## Harivamsha Maha Puranam - Part 2 - Vishnu Parva Chapter 21 - Slaying of Vrishabhasura Itranslated by K S Ramachandran ramachandran_ksr@yahoo.ca, May 27, 2008## Further proof-read by Gilles Schaufelberger schaufel @ wanadoo.fr If you find any errors compared to Chitrashala Press edn, send corrections to A. Harindranath harindranath_a @ yahoo.com ---------------------------------------------------------------- atha एकविंशोऽध्यायः वृषभासुरवधः वैशम्पायन उवाच प्रदोषार्द्धे कदाचित्तु कृष्णे रतिपरयणे । त्रासयन्त्समदो गोष्ठमरिष्टः प्रत्यदृश्यत ॥2-21-1 निर्वाणाङ्गारमेघाभस्तीक्ष्णशृङ्गोऽर्कलोचनः । क्षुरतीक्ष्णाग्रचरणः कालः काल इवापरः ॥2-21-2 लेलिहानः सनिष्पेषं जिह्वयोष्ठौ पुनः पुनः । गर्विताविद्धलाङ्गूलः कठिनस्कन्धबन्धनः ॥2-21-3 ककुदोदग्रनिर्माणः प्रमाणाद्दुरतिक्रमः । शकृन्मूत्रोपलिप्ताङ्गो गवामुद्वेजनो भृशम् ॥2-21-4 महाकत्टिः स्थूलमुखो दृढजानुर्महोदरः । विषाणावल्गितगतिर्लम्बता कन्ठचर्मणा ॥2-21-5 गवारोहेषु चपलस्तरुघाताङ्किताननः । युद्धसज्जविषाणाग्रो द्विषद्वृषभसूदनः ॥2-21-6 अरिश्टो नाम हि गवामरिष्टो दारुणाकृतिः । दैत्यो वृषभरूपेण गोष्ठान्विपरिधावति ॥2-21-7 पातयानो गवां गर्भान्दृप्तो गच्छत्यनार्तवम् । जृम्भमाणश्च चपलो गृष्टीः संप्रचचार ह ॥2-21-8 शृङ्गप्रहरणो रौद्रः प्रहरन्गोषु दुर्मदः । गोष्ठेषु न रतिं लेभे विना युद्धेन गोवृषः ॥2-21-9 कस्यचित्त्वथ कालस्य स वृषः केशवाग्रतः । आजगाम बलोदग्रो वैवस्वतवशे स्थितः ॥2-21-10 स तत्र गास्तु प्रसभं बाधमानो मदोत्कटः । चकार निर्वृषं गोष्ठं निर्वत्सशिशुपुङ्गवम् ॥2-21-11 एतस्मिन्नेव कले तु गावः कृष्णसमीपगाः । त्रासयामास दुष्टात्मा वैवस्वतवशे स्थितः ॥2-21-12 सेन्द्राशनिरिवाम्भोदो नर्दमानो महासुरः । तालशब्देन तं कृष्णस्सिंहनादैश्च मोहयन् ॥2-21-13 अभ्यधावत गोविन्दो दैत्यं वृषभरूपिणम् । स कृष्णं गोवृषो दृष्ट्वा हृष्टलाङ्गूललोचनः ॥2-21-14 रोषितस्तालशब्देन युद्धाकाङ्क्षी ननर्द ह । तमापतन्तं दुर्वृत्तं dr^ishtvA वृषभरूपिणम् । तस्मात्स्थानान्न व्यचलत्कृष्णो गिरिरिवाचलः |||2-21-15 स कुक्षौ वृषभो दृष्टिं प्रणिधाय धॄताननः । कृष्णस्य निधनाकाङ्क्षी तूर्णमभ्युत्पपात ह ॥2-21-16 तमापतन्तं प्रमुखे प्रतिजग्राह दुर्द्धरम् । कृष्णः कृष्णाञ्जननिभो वृषं प्रतिवृषोपमः ॥2-21-17 स संसक्तस्तु कृष्णो वै वृषेणेव महावृषः । मुमोच वक्त्रजं फेनं नस्तश्चाथ सशब्दवत् ॥2-21-18 तावन्योन्यावरुद्धाङ्गौ युद्धे कृष्णवृषावुभौ । रेजतुर्मेघसमये संसक्ताविव तोयदौ ॥2-21-19 तस्य दर्पबलं हत्वा कृत्वा शृङ्गान्तरे पदम् । आपीडयदरिष्टस्य कण्ठं क्लिन्नमिवांबरम् ॥2-21-20 शृङ्गं चास्य पुनः सव्यमुत्पाट्य यमदण्डावत् । तेनैव प्राहरद्वक्त्रे स ममार भृशं हतः ॥2-21-21 स भिन्नशृङ्गो भग्नास्यो भग्नस्कन्धश्च दानवः । पपात रुधिरोद्गारी साम्बुधार इवाम्बुदः ॥2-21-22 गोविन्देन हतं दृष्ट्वा दृप्तं वृषभदानवम् । साधु साध्विति भूतानि तत्कर्मास्याभितुष्टुवुः ॥2-21-23 स चोपेन्द्रो वृषं हत्वा कान्तचन्द्रे निशामुखे । अरविन्दाभनयनः पुनरेव ररास ह ॥2-21-24 तेऽपि गोवृत्तयः सर्वे कृष्णं कमललोचनम् । उपासांचक्रिरे हृष्टाः सर्वे शक्रमिवामराः ॥2-21-25 इति स्रिमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि वृषभासुरवधे एकविंशोऽध्यायः