##Harivamsha Maha Puranam - Part 2 - Vishnu Parva
Chapter 1 - Advent of Narada and  Kamsa's Response
Itranslated and proofread by K S Ramachandran
, February 9, 2008## 

Further proof-read by Gilles Schaufelberger schaufel @ wanadoo.fr
If you find any errors compared to Chitrashala Press edn,
send corrections to A. Harindranath harindranath_a @ yahoo.com
----------------------------------------------------------------

 महाभारते हरिवंशः
  विष्णुपर्व
  
   अथ प्रथमोऽध्यायः 
    नारदागमनम्
    
    नारायणं नमस्कृत्य नरं चैव नरोत्तमम् ।
    देवीं सरस्वतीं चैव ततो जयमुदीरयेत् ॥
     
     वैशंपायन उवाच 

     ज्ञात्वा विष्णुं क्षितिगतं भागांश्च त्रिदिवौकसाम् ।
     विनाशशंसी कंसस्य नारदो मथुरां ययौ ॥2-1-1
     त्रिविष्टपादापतितो मथुरोपवने स्थितः ।
     प्रेषयामास कंसस्य उग्रसेनसुतस्य वै ॥2-1-2
     स दूतः कथयामास मुनेरागमनं वने ।
     स नारदस्यागमनं श्रुत्वा त्वरितविक्रमः 2-1-3
     निर्जगामासुरः कंसः स्वपुर्याः पद्मलोचनः ।
     स ददर्शातिथिं श्लाघ्यं देवर्षिं वीतकल्मषम् ॥2-1-4
     तेजसा ज्वलनाकारं वपुषा सूर्यवर्चसम् ।
     सोऽभिवाद्यर्षये तस्मै पूजां चक्रे यथाविधि ॥2-1-5
     आसनं चाग्निवर्णाभं विसृज्योपजहार सः ।
     निषसादासने तस्मिन्स  वै शक्रसखो मुनिः ॥2-1-6
     उवाच चोग्रसेनस्य सुतं परमकोपनम् ।
     पूजितोऽहं त्वया वीर विधिदृष्टेन कर्मणा ॥2-1-7
     गते त्वेवं मम वचः श्रूयतां गृह्यतां त्वया ।
     अनुसृत्य दिवोलोकानहं ब्रह्मपुरोगमान् ॥2-1-8
     गतः सूर्यसखं तात विपुलं मेरुपर्वतम् ।
     स नन्दनवनं चैव दृष्ट्वा चैत्ररथं वनम् ॥2-1-9
     आप्लुतं सर्वतीर्थेषु सरित्सु सह देवतैः ।
     दिव्या त्रिधारा दृष्टा ये पुण्या त्रिपथगा नदी ॥2-1-10 
     स्मरणादेव सर्वेषामंहसां या विभेदिनी ।
     उपस्पृष्टं च तीर्थेषु दिव्येषु च यथाक्रमम् ॥2-1-11
     दृष्टं मे ब्रह्मसदनं ब्रह्मर्षिगणसेवितम् ।
     देवगन्धर्वनिर्घोषैरप्सरोभिश्च नादितम् ॥2-1-12
     सोऽहं कदाचिद्देवानां समाजे मेरुमूर्धनि ।
     संगृह्य वीणां संसक्तामगच्छं ब्रह्मणः सभाम् ॥2-1-13
     सोऽहं तव सितोष्णीषान्नानारत्नविभूषितान् ।
     दिव्यासनगतान्देवानपश्यं सपितामहान् ॥2-1-14
     तत्र मन्त्रयतामेवम् देवतानां मया श्रुतः ।
     भवतः सानुगस्यैव वधोपायः सुदारुणः ॥2-1-15
     तत्रैषा देवकी या ते मथुरायां लघुस्वसा ।
     योऽस्यां गर्भोऽष्टमः कंस स ते मृत्युर्भविष्यति ॥2-1-16
     देवानां स तु सर्वस्वं त्रिदिवस्य गतिश्च सः ।
     परं रहस्यं देवानां स ते मृत्युर्भविष्यति |2-1-17
     परश्चैवापरस्तेषां स्वयंभूश्च दिवौकसाम्।
     ततस्ते तन्महद्भूतं दिव्यं च कथयाम्यहम् ॥2-1-18
     श्लाघ्यश्च स हि ते मृत्युर्भूतपूर्वश्च तं स्मर ।
     यत्नश्च क्रियतां कंस देवक्या गर्भकृन्तने ॥2-1-19
     एषा मे त्वद्गता प्रीतिर्यदर्थं चाहमागतः ।
     भुज्यन्तां सर्वकामार्थाः स्वस्ति तेऽस्तु व्रजाम्यहम् ॥2-1-20
     इत्युक्त्वा नारदे याते तस्य वाक्यं विचिन्तयन् ।
     जहासोच्चैस्ततः कंसः प्रकाशदशनश्चिरम् ॥2-1-21
     प्रोवाच सस्मितं चैव भृत्यानामग्रतः स्थितः ।
     हास्यः खलु स सर्वेषु नारदो न विशारदः ॥21-1-22
     नाहं भीषयितुं शक्यो देवैरपि सवासवैः ।
     आसनस्थः शयानो वा प्रमत्तो मत्त एव च ॥2-1-23
     योऽहं दोर्भ्यामुदाराभ्यां क्षोभयेयं धरामिमाम् ।
     कोऽस्ति मां मानुशे लोके यः क्षोभयितुमुत्सहेत् ॥2-1-24
     अद्य प्रभृति देवानामेष देवानुवर्तिनाम् ।
     नृपक्षिपशुसङ्घानां करोमि कदनं महत् ॥2-1-25
     आज्ञाप्यतां हयः केशी प्रलम्बो धेनुकस्तथा 
     अरिष्टो वृषभश्चैव पूतना कालियस्तथा  ॥2-1-26
     अटध्वं पृथिवीं कृत्स्नां यथेश्टं कामरूपिणः 
     प्रहरध्वं च सर्वेषु येऽस्माकं पक्षदूषकाः ॥2-1-27
     गर्भस्तानामपि गतिर्विज्ञेया चैव देहिनाम् ।
     नारदेन हि गर्भेभ्यो भयं नः समुदाहृतम् ॥2-1-28
     भवन्तो हि यथाकामं मोदन्तां विगतज्वराः ।
     मां च वो नाथमाशृत्य नास्ति देवकृतं भयम् ॥2-1-29
     स तु केलिकिलो विप्रो भेदशीलश्च नारदः ।
     सुश्लिष्टानपि लोकेऽस्मिन्भेदयँल्लभते रतिम् ॥2-1-30
     कण्डूयमानः सततं लोकानटति चञ्चलः ।
     घटमानो नरेन्द्राणां तन्त्रैर्वैराणि चैव हि ॥2-1-31
     एवं स विलपन्नेव वाङ्मात्रेणैव केवलम् ।
     विवेश कंसो भवनं दह्यमानेन चेतसा ॥2-1-32
     
     इति शिमहाभारते खिलेषु हरिवंशे विष्णुपर्वणी नारदागमने
कंसवाक्ये प्रथमोऽध्यायः