##Harivamsha Maha Puranam - Part 2 - Vishnu Parva
Chapter 1 - Advent of Narada and Kamsa's Response
Itranslated and proofread by K S Ramachandran
, February 9, 2008##
Further proof-read by Gilles Schaufelberger schaufel @ wanadoo.fr
If you find any errors compared to Chitrashala Press edn,
send corrections to A. Harindranath harindranath_a @ yahoo.com
----------------------------------------------------------------
महाभारते हरिवंशः
विष्णुपर्व
अथ प्रथमोऽध्यायः
नारदागमनम्
नारायणं नमस्कृत्य नरं चैव नरोत्तमम् ।
देवीं सरस्वतीं चैव ततो जयमुदीरयेत् ॥
वैशंपायन उवाच
ज्ञात्वा विष्णुं क्षितिगतं भागांश्च त्रिदिवौकसाम् ।
विनाशशंसी कंसस्य नारदो मथुरां ययौ ॥2-1-1
त्रिविष्टपादापतितो मथुरोपवने स्थितः ।
प्रेषयामास कंसस्य उग्रसेनसुतस्य वै ॥2-1-2
स दूतः कथयामास मुनेरागमनं वने ।
स नारदस्यागमनं श्रुत्वा त्वरितविक्रमः 2-1-3
निर्जगामासुरः कंसः स्वपुर्याः पद्मलोचनः ।
स ददर्शातिथिं श्लाघ्यं देवर्षिं वीतकल्मषम् ॥2-1-4
तेजसा ज्वलनाकारं वपुषा सूर्यवर्चसम् ।
सोऽभिवाद्यर्षये तस्मै पूजां चक्रे यथाविधि ॥2-1-5
आसनं चाग्निवर्णाभं विसृज्योपजहार सः ।
निषसादासने तस्मिन्स वै शक्रसखो मुनिः ॥2-1-6
उवाच चोग्रसेनस्य सुतं परमकोपनम् ।
पूजितोऽहं त्वया वीर विधिदृष्टेन कर्मणा ॥2-1-7
गते त्वेवं मम वचः श्रूयतां गृह्यतां त्वया ।
अनुसृत्य दिवोलोकानहं ब्रह्मपुरोगमान् ॥2-1-8
गतः सूर्यसखं तात विपुलं मेरुपर्वतम् ।
स नन्दनवनं चैव दृष्ट्वा चैत्ररथं वनम् ॥2-1-9
आप्लुतं सर्वतीर्थेषु सरित्सु सह देवतैः ।
दिव्या त्रिधारा दृष्टा ये पुण्या त्रिपथगा नदी ॥2-1-10
स्मरणादेव सर्वेषामंहसां या विभेदिनी ।
उपस्पृष्टं च तीर्थेषु दिव्येषु च यथाक्रमम् ॥2-1-11
दृष्टं मे ब्रह्मसदनं ब्रह्मर्षिगणसेवितम् ।
देवगन्धर्वनिर्घोषैरप्सरोभिश्च नादितम् ॥2-1-12
सोऽहं कदाचिद्देवानां समाजे मेरुमूर्धनि ।
संगृह्य वीणां संसक्तामगच्छं ब्रह्मणः सभाम् ॥2-1-13
सोऽहं तव सितोष्णीषान्नानारत्नविभूषितान् ।
दिव्यासनगतान्देवानपश्यं सपितामहान् ॥2-1-14
तत्र मन्त्रयतामेवम् देवतानां मया श्रुतः ।
भवतः सानुगस्यैव वधोपायः सुदारुणः ॥2-1-15
तत्रैषा देवकी या ते मथुरायां लघुस्वसा ।
योऽस्यां गर्भोऽष्टमः कंस स ते मृत्युर्भविष्यति ॥2-1-16
देवानां स तु सर्वस्वं त्रिदिवस्य गतिश्च सः ।
परं रहस्यं देवानां स ते मृत्युर्भविष्यति |2-1-17
परश्चैवापरस्तेषां स्वयंभूश्च दिवौकसाम्।
ततस्ते तन्महद्भूतं दिव्यं च कथयाम्यहम् ॥2-1-18
श्लाघ्यश्च स हि ते मृत्युर्भूतपूर्वश्च तं स्मर ।
यत्नश्च क्रियतां कंस देवक्या गर्भकृन्तने ॥2-1-19
एषा मे त्वद्गता प्रीतिर्यदर्थं चाहमागतः ।
भुज्यन्तां सर्वकामार्थाः स्वस्ति तेऽस्तु व्रजाम्यहम् ॥2-1-20
इत्युक्त्वा नारदे याते तस्य वाक्यं विचिन्तयन् ।
जहासोच्चैस्ततः कंसः प्रकाशदशनश्चिरम् ॥2-1-21
प्रोवाच सस्मितं चैव भृत्यानामग्रतः स्थितः ।
हास्यः खलु स सर्वेषु नारदो न विशारदः ॥21-1-22
नाहं भीषयितुं शक्यो देवैरपि सवासवैः ।
आसनस्थः शयानो वा प्रमत्तो मत्त एव च ॥2-1-23
योऽहं दोर्भ्यामुदाराभ्यां क्षोभयेयं धरामिमाम् ।
कोऽस्ति मां मानुशे लोके यः क्षोभयितुमुत्सहेत् ॥2-1-24
अद्य प्रभृति देवानामेष देवानुवर्तिनाम् ।
नृपक्षिपशुसङ्घानां करोमि कदनं महत् ॥2-1-25
आज्ञाप्यतां हयः केशी प्रलम्बो धेनुकस्तथा
अरिष्टो वृषभश्चैव पूतना कालियस्तथा ॥2-1-26
अटध्वं पृथिवीं कृत्स्नां यथेश्टं कामरूपिणः
प्रहरध्वं च सर्वेषु येऽस्माकं पक्षदूषकाः ॥2-1-27
गर्भस्तानामपि गतिर्विज्ञेया चैव देहिनाम् ।
नारदेन हि गर्भेभ्यो भयं नः समुदाहृतम् ॥2-1-28
भवन्तो हि यथाकामं मोदन्तां विगतज्वराः ।
मां च वो नाथमाशृत्य नास्ति देवकृतं भयम् ॥2-1-29
स तु केलिकिलो विप्रो भेदशीलश्च नारदः ।
सुश्लिष्टानपि लोकेऽस्मिन्भेदयँल्लभते रतिम् ॥2-1-30
कण्डूयमानः सततं लोकानटति चञ्चलः ।
घटमानो नरेन्द्राणां तन्त्रैर्वैराणि चैव हि ॥2-1-31
एवं स विलपन्नेव वाङ्मात्रेणैव केवलम् ।
विवेश कंसो भवनं दह्यमानेन चेतसा ॥2-1-32
इति शिमहाभारते खिलेषु हरिवंशे विष्णुपर्वणी नारदागमने
कंसवाक्ये प्रथमोऽध्यायः