवाः ॥2-18-43
विषमैश्च समीभूतैः समैश्चात्यन्तदुर्गमैः ।
व्यावृत्तदेहः स गिरिरन्य एवोपलक्ष्यते ॥2-18-44
अतिवृष्टस्य तैर्मेघैस्तस्य रूपं बभूव ह ।
स्तम्भितस्येव रुद्रेण त्रिपुरस्य विहायसि ॥2-18-45
बाहुदण्डेन कृष्णास्य विधृतं सुमहत्तदा ।
नीलाभ्रपटलच्छन्नं तद्गिरिच्छत्रमाबभौ ॥2-18-46
स्वप्नायमानो जलदैर्निमीलितगुहामुखः ।
बाहूपधाने कृष्णास्य प्रसुप्त इव खे गिरिः ॥2-18-47
निर्विहङ्गरुतैर्वृक्षैर्निर्मयूररुतैर्वनैः ।
निरालम्ब इवाभाति गिरिः स्वशिखरैर्वृतः ॥2-18-48
पर्यस्तैर्घूर्णमानैश्च  प्रचलद्भिश्च सानुभिः ।
सज्वराणीव शैलस्य वनानि शिखराणि च ॥2-18-49
उत्त्माङ्गगतास्तस्य मेघाः पवनवाहनाः ।
त्वर्यमाणा महेन्द्रेण तोयं मुमुचुरक्षयम् ॥2-18-50
स लम्बमानः कृष्णस्य भुजाग्रे सघनो गिरिः ।
चक्रारूढ इवाभाति देशो नृपतिपीडितः ॥2-18-51
स मेघनिचयस्तस्थौ गिरिं तं परिवार्य ह ।
पुरं पुरस्कृत्य यथा स्फीतो जनपदो महान् ॥2-18-52
निवेश्य तं करे शैलं तोलयित्वा च सस्मितम् ।
प्रोवाच गोप्ता गोपानां प्रजापतिरिव स्थितः ॥2-18-53
एतद्देवैरसंभाव्यं दिव्येन विधिना मया ।
कृतं गिरिगृहं गोपा निर्वातं शरणं गवाम् ॥2-18-54
क्षिप्रं विशन्तु यूथानि गवामिह हि शान्तये ।
निर्वातेषु च देशेषु निवसन्तु यथासुखं ॥2-18-55
विभज्यतामयं देशः कृतं वर्षनिवारणम् ।
शैलोत्पाटनभूरेषा महती निर्मिता मया ॥2-18-56
पञ्चक्रोशप्रमाणेन क्रोशैकविस्तरो महान् ।
त्रैलोक्यमप्युत्सहते रक्षितुं किं पुनर्व्रजम् ॥2-18-57
ततः किलकिलाशब्दो गवां हम्भारवैः सह ।
गोपानां तुमुलो जज्ञे मेघनादस्च बाह्यतः ॥2-18-58
प्राविशन्त ततो गावो गोपइयूथप्रकल्पिताः ।
तस्य शैलस्य विपुलं प्रदरं गह्वरोदरम् ॥2-18-59
कृष्णोऽपि मूले शैलस्य  शैलस्तम्भ इवोच्छ्रितः ।
दधारैकेन हस्तेन शैलं प्रियमिवातिथिम् ॥2-18-60
ततो व्रजस्य भाण्डानि युक्तानि शकटानि च ।
विविशुर्वर्षभीतानि तद्गृहं गिरिनिर्मितम् ॥2-18-61
आतिदैवं तु कृष्णस्य दृष्ट्वा तत्कर्म वज्रभृत् ।
मिथ्याप्रतिज्ञो जलदान्वारयामास वै विभुः ॥2-18-62
सप्तरात्रे तु निर्वृत्ते धरण्यां विगतोत्सवः ।
जगाम संवृतो मेघैर्वृत्रहा स्वर्गमुत्तमम् ॥2-18-63
निवृत्ते सप्तरात्रे तु निष्प्रयत्ने शतक्रतौ ।
गताभ्रे विमले व्योम्नि दिवसे दीप्तभास्करे ॥2-18-64
गावस्तेनैव मार्गेणा परिजग्मुर्यथागतम् ।
स्वं च स्थानं ततो घोषः प्रत्ययात्पुनरेव सः ॥2-18-65  
कृष्णोऽपि तं गिरिश्रेष्ठं स्वस्थाने स्थावरात्मवान् ।
प्रीतो निवेशयामास शिवाय वरदो विभुः ॥2-18-66

 इति श्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि
       गोवर्धनोद्धरणे अष्टादशोऽध्यायः