## Harivamsa Maha Puranam - Part 2 - Vishnu Parva
Chapter 22 - A Mission for Akrura
Itranslated by K S Ramachandran ramachandran_ksr@yahoo.ca,
May 30 , 2008

Further proof-read by Gilles Schaufelberger schaufel @ wanadoo.fr
If you find any errors compared to Chitrashala Press edn,
send corrections to A. Harindranath harindranath_a @ yahoo.com
----------------------------------------------------------------

अथ द्वाविंशोऽध्यायः
	अक्रूरप्रस्थानम्
	

	वैशंपायन उवाच

कृष्णं व्रजगतं श्रुत्वा वर्धमानमिवानलम् ।
उद्वेगमगमत्कंसः शङ्कमानस्ततो भयम् |2-22-1
पूतनायां हतायां च कालिये च पराजिते ।
धेनुके प्रलयं नीते प्रलम्बे च निपातिते ॥2-22-2
धृते गोवर्धने शैले विफले शक्रशासने ।
गोषु त्रातासु च तथा स्पृहणीयेन कर्मणा ॥2-22-3
ककुद्मिनि हतेऽरिष्टे गोपेषु मुदितेषु च ।
दृश्यमाने विनाशे च संनिकृष्टे महाभये ॥ 2-22-4
कर्षणे वृक्षयोश्चैव शकटस्य तथैव च ।
अचिन्त्यं कर्म तच्छ्रुत्वा वर्धमानेषु शत्रुषु ॥2-22-5
प्राप्तारिश्टामिवात्मानं मेने स मथुरेश्वरः ।
विसंज्ञेन्द्रियभूतात्मा गतासुप्रतिमो बभौ ॥2-22-6
ततो ज्ञातीन्समानाय्य पितरं चोग्रशासनः ।
निशि स्तिमितमूकायां मथुरायां जनाधिपः ॥2-22-7
वसुदेवं च देवाभं कङ्कं चाहूय यादवम् ।
सत्यकं दारुकं चैव कञ्ण्कावरजमेव च ॥2-22-8
भोजं वैतरणं चैव विकद्रुं च महाबलम् ।
भयशङ्खं च धर्मज्ञं विपृथुं च पृथुश्रियम् ॥2-22-9
बभ्रुं दानपतिं चैव कृतवर्माणमेव च ।
भूरितेजसमक्षोभ्यं भूरिश्रवसमेव च ॥2-22-10
एतां स यादवान्सर्वानाभाष्य शृणुतेति च ।
उग्रसेनसुतो राजा प्रोवाच मथुरेश्वरः ॥2-22-11
भवन्तः सर्वकार्यज्ञा वेदेषु परिनिष्ठिताः ।
न्यायवृत्तान्तकुशलास्त्रिवर्गस्य प्रवर्तकाः ॥2-22-12
कर्तव्यानां
च कर्तारो लोकस्य विबुधोपमाः ।
तस्थिवांसो महावृत्ते निष्कम्पा इव पर्वताः ॥2-22-13 
अदम्भवृत्तयः सर्वे सर्वे गुरुकुलोषिताः ।
राजमन्त्रधराः सर्वे सर्वे धनुषि पारगाः ॥2-22-14
यशःप्रदीपा लोकानां वेदार्थानां विवक्षवः ।
आश्रमाणां निसर्गज्ञा वर्णानां क्रमपारगाः ॥2-22-15
प्रवक्तारः सुनियतां नेतारो नयदर्शिनाम् ।
भेत्तारः परराष्ट्राणां त्रातारः शरणार्थिनाम् ॥2-22-16
एवमक्षतचारित्रैः श्रीमद्भिरुदितोदितैः ।
द्यौरप्यनुगृहीता स्याद्भवद्भिः किं पुनर्मही ॥2-22-17
ऋषीणामिव वो वृत्तं प्रभावो मरुतामिव ।
रुद्राणामिव वः क्रोधो दीप्तिरङ्गिरसामिव ॥2-22-18
व्यावर्तमानं सुमहद्भवद्भिः ख्यातकीर्तिभिः ।
धृतं यदुकुलं वीरैर्भूतलं पर्वतैरिव ॥2-22-19
एवं भवत्सु युक्तेषु मम चित्तानुवर्तिषु ।
वर्धमानो ममानर्थो भवद्भिः किमुपेक्षितः ॥2-22-20
एष कृष्ण इति ख्यातो नन्दगोपसुतो व्रजे ।
वर्धमान इवाम्भोधिर्मूलं नः परिकृन्तति ॥2-22-21 
अनमात्यस्य शून्यस्य चारान्धस्य ममैव तु ।
कारणान्नन्दगोपस्य स सुतो गोपितो गृहे ॥2-22-22
उपेक्षित इव व्याधिः पूर्यमाण इवाम्बुदः ।
नदन्मेघ इवोष्णान्ते स दुरात्मा विवर्धते ॥2-22-23
तस्य नाहं गतिं जाने न योगं न पराक्रमम् ।
नन्दगोपस्य भवने जातस्याद्भुतकर्मणः ॥2-22-24
किं तद्भूतं समुद्भूतं देवापत्यं न विद्महे ।
अतिदेवैरमानुष्यैः कर्मभिः सोऽनुमीयते ॥2-22-25
पूतना शकुनी बाल्ये शिशुनोत्तानशायिना ।
स्तनपानेप्सुना पीता प्राणैः सह दुरासदा ॥2-22-26
यमुनाया ह्रदे नागः कालियो दमितस्तथा ।
रसातलचरो नीतः क्षणेनादर्शनं ह्रदात् ॥2-22-27
नन्दगोपसुतो योगं कृत्वा स पुनरुत्थितः ।
धेनुकस्तालशिखरात्पातितो जीवितं विना ॥2-22-28
प्रलम्बं यं मृधे देवा न शेकुरतिवर्तितुम् ।
बालेन मुष्टिनैकेन स हतः प्राकृतो यथा ॥2-22-29
वासवस्योत्सवं भङ्क्त्वा वर्षं वासवरोषजम् ।
निर्जित्य गोगृहार्थाय धृतो गोवर्धनो गिरिः ॥2-22-30
हतस्त्वरिष्टो बलवान्निःशृङ्गश्च कृतो व्रजे ।
अबालो बाल्यमास्थाय रमते शिशुलीलया ॥2-22-31 
प्रबन्धः कर्मणामेवं तस्य गोव्रजवासिनः ।
सन्निकृष्टं भयं चैव केशिनो मम च ध्रुवम् ॥2-22-32
भूतपूर्वश्च मे मृत्युः सततं पूर्वदैहिकः ।
युद्धाकाङ्क्षी च स यथा तिष्ठतीह ममाग्रतः ॥2-22-33
क्व च गोपत्वमशुभं मानुष्यं मॄत्युदुर्बलम् ।
क्व च देवप्रभावेण क्रीडितव्यं व्रजे मया ॥2-22-34  
अहो नीचेन वपुषाऽऽच्छादयित्वात्मनो वपुः ।
कोऽप्येष रमते देवः श्मशानस्य इवानलः ॥2-22-35
श्रूयते हि पुरा विष्णुः सुराणां कारणान्तरे ।
वामनेन तु रूपेण जहार पृथिवीमिमाम् ॥2-22-36
कृत्वा केसरिणो रूपं विष्णुना प्रभविष्णुना ।
हतो हिरण्यकशिपुर्दानवानां पितामहः ॥2-22-37
अचिन्त्यरूपमास्थाय श्वेतशैलस्य मूर्धनि । 
भवेन च्याविता दैत्याः पुरा तत्त्रिपुरं घ्नता ॥2-22-38
चालितो गुरुपुत्रेण भार्गवोऽङ्गिरसेन वै ।
प्रविश्य दार्दुरीं मायामनावृष्टिं चकार ह ॥2-22-39     
अनन्तः शाश्वतो देवः सहस्रशिरसोऽव्ययः ।
वाराहं रूपमास्थाय प्रोज्जहारार्णवान्महीम् ॥2-22-40
अमृते निर्मिते पूर्वं विष्णुः स्त्रीरूपमास्थितः ।
सुराणामसुराणां च युद्धं चक्रे सुदारुणम् ॥2-22-41
अमृतार्थे पुरा चापि देवदैत्यसमागमे ।
दधार मन्दरं विष्णुरकूपार इति श्रुतिः ॥2-22-42
वपुर्वामनमास्थाय नन्दनीयं पुरा बलेः ।
त्रिबिः क्रमैस्तु  त्रीँल्लोकाञ्जहार त्रिदिवालयम् ॥2-22-43
चतुर्धा तेजसो भागं कृत्वा दाशरथे गृहे ।
स एव रामसंज्ञो वै रावणं व्यनशत्तदा ॥2-22-44 
एवमेष निकृत्या वै तत्तद्रूपमुपागतः ।
साधयित्वाऽऽत्मनः कार्यं सुराणामर्थसिद्धये॥2-22-45
तदेष नूनं विष्णुर्वा शक्रो वा मरुतां पतिः ।
मत्साधनेच्छय प्राप्तो नारदो मां प्रयुक्तवान् ॥2-22-46
अत्र मे शङ्कते  बुद्धिर्वसुदेवं प्रति ध्रुवा ।
अस्य बुद्धिविशेषेण वयं कातरतां गताः ॥2-22-47
अहं हि खट्वाङ्गवने नारदेन समागतः ।
द्वितीयं स हि मां विप्रः पुनरेवाब्रवीद्वचः ॥2-22-48
यस्त्वया हि कृतो यत्नः कंस garbhakr^ite महान् ।
वसुदेवेन ते रात्रौ तत्कर्म विफलीकृतम् ॥2-22-49
दारिका या त्वया रात्रौ शिलायां कम्स पातिता ।
तां यशोदासुतां विद्धि कृष्णं च वसुदेवजम् ॥2-22-50
रात्रौ व्यावर्तितावेतौ गर्भौ तव वधाय वै ।
वसुदेवेन संधाय मित्ररूपेण शत्रुणा ॥2-22-51
सा तु कन्या यशोदाया विन्ध्ये पर्वतसत्तमे ।
हत्वा शुम्भनिशुम्भौ द्वौ दानवौ नगचारिणौ ॥2-22-52
कृताभिषेका वरदा भूतसङ्घनिषेविता ।
अर्च्यते दस्युभिर्घोरैर्महाबलिपशुप्रिया ॥2-22-53
सुरापिशितपूर्णाभ्यां कुम्भाभ्यामुपशोभिता ।
मयुराङ्गदचित्रैश्च बर्हभारैर्विभूषिता ॥2-22-54 
हृष्टकुक्कुटसंनादं वनं वायसनादितम् ।
मृगसङ्घैश्च संपूऋनामविरुद्धैश्च पक्षिभिः ॥2-22-55
सिम्हव्याघ्रवराहाणां नादेन प्रतिनादितम् ।
वृक्षगम्भीरनिबिडं कान्तारैः सर्वतो वृतम् ॥2-22-56
दिव्यभृङ्गारुचमरैरादर्शैरुपशोभितम् ॥
देवतूर्यनिनादैश्च शतशः प्रतिनादितम् ॥2-22-57
स्थानं तस्या नगे विन्ध्ये निर्मितं स्वेन तेजसा ।
रिपूणां त्रासजननी नित्यं तत्र मनोरमे ॥2-22-58
वसते परमप्रीता देवतैरपि पूजिता ।
यस्त्वयं नन्दगोपस्य कृष्ण इत्युच्यते सुतः ॥2-22-59
अत्र मे नारदः प्राह सुमहत्कर्मकारणम् ।
द्वितीयो वसुदेवाद्वै वासुदेवो भविष्यति ॥2-22-60
स हि ते सहजो मृत्युर्बान्धवश्च भविष्यति ।
स  एव वासुदेवो वै वसुदेवसुतो बली ।
बान्धवो धर्मतो मह्यं हृदयेनान्तको रिपुः ॥2-22-61
यथा हि वायसो मूर्ध्नि पद्भ्यां यस्यावतिष्ठति ।
नेत्रे तुदति तस्यैव वक्त्रेणाभिषगृद्धिना ॥2-22-62
वसुदेवस्तथैवायं सपुत्रज्ञातिबान्धवः ।
छिनत्ति मम मूलाणि भुङ्क्ते च मम पार्श्वतः ॥2-22-63
भ्रूणहत्यापि संतार्या गोवधः स्त्रीवधोऽपि वा ।
न कृतघ्नस्य लोकोऽस्ति बान्धवस्य विशेषतः ॥2-22-64
पतितानुगतं मार्गं निषेवत्यचिरेण सः ।
यः कृतघ्नोऽनुबन्धेन प्रीतिं वहति दारुणाम् ॥2-22-65
नरकाध्युषितः पन्था गन्तव्यस्तेन दारुणः ।
अपापे पापहृदयो यः पापमनुतिष्ठति ॥2-22-66
अहं वा स्वजनः श्लाघ्यः स वा श्लाघ्यतरः सुतः ।
नियमैर्गुणवृत्तेन त्वया बान्धवकाम्यया ॥2-22-67
हस्तिनां कलहे घोरे वधमृच्छन्ति वीरुधः ।
युद्धव्युपरमे ते तु सहाश्नन्ति महावने |2-22-68
बान्धवानामपि तथा भेदकाले समुत्थिते ।
बध्यते योऽन्तरप्रेप्सुः स्वजनो यदि वेतरः ॥2-22-69
कालस्त्वं हि विनाशाय मया पुष्टो विजानता ।
वसुदेवकुलस्यास्य यद्विरोधयसे भृशम् ॥2-22-70
अमर्षी वैरशीलश्च सदा पापमतिः शठः ।
स्थाने यदुकुलं मूढ शोचनीयं त्वया कृतम् ॥2-22-71
वसुदेव वृथा वृद्ध यन्मया त्वं पुरस्कृतः ।
श्वेतेन शिरसा वृद्धो नैव वर्षशतैर्भवेत् ॥2-22-72
यस्यबुद्धिः परिणता स वै वृद्धतरो नृणाम् ।
न तेन वृद्धो भवति येनास्य पलितं शिरः ॥2-22-73
त्वं च कर्कशशीलश्च बुद्ध्या च न बहुश्रुतः ।
केवलं वयसा वृद्धो यथा शरदि तोयदः ॥2-22-74 
किं च त्वं साधु जानीषे वसुदेव वृथामते ।
मृते कंसे मम सुतो मथुरां पालयिष्यति ॥2-22-75
छिन्नाशस्त्वं वृथावृद्धो मिथ्या त्वेवं विचारितम् ।
जिजीविषुर्न सोऽप्यस्ति यो. अवतिष्ठेन्ममाग्रतः॥2-22-76
प्रहर्तुकामो विश्वस्ते यस्त्वं दुष्टेन चेतसा ।
तत्ते प्रतिकरिष्येऽहं पुत्रयोस्तव पश्यतः ॥2-22-77 
न मे वृद्धवधः कश्चिद्द्विजस्त्रीवध एव च ।
KR^itapUrvaH करिष्ये वा विशेषेण तु बान्धवे ॥2-22-78
इह त्वं जातसंवृद्धो मम पित्रा विवर्धितः ।
पितृष्वसुश्च मे भर्ता यदूनां प्रथमो गुरुः ॥2-22-79
कुले महति विख्यातः प्रथिते चक्रवर्तिनाम् ।
गुर्वर्थं पूजितः सद्भिर्महद्भिर्धर्मबुद्धिभिः ॥2-22-80
किं करिष्यामहे सर्वे सत्सु वक्तव्यतां गताः ।
यदूनां यूथमुख्यस्य यस्य ते वृत्तमीदृशम् ॥2-22-81
मद्वधो वा जयो वाथ वसुदेवस्य दुर्नयैः ।
सत्सु यास्यन्ति पुरुषा यदूनामवगुण्ठिताः ॥ 2-22-82 
त्वया हि मद्वधोपायं तर्कमाणेन वै मृधे ।
अविश्वास्यं कृतं कर्म वाच्याश्च यदवः कृताः ॥2-22-83 
अशाम्यं वैरमुत्पन्नं मम कृष्णस्य चोभयोः ।
शान्तिमेकतरे शान्तिं गते यास्यन्ति यादवाः ॥2-22-84
गच्छ दानपते क्षिप्रम् ताविहानयितुं व्रजात् ।
नन्दगोपं च गोपांश्च करदान्मम शासनात् ॥2-22-85
वाच्यश्च नन्दगोपो वै करमादाय वार्षिकम् ।
शीघ्रमागच्छ नगरं गोपैः सह समन्वितः ॥2-22-86
कृष्णसङ्कर्षणौ चैव वसुदेवसुतावुभौ ।
द्रश्टुमिच्छति वै कंसः सभृत्यः सपुरोहितः ॥2-22-87
एतौ युद्धविदौ रङ्गे कालनिर्माणयोधिनौ ।
दृढौ च कृतिनौ चैव शृणोमि व्यायतोद्यमौ ॥2-22-88
अस्माकमपि मल्लौ द्वौ सज्जौ युद्धकृतोत्सवौ ।
ताभ्यां सह नियोत्स्येते तौ युद्धकुशलावुभौ ॥2-22-89
द्रष्टव्यौ च मयावश्यं बालौ तावमरोपमौ ।
पितृष्वसुः सुतौ मुख्यौ व्रजवासौ वनेचरौ ॥2-22-90
वक्तव्यं च व्रजे तस्मिन्समीपे व्रजवासिनाम् ।
राजा धनुर्मखं नाम कारयिष्यति वै सुखी ॥2-22-91
सन्निकृष्टं वने ते तु निवसन्तु यथासुखम् ।
जनस्यामन्त्रितस्यार्थे यथ स्यात्सर्वमव्ययम् ॥2-22-92
पयसः सर्पिषश्चैव दध्नो दध्युत्तरस्य च ।
यथाकामप्रदानाय भोज्याधिश्रयणाय च ॥2-22-93
अक्रूर गच्छ शीघ्रं त्वं तावानय ममाज्ञया ।
संकर्षणं च कृष्णं च द्रष्टुं कौतूहलं हि मे ॥2-22-94     
तयोरागमने प्रीतिः परमा मत्कृता भवेत् ।
दृष्ट्वा तु तौ महावीर्यौ तद्विधास्यामि यद्धितम् ॥2-22-95
शासनं यदि वा श्रुत्वा मम तौ परिभाषितम् ।
नागच्छेताम् यथाकालं निग्राह्यावपि तौ मम ॥2-22-96
सान्त्वमेव तु बालेषु प्रधानं प्रथमो नयः ।  
मधुरेणैव तौ मन्दौ स्वयमेवानयाशु वै ॥2-22-97
अक्रूर कुरु मे प्रीतिमेतां परमदुर्लभाम् ।
यदि वा नोपजप्तोऽसि वसुदेवेन सुव्रत ॥2-22-98
तथा कर्तव्यमेतद्धि यथ तावागमिष्यतः ।
एवमाक्षिप्यमाणोऽपि वसुदेवो वसूपमः ।
सागराकारमात्मानं निष्प्रकम्पमधारयत् ॥2-22-99
वाक्छल्यैस्ताड्यमानस्तु कंसेनादीर्घदर्शिना ।
क्षमां मनसि संधाय नोत्तरं प्रत्यभाषत ॥2-22-100
ये तु तं ददृशुस्तत्र क्षिप्यमाणमनेकधा ।
धिग्धिगित्यसकृत्ते वै शनैरूचुरवाङ्मुखाः ॥2-22-101
अक्रूरस्तु महातेजा जानन्दिव्येन चक्षुषा ।
जलं दृष्ट्वेव तृषितः प्रेषितः प्रीतिमानभूत् |2-22-102|
तस्मिन्नेव मुहूर्ते तु मथुरायाः स निर्ययौ ।
प्रीतिमान्पुण्डरीकाक्षं द्रस्ष्टुं दानपतिः स्वयम् ॥2-22-103 

   इति स्रिमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि
           अक्रूरप्रस्थाने द्वाविंशोऽध्यायः