## Harivamsha Maha Puranam - Part 2 - Vishnu Parva
Chapter 21 - Slaying of Vrishabhasura
Itranslated by K S Ramachandran ramachandran_ksr@yahoo.ca, May 27, 2008## 

Further proof-read by Gilles Schaufelberger schaufel @ wanadoo.fr
If you find any errors compared to Chitrashala Press edn,
send corrections to A. Harindranath harindranath_a @ yahoo.com
----------------------------------------------------------------
     अथ एकविंशोऽध्यायः
           वृषभासुरवधः
           
वैशम्पायन उवाच
           
प्रदोषार्द्धे कदाचित्तु कृष्णे रतिपरयणे ।
त्रासयन्त्समदो गोष्ठमरिष्टः प्रत्यदृश्यत ॥2-21-1
निर्वाणाङ्गारमेघाभस्तीक्ष्णशृङ्गोऽर्कलोचनः ।
क्षुरतीक्ष्णाग्रचरणः कालः काल इवापरः ॥2-21-2
लेलिहानः सनिष्पेषं जिह्वयोष्ठौ पुनः पुनः ।
गर्विताविद्धलाङ्गूलः कठिनस्कन्धबन्धनः ॥2-21-3
ककुदोदग्रनिर्माणः प्रमाणाद्दुरतिक्रमः ।
शकृन्मूत्रोपलिप्ताङ्गो गवामुद्वेजनो भृशम् ॥2-21-4
महाकत्टिः स्थूलमुखो दृढजानुर्महोदरः ।
विषाणावल्गितगतिर्लम्बता कन्ठचर्मणा ॥2-21-5
गवारोहेषु चपलस्तरुघाताङ्किताननः ।
युद्धसज्जविषाणाग्रो द्विषद्वृषभसूदनः ॥2-21-6
अरिश्टो नाम हि गवामरिष्टो दारुणाकृतिः ।
दैत्यो वृषभरूपेण गोष्ठान्विपरिधावति ॥2-21-7
पातयानो गवां गर्भान्दृप्तो गच्छत्यनार्तवम् ।
जृम्भमाणश्च चपलो गृष्टीः संप्रचचार ह ॥2-21-8  
शृङ्गप्रहरणो रौद्रः प्रहरन्गोषु दुर्मदः ।
गोष्ठेषु न रतिं लेभे विना युद्धेन गोवृषः ॥2-21-9
कस्यचित्त्वथ कालस्य स वृषः केशवाग्रतः ।
आजगाम बलोदग्रो वैवस्वतवशे स्थितः ॥2-21-10 
स तत्र गास्तु प्रसभं बाधमानो मदोत्कटः ।
चकार निर्वृषं गोष्ठं निर्वत्सशिशुपुङ्गवम् ॥2-21-11
एतस्मिन्नेव कले तु गावः कृष्णसमीपगाः ।
त्रासयामास दुष्टात्मा वैवस्वतवशे स्थितः ॥2-21-12
सेन्द्राशनिरिवाम्भोदो नर्दमानो महासुरः ।
तालशब्देन तं कृष्णस्सिंहनादैश्च मोहयन् ॥2-21-13
अभ्यधावत गोविन्दो दैत्यं वृषभरूपिणम् ।
स कृष्णं गोवृषो दृष्ट्वा हृष्टलाङ्गूललोचनः ॥2-21-14
रोषितस्तालशब्देन युद्धाकाङ्क्षी ननर्द ह ।
तमापतन्तं दुर्वृत्तं dr^ishtvA वृषभरूपिणम् ।
तस्मात्स्थानान्न व्यचलत्कृष्णो गिरिरिवाचलः |||2-21-15
स कुक्षौ वृषभो दृष्टिं प्रणिधाय धॄताननः ।
कृष्णस्य निधनाकाङ्क्षी तूर्णमभ्युत्पपात ह ॥2-21-16
तमापतन्तं प्रमुखे प्रतिजग्राह दुर्द्धरम् ।
कृष्णः कृष्णाञ्जननिभो वृषं प्रतिवृषोपमः ॥2-21-17
स संसक्तस्तु कृष्णो वै वृषेणेव महावृषः ।
मुमोच वक्त्रजं फेनं नस्तश्चाथ सशब्दवत् ॥2-21-18
तावन्योन्यावरुद्धाङ्गौ युद्धे कृष्णवृषावुभौ ।
रेजतुर्मेघसमये संसक्ताविव तोयदौ ॥2-21-19 
तस्य दर्पबलं हत्वा कृत्वा शृङ्गान्तरे पदम् ।
आपीडयदरिष्टस्य कण्ठं क्लिन्नमिवांबरम् ॥2-21-20
शृङ्गं चास्य पुनः सव्यमुत्पाट्य यमदण्डावत् ।
तेनैव प्राहरद्वक्त्रे स ममार भृशं हतः ॥2-21-21
स भिन्नशृङ्गो भग्नास्यो भग्नस्कन्धश्च दानवः ।
पपात रुधिरोद्गारी साम्बुधार इवाम्बुदः ॥2-21-22
गोविन्देन हतं दृष्ट्वा दृप्तं वृषभदानवम् ।
साधु साध्विति भूतानि तत्कर्मास्याभितुष्टुवुः ॥2-21-23
स चोपेन्द्रो वृषं हत्वा कान्तचन्द्रे निशामुखे ।
अरविन्दाभनयनः पुनरेव ररास ह ॥2-21-24
तेऽपि गोवृत्तयः सर्वे कृष्णं कमललोचनम् ।
उपासांचक्रिरे हृष्टाः सर्वे शक्रमिवामराः ॥2-21-25  

   इति स्रिमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि
          वृषभासुरवधे एकविंशोऽध्यायः