##Harivamsha Maha Puranam - Part 2 - Vishnu Parva Chapter 19 - Krishna Honoured Itranslated by K S Ramachandran, ramachandran_ksr@yahoo.ca, May 23, 2008 Note: verse 39,line 1 - is it not kR^iShNa ?## Further proof-read by Gilles Schaufelberger schaufel @ wanadoo.fr If you find any errors compared to Chitrashala Press edn, send corrections to A. Harindranath harindranath_a @ yahoo.com ---------------------------------------------------------------- atha एकोनविंशोऽध्यायः गोविन्दाभिषेकः वैशम्पायन उवाच धृतं गोवर्धनं दृष्ट्वा परित्रातं च गोकुलम् । कृष्णस्य दर्शनम् शक्रो रोचयामास विस्मितः ॥2-19-1 स निर्जलाम्बुदाकारं मत्तं मदजलोक्षितम् । आरुह्यैरावतं नागमाजगाम महीतलम् ॥2-19-2 स ददर्शोपविष्टं वै गोवर्धनशिलातले । कृष्णमक्लिष्टकर्माणं पुरुहूतः पुरंदरः ॥2-19-3 तं वीक्ष्य बालं महता तेजसा दीप्तमव्ययम् । गोपवेषधरं विष्णुं प्रीतिं लेभे पुरन्दरः ॥2-19-4 तं सोऽम्बुजदलश्यामं कृष्णं स्रीवत्सलक्षणम् । पर्याप्तनयनः शक्रः सर्वैर्नेर्त्रैरुदैक्षत ॥2-19-5 दृष्त्वा चैनं श्रिया जुष्टं मर्त्यलोकेऽमरोपमम् । सूपविष्टं शिलापृष्ठे शक्रः स व्रीडितोऽभवत् ॥2-19-6 तस्योपविष्टास्य मुखं पक्षाभ्यां पक्षिपुङ्गवः । अन्तर्द्धानं गतश्छायां चकारोरगभोजनः ॥2-19-7 तं विविक्ते वनगतं लोकवृत्तान्ततत्परम् । उपतस्थे गजं हित्वा कृष्णं बलनिषूदनः ॥2-19-8 स समीपगतस्तस्य दिव्यस्रगनुलेपनः । रराज देवराजो वै वज्रपूर्णकरः प्रभुः ॥2-19-9 किरीटेनार्कतुल्येन विद्युदुद्योतकारिणा । कुण्डलाभ्यां स दिव्याभ्यां सततं शोभिताननः ॥2-19-10 पञ्चस्तबकलम्बेन हारिणोरसि भूषितः । सहस्रपत्रकान्तेन देहभूषणकारिणा । ईक्षमाणः सहस्रेण नेत्राणां कामरूपिणाम् ॥2-19-11 त्रिदशाज्ञापनार्थेन मेघनिर्घोषकारिणा । अथ दिव्येन मधुरं व्याजहार स्वरेणा तम् ॥2-19-12 इन्द्र उवाच कृष्ण कृष्ण महाबहो ज्ञातीनां नन्दिवर्द्धन । अतिदिव्यं कृतं कर्म त्वया प्रीतिमता गवाम् |2-19-13 मयोत्सृष्टेषु मेघेषु युगान्तावर्तकारिषु । यत्त्वया रक्षिता गावस्तेनास्मि परितोषितः ॥2-19-14 स्वायंभुवेन योगेन यश्चायं पर्वतोत्तमः । धृतो वेश्मवदाकाशे को ह्येतेन न विस्मयेत् ॥2-19-15 प्रतिषिद्धे मम महे मयेयं रुषितेन वै । अतिवृष्टिः kr^itA कृष्णा गवां वै साप्तरात्रिकी ॥2-19-16 सा त्वया प्रतिषिद्धेयं मेघवृष्टिर्दुरासदा । देवैः सदा नवगणैर्दुर्निवार्या मयि स्थिते ॥2-19-17 अहो मे सुप्रियम् कृष्णा यत्त्वं मानुषदेहवान् । समग्रं वैष्णवं तेजो विनिगूहसि रोषितः ॥2-19-18 साधितं देवतानां हि मन्येऽहं कार्यमव्ययम् । त्वयि मानुष्यमापन्ने युक्ते चैव स्वतेजसा ॥2-19-19 सेत्स्यते सर्वकार्यार्थो न किंचित्परिहास्यते । देवानां यद्भवान्नेता सर्वकार्यपुरोगमः ॥2-19-20 एकस्त्वमसि देवानां लोकानां च सनातनः । द्वितीयं नात्र पश्यामि यस्तेषां च धुरं वहेत् ॥2-19-21 यथा हि पुङ्गवः श्रेष्ठो ह्यग्रे धुरि नियोज्यते । एवं त्वमसि देवानां मग्नानां द्विजवाहनः ॥2-19-22 त्वच्छरीरगतं कृष्ण जगत्प्रकरणं त्विदम् । ब्रह्मणा साधु निर्दिष्टं धातुभ्य इव काञ्चनम् ॥2-19-23 स्वयं स्वयंभूर्भगवान्बुद्ध्याथ वयसापि वा । न त्वानुगन्तुं शक्नोति पङ्गुर्द्रुतगतिं यथा ॥2-19-24 स्थाणुभ्यो हिमवाञ्छ्रेष्ठो ह्रदानां वरुनालयः । गरुत्मान्पक्षिणां श्रेष्ठो देवानां च भवान्वरः ॥2-19-25 अपामधस्ताल्लोको वै तस्योपरि महीधराः । नागानामुपरिष्टाद्भूः पृथिव्युपरि मानुषाः ॥2-19-26 मनुष्यलोकादूर्ध्वं तु खगाणां गतिरुच्यते । आकाशस्योपरि रविर्द्वारं स्वर्गस्य भानुमान् ॥2-19-27 देवलोकः परस्तस्माद्विमानगमनो महान् । यत्राहं कृष्ण देवानामैन्द्रे विनिहितः पदे ॥2-19-28 स्वर्गादूर्ध्वं ब्रह्मलोको ब्रह्मर्षिगणसेवितः । तत्र सोमगतिश्चैव ज्योतिषां च महात्मनाम् ॥2-19-29 तस्योपरि गवां लोकः साध्यास्तं पालयन्ति हि । स हि सर्वगतः कृष्ण महाकाशगतो महान् ॥2-19-30 उपर्युपरि तत्रापि गतिस्तव तपोमयी । यां न विद्मो वयं सर्वे पृच्छन्तोऽपि पितामहम् ॥2-19-31 लोकस्त्वधो दुष्कृतिनां नागलोकस्तु दारुणः । पृथिवी कर्मशीलानां क्षेत्रं सर्वस्य कर्मणः ॥2-19-32 खमस्थिराणां विषयो वायुना तुल्यवृत्तिनाम् । गतिः शमदमाढ्यानां स्वर्गः सुकृतकर्मणाम् ॥2-19-33 ब्राह्मे तपसि युक्तानां ब्रह्मलोकः परा गतिः । गवामेव तु गोलोको दुरारोहा हि सा गतिः ॥2-19-34 स तु लोकस्त्वया कृष्ण सीदमानः कृतात्मना । धृतो धृतिमता वीर निघ्नतोपद्रवान्गवाम् ॥2-19-35 तदहं समनुप्राप्तो गवां वाक्येन चोदितः । ब्रह्मणश्च महाभाग गौरवात्तव चागतः ॥2-19-36 अहं भूतपतिः कृष्ण देवराजः पुरंदरः । अदितेर्गर्भपर्याये पूर्वजस्ते पुराकृतः ॥2-19-37 स्वतेजस्तेजसा चैव यत्ते दर्शितवानहम् । देवरूपेण तत्सर्वं क्षन्तुमर्हसि मे विभो ॥2-19-38 एवं क्षान्तमनाः कृष्ण स्वेन सौम्येन तेजसा । ब्रह्मणः शृणू मे वाक्यं गवाम् च गजविक्रम ॥2-19-39 आह त्वां भगवान्ब्रह्मा गावश्चाकाशगा दिवि । कर्मभिस्तोषिता दिव्यैस्तव संरक्षणादिभिः ॥2-19-40 भवता रक्षिता गावो गोलोकश्च महानयम् । यद्वयं पुङ्गवैः सार्धं वर्द्धामः प्रसवैस्तथा ॥2-19-41 कर्षुकान्पुङ्गवैर्बाह्यैर्मेध्येन हविषा सुरान् । श्रियं शकृत्प्रवृत्तेन तर्पयिष्याम कामगाः ॥2-19-42 तदस्माकं गुरुस्त्वम् हि प्राणदश्च महाबलः । अद्य प्रभृति नो राजा त्वमिन्द्रो वै भव प्रभो ॥2-19-43 तस्मात्त्वं काञ्चनैः पूर्णैर्दिव्यस्य पयसो घटैः । एभिरद्याभिषिञ्चस्व मया हस्तावनामितैः ॥2-19-44 अहं किलेन्द्रो देवानां त्वं गवामिन्द्रतां गतः । गोविन्द इति लोकास्त्वां स्तोष्यन्ति भुवि शाश्वतम् ॥2-19-45 ममोपरि यथेन्द्रस्त्वं स्थापितो गोभिरीश्वरः । उपेन्द्र इति कृष्ण त्वां गास्यन्ति दिवि देवताः ॥2-19-46 ये चेमे वार्षिका मासाश्चत्वारो विहिता मम । एषामर्धं प्रयच्छामि शरत्कालं तु पश्चिमम् ॥2-19-47 अद्य प्रभृति मासौ द्वौ ज्ञास्यन्ति मम मानवाः । वर्षार्द्धे च ध्वजो मह्यं ततः पूजामवाप्स्यसि । ममाम्बुप्रभवं दर्पं तदा त्यक्ष्यन्ति बर्हिणः ॥2-19-48 अल्पवाचो गतमदा ये चान्ये मेघनादिनः । शान्तिं सर्वे गमिष्यन्ति मम कालविचारिणः ॥2-19-49 त्रिशङ्क्वगस्त्यचरितामाशां च प्रचरिष्यति । सहस्ररश्मिरादित्यस्तापयन्स्वेन तेजसा ॥2-19-50 ततः शरदि युक्तायां मौनकामेशु बर्हिषु । याचमाने खगे तोयं विप्लुतेषु प्लवेषु च ॥2-19-51 हंससारसपूर्णेषु नदीनां पुलिनेषु च । मत्तक्रौञ्चप्रणादेषु प्रमत्तवृषभेषु च ॥2-19-52 गोषु चैव प्रहृष्टासु क्षरन्तीषु पयो बहु । निवृत्तेषु च मेघेषु निर्यात्य जगतो जलम् ॥2-19-53 आकाशे शस्त्रसंकाशे हंसेषु च चरत्सु च । जातपद्मेषु तोयेशु वापीषु च सरत्सु च ॥2-19-54 तडागेषु च कान्तेषु toyeSHu विमलेषु च । कलमावनताग्रासु कृष्णकेदारपङ्क्तिषु ॥2-19-55 मध्यस्थं सलिलारम्भं कुर्वन्तीषु नदीषु च । सुसस्यायां च सीमायां मनोहर्यां मुनेरपि ॥2-19-56 पृथिव्यां पृथुराष्ट्रायां रंयायां वर्षसंक्षये । श्रीमत्सु पङ्क्तिमार्गेषु फलवत्सु तृणेषु च । इक्षुमत्सु च देशेषु प्रवृत्तेषु मखेषु च ॥2-19-57 ततः प्रवर्त्स्यते पुण्या शरत्सुप्तोत्थिते त्वयि । लोकेऽस्मिन्कृष्न निखिले यथैव त्रिदिवे तथा ॥2-19-58 नरास्त्वां चैव मां चैव ध्वजाकारासु यष्टिषु । महेन्द्रं चाप्युपेन्द्रं च महयन्ति महीतले ॥2-19-59 ये चावयोः स्थिरे वृत्ते महेन्द्रोपेन्द्रसंज्ञिते । मानवाः प्रणमिष्यन्ति तेषां नास्त्यनयागमः ॥2-19-60 ततः शक्रस्तु तान्गृह्य घटान्दिव्यपयोधरान् । अभिषेकेण गोविन्दं योजयामास योगवित् ॥2-19-61 दृष्ट्वा तमभिषिक्तं तु गावस्ताः सह यूथपैः । स्तनैः प्रस्रवयुक्तैश्च सिषिचुः कृष्णमव्ययम् ॥2-19-62 मेघाश्च दिवि युक्ताभिः सामृताभिः समन्ततः । सिषिचुस्तोयधाराभिरभिषिच्य तमव्ययम् ॥2-19-63 वनस्पतीनां सर्वेषां सुस्रावेन्दुनिभं पयः । ववर्षुः पुष्पवर्षं च नेदुस्तूर्याणि चाम्बरे ॥2-19-64 अस्तुवन्मुनयः सर्वे वाग्भिर्मन्त्रपरायणाः । एकार्णवे विविक्तं च दधार वसुधा वपुः ॥2-19-65 प्रसादं सागरा जग्मुर्ववुर्वाता जगद्धिताः । मार्गस्थोऽपि बभौ भानुश्चन्द्रो नक्षत्रसंयुतः ॥2-19-66 ईतयः प्रशमं जग्मुर्निर्वैररचना नृपाः । प्रवालपत्रशबलाः पुष्पवन्तश्च पादपाः ॥2-19-67 मदं प्रसुस्रुवुर्नागा यातास्तोषं वने मृगाः । अलंकृता गात्ररुहैर्धातुभिर्भान्ति पर्वताः ॥2-19-68 देवलोकोपमो लोकस्तृप्तोऽमृतरसैरिव । आसीत्कृष्णाभिषेको हि दिव्यस्वर्गरसोक्षितः ॥2-19-69 अभिषिक्तं तु तं गोभिः शक्रो गोविन्दमव्ययम् । दिव्यमाल्याम्बरधरं देवदेवोऽब्रवीदिदम् ॥2-19-70 एष ते प्रथमः कृष्ण नियोगो गोषु यः कृतः । श्रूयतामपरं कृष्ण ममागमनकारणम् ॥2-19-71 क्षिप्रं प्रसाध्यतां कंसः केषी च तुरगाधमः । अरिष्टश्च मदाविश्टो राजराज्यं ततः कुरु ॥2-19-72 पितृष्वसरि जातस्ते ममांशोऽहमिव स्थितः । स ते रक्ष्यश्च मान्यश्च सख्ये च विनियुज्यताम् ॥2-19-73 त्वया ह्यनुगृहीतस्य तव वृत्तानुवर्तकः । त्वद्वशे वर्तमानश्च प्राप्स्यते विपुलं यशः ॥2-19-74 भारतस्य च वंशस्य स वरिष्ठो धनुर्धरः । भविष्यत्यनुरूपश्च त्वदृते न च रंस्यते ॥2-19-75 भारतं त्वयि चायत्तं तस्मिंश्च पुरुषोत्तमे । उभाभ्यामपि संयोगे यास्यन्ति निधनं नृपाः ॥2-19-76 प्रतिज्ञातं मया कृष्ण ऋषिमध्ये सुरेषु च । मया पुत्रोऽर्जुनो नाम सृष्टः कुन्त्यां कुलोद्वहः ॥2-19-77 सोऽस्त्राणां पारतत्त्वज्ञः श्रेष्ठश्चापाविकर्षणे । तं प्रवेक्ष्यन्ति वै सर्वे राजानः शस्त्रयोधिनः ॥2-19-78 अक्षौहिणीस्तु शूराणां राज्ञां संग्रामशालिनाम् । स एकः क्षत्रधर्मेण योजयिष्यति मृत्युना ॥2-19-79 तस्यास्त्रचरितं मार्गं धनुषो लाघवेन च । नानुयास्यन्ति राजानो देवा वा त्वां विना प्रभो ॥2-19-80 स ते बन्धुः सहायश्च सण्ग्रामेषु भविष्यति । तस्य योगो विधातव्यस्त्वया गोविन्द मत्कृते ॥2-19-81 द्रष्टव्यश्च यथाहं वै त्वया मान्यश्च नित्यशः । ज्ञाता त्वमेव लोकाणामर्जुनस्य च नित्यशः ॥2-19-82 त्वया च नित्यं संरक्ष्य आहवेषु महत्सु सः । रक्षितस्य त्वया तस्य न मृत्युः प्रभविष्यति ॥2-19-83 अर्जुनं विद्धि मां कृष्ण मां चैवात्मानमात्मना । आत्मा तेऽहं यथा शश्वत्तथैव तव सोऽर्जुनः ॥2-19-84 त्वया लोकानिमाञ्जित्वा बलेर्हस्तात्त्रिभिः क्रमैः । देवतानां कृतो राजा पुरा ज्येष्ठक्रमादहम् ॥2-19-85 त्वां च सत्यमयं ज्ञात्वा सत्येष्टं सत्यविक्रमम् । सत्येनोपेत्य देवा वै योजयन्ति रिपुक्षये ॥2-19-86 सोऽर्जुनो नाम मे पुत्रः पितुस्ते भगिनीसुतः । इह सौहार्दमायातु भूत्वा सहचरः पुरा ॥2-19-87 तस्य ते युद्ध्यतः कृष्ण स्वस्थानेऽपि गृहेऽपि वा । वोढव्या पुङ्गवेनेव धूः सदा रणमूर्धनि ॥2-19-88 कम्से विनिहते कृष्ण त्वया भाव्यर्थदर्शिना । अभितस्तन्महद्युद्धं भविष्यति महीक्षिताम् ॥2-19-89 तत्र तेषां नृवीराणामतिमानुषकर्मणाम् । विजयस्यार्जुनो भोक्ता यशसा त्वं च योक्ष्यसे ॥2-19-90 एतन्मे कृष्ण कार्त्स्न्येन कर्तुमर्हसि भाषितम् । यद्यहं ते सुराश्चैव सत्यं च प्रियमच्युत ॥2-19-91 शक्रस्य वचनं श्रुत्वा कृष्णो गोविन्दतां गतः । प्रीतेन मनसा युक्तः प्रतिवाक्यं जगाद ह ॥2-19-92 प्रीतोऽस्मि दर्शनाद्देव तव शक्र शचीपते । यत्त्वयाभिहितं चेदं न किंचित्परिहास्यते ॥2-19-93 जानामि भवतो भावां जानाम्यर्जुनसंभवम् । जाने पितृष्वसारं च पाण्डोर्दत्तां महात्मनः ॥2-19-94 युधिष्ठिरं च जाणामि कुमारं धर्मनिर्मितम् । भीमसेनं च जानामि वायोः संतानजं सुतम् ॥2-19-95 अश्विभ्यां साधु जानामि सृष्टम् पुत्रद्वयं शुभम् । नकुलं सहदेवं च माद्रीकुक्षिगतावुभौ ॥2-19-96 कानीनं चापि जानामि सवितुः प्रथमम् सुतं । पितृष्वसरि कर्णं वै प्रसूतं सूततां गतम् ॥2-19-97 धार्तराश्ट्राश्च मे सर्वे विदिता युद्धकाङ्क्षिणः । पाण्डोरुपरमम् चैव शापाशनिनिपातजम् ॥2-19-98 तद्गच्छ त्रिदिवं शक्र सुखाय त्रिदिवौकसाम् । नार्जुनस्य रिपुः कश्चिन्ममाग्रे प्रभविष्यति ॥2-19-99 अर्जुनार्थे च तान्सर्वान्पाण्डवानक्षतान्युधि । कुन्त्या निर्यातयिष्यामि निवृत्ते भारते मृधे ॥2-19-100 यच्च वक्ष्यति मां शक्र तनूजस्तव सोऽर्जुनः । भृत्यवत्तत्करिष्यामि तव स्नेहेन यन्त्रितः ॥2-19-101 सत्यसन्धस्य तच्छ्रुत्वा प्रियं प्रीतस्य भाषितम् । कृष्णस्य साक्षात्त्रिदिवं जगाम त्रिदशेश्वरः ॥2-19-102 इति श्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि गोविन्दाभिषेके एकोनविंशोऽध्यायः