## Harivamsa Maha Puranam - Part 2 - Vishnu Parva
Chapter 20 - Krishna and Gopis Play Music
Itranslated by K S Ramachandran ramachandran_ksr@yahoo.ca, May 25, 2008##

Further proof-read by Gilles Schaufelberger schaufel @ wanadoo.fr
If you find any errors compared to Chitrashala Press edn,
send corrections to A. Harindranath harindranath_a @ yahoo.com
----------------------------------------------------------------

  अथ विंशोऽध्यायः
     हल्लीसकक्रीडनम्
     
     वैशम्पायन उवाच

     गते शक्रे ततः कृह्णः पूज्यमानो व्रजालयैः ।
     गोवर्धनधरः श्रीमान्विवेश व्रजमेव ह ॥2-20-1
     तस्य वृद्धाभिनन्दन्ति ज्ञातयश्च सहोषिताः ।
     धन्याः स्मोऽनुगृहीताः स्मस्त्वद्वृत्तेन नयेन च ॥2-20-2
     गावो वर्षभयात्तीर्णा वयं तीर्णा महाभयात् ।
     तव प्रसादाद्गोविन्द देवतुल्यपराक्रम ॥2-20-3
     अमानुषाणि कर्माणि तव पश्याम गोपते ।
     धारणेनास्य शैलस्य विद्मस्त्वां कृष्ण दैवतम् ॥2-20-4
     कस्त्वं भवसि रुद्राणां मरुतां च महाबलः ।
     वसूनां वा किमर्थं च वसुदेवः पिता तव ॥2-20-5
     बलं च बाल्ये क्रीडा च जन्म चास्मासु गर्हितम् ।
     कृष्ण दिव्या च ते चेष्टा शङ्कितानि मनांसि नः ॥2-20-6
     किमर्थं गोपवेषेण रमसेऽस्मासु गर्हितम् ।
     लोकपालोपमश्चैव गास्त्वं किं परिरक्षसि ॥2-20-7
     देवो वा दानवो वा त्वं यक्षो गन्धर्व एव वा ।
     अस्माकं बान्धवो जातो योऽसि सोऽसि नमोऽस्तु ते ॥2-20-8
     केनचिद्यदि कार्येण वससीह यदृच्छया ।
     वयं तवानुगाः सर्वे भवन्तं शरणं गताः ॥2-20-9
     
     वैशम्पायन उवाच 
     गोपानां वचनं श्रुत्वा कृष्णः पद्मदलेक्षणः ।
     प्रत्युवाच स्मितं कृत्वा ज्ञातीन्सर्वान्समागतान् ॥2-20-10
     मन्यन्ते मां यथा सर्वे भवन्तो भीमविक्रमम् ।
     तथाहं नावमन्तव्यः स्वजातीयोऽस्मि बान्धवः ॥2-20-11
     यदि त्ववश्यं श्रोतवयं कालः सम्प्रतिपाल्यताम् ।
     ततो भवन्तः श्रोष्यन्ति माम् च द्रक्ष्यन्ति तत्त्वतः ॥2-20-12
     यद्ययं भवतां श्लाघ्यो बान्धवो देवसप्रभः ।
     परिज्ञानेन किं कार्यं यद्येषोऽनुग्रहो मम ॥2-20-13
     एवमुक्तास्तु ते गोपा वसुदेवसुतेन वै ।
     बद्धमौना दिशः सर्वे भेजिरे पिहिताननाः ॥2-20-14
     कृष्णस्तु यौवनं दृष्ट्वा निशि चन्द्रमसो वनम् ।
     शारदीं च निशां रम्यां मनश्चक्रे रतिं प्रति ॥2-20-15 
     स करीषाङ्गरागासु व्रजरथ्यासु वीर्यवां ।
     वृषाणां जातदर्पाणां युद्धानि समयोजयत् |2-20-16
     गोपालांश्च बलोदग्रान्योधयामास वीर्यवान् ।
     वने स वीरो गाश्चैव जग्राह ग्राहवद्विभुः ॥2-20-17
     युवतीर्गोपकन्याश्च रात्रौ संकाल्य कालवित् । 
     केशोरकं मानयन्वै सह ताभिर्मुमोद ह । 2-20-18
     तास्तस्य वदनं कान्तं कान्ता गोपस्त्रियो निशि ।
     पिबन्ति नयनाक्षेपैर्गां गतं शशिनं यथा ॥2-20-19
     हरितालार्द्रपीतेन सकौशेयेन वाससा ।
     वसानो भद्रवसनं कृष्णः कान्ततरोऽभवत् ॥2-20-20
     स बद्धाङ्गदनिर्व्यूहश्चित्रया वनमालया ।
     शोभमनो हि गोविन्दः शोभयामास तद्व्रजम् ॥2-20-21
     नाम दामोदरेत्येवं गोपकन्यास्तदाब्रुवन् ।
     विचित्रं चरितं घोषे दृष्ट्वा तत्तस्य भास्वतः ॥2-20-22
     तास्तं पयोधरोत्तुङ्गैरुरोभिः समपीडयन् ।
     भ्रामिताक्षैश्च वदनैर्निरीक्षन्ते  वराङ्गनाः ॥2-20-23
     ता वार्यमाणाः पतिभिर्मातृभिर्भ्रातृभिस्तथा ।
     कृष्णं गोपाङ्गना रात्रौ मृगयन्ते रतिप्रियाः ॥2-20-24
     तास्तु पङ्क्तीकृताः सर्वा रमयन्ति मनोरमम् ।
     गायन्त्यः कृष्णचरितं द्वन्द्वशो गोपकन्यकाः ॥2-20-25
     kR^iSNalIlAnukAriNyaH कृष्णप्रणिहितेक्षणाः |
     कृष्णस्य गतिगामिन्यस्तरुण्यस्ता वराङ्गनाः ॥2-20-26
     वनेषु तालहस्ताग्रैः कूजयन्त्यस्तथापराः ।
     चेरुर्वै चरितं तस्य कृष्णस्य व्रजयोषितः ॥2-20-27
     तास्तस्य नृत्यं गीतं च विलासस्मितवीक्षितम् ।  
     मुदिताश्चानुकुर्वन्त्यः क्रीडन्ति व्रजयोषितः  ॥2-20-28
     भावनिस्पन्दमधुरं गायन्त्यस्ता वराङ्गनाः ।
     व्रजं गताः सुखं चेरुर्दामोदरपरायणाः ॥2-20-29 
     करीषपांसुदिग्धाङ्ग्यस्ताः कृष्णामनुवव्रिरे ।
     रमयन्त्यो यथ नागं संप्रमत्तं करेणवः ॥2-20-30
     तमन्या भावविकचैर्नेत्रैः प्रहसिताननाः ।
     पिबन्त्यतृप्तवनिताः कृष्णं कृष्णमृगेक्षनाः ॥2-2-31
     मुखमस्याब्जसंकाशं तृषिता गोपकन्यकाः ।
     रत्यन्तरगता रात्रौ पिबन्ति रसलालसाः ॥2-20-32
     हा हेति कुर्वतस्तस्य प्रहृष्टास्ता वराङ्गनाः ।
     जगृहुर्निस्सृतां वाणीं नाम्ना दामोदरेरिताम् ॥2-20-33
     तासां ग्रथितसीमंता रतिं नीत्वाऽऽकुलीकृताः ।
     चारु विस्रंसिरे केशाः कुचाग्रे गोपयोषिताम् ॥2-20-34
     एवं स कृष्णो गोपीनां चक्रवालैरलंकृतः ।
     शारदीषु सचन्द्रासु निशासु मुमुदे सुखी ॥2-20-35 
     
        इति स्रिमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि
                 हल्लीसकक्रीडने विंशोऽध्यायः