## Harivamsa Maha Puranam - Part 2 - Vishnu Parva Chapter 23- Andhaka Admonishes Kamsa Itranslated by K S Ramachandran ramachandran_ksr@yahoo.ca, May 31, 2008## Further proof-read by Gilles Schaufelberger schaufel @ wanadoo.fr If you find any errors compared to Chitrashala Press edn, send corrections to A. Harindranath harindranath_a @ yahoo.com ---------------------------------------------------------------- atha त्रयोविंशोऽध्यायः अन्धकवचनम् वैशम्पायन उवाच क्षिप्रं यदुवृषं दृष्ट्वा सर्वे ते यदुपुङ्गवाः । निपीड्य श्रवणान्हस्तैर्मेनिरे तं गतायुषम् ॥2-23-1 अन्धकोऽनुद्विग्नमना धैर्यादविकृतं वचः । प्रोवाच वदतां श्रेष्ठः समाजे कंसमोजसा |2-23-2 अश्लाघ्यो मे मतः पुत्र तवायं वाक्परिश्रमः । अयुक्तो गर्हितः सद्भिर्बान्धवेशु विशेषतः ॥2-23-3 अयादवो यदि भवाञ्छृणु तावद्यदुच्यते । न हि त्वां यादवं वीर बलात्कुर्वन्ति यादवाः ॥2-23-4 अश्लाघ्या वृष्णयः पुत्र येषाम् त्वमनुशासिता । इक्ष्वाकुवंशजो राजा विनिवृत्तः स्वयं सकृत् ॥2-23-5 भोजो वा यादवो वासि कंसो वासि यथा तथा । सहजं ते शिरस्तात जटी मुण्डोऽपि वा भव ॥2-23-6 उग्रसेनस्त्वयं शोच्यो योऽस्माकं कुलपांसनः । दुर्जातीयेन येन त्वमीदृशो जनितः सुतः ॥2-23-7f न चात्मनो गुणांस्तात प्रवदन्ति मनीषिणाः । परेणोक्ता गुना गौण्यं यान्ति वेदार्थसंमिताः ॥2-23-8 पृथिव्यां यदुवंशोऽयं निन्दनीयो महीक्षिताम् । बालः कुलान्तकृन्मूढो येषां त्वमनुशासिता ॥2-23-9 असाधुमद्भिर्वाक्यैश्च त्वया साध्विति भाषितैः । न चाप्यासादितं कार्यमात्मा च विवृतः कृतः ॥1-23-10 गुरोरनवलिप्तस्य मान्यस्य महतामपि । क्षेपणं कः शुभं मन्ये द्विजस्येव वधे कृते ॥2-23-11 मान्याश्चैवाभिगम्याश्च वृद्धास्तात यथाग्नयः । क्रोधो हि तेषां प्रदहेल्लोकानन्तर्गतानपि ॥2-23-12 बुधेन तात दान्तेन नित्यमभ्युच्छ्रितात्मना । धर्मस्य गतिरन्वेष्या मत्स्यस्य गतिरप्स्विव ॥2-23-13 केवलं त्वं तु दर्पेण वृद्धानग्निसमानिह । वाचा तुदसि मर्मघ्न्या अमन्त्रोक्ता यथाऽऽहुतिः ॥2-23-14 वसुदेवं च पुत्रार्थे यदिमं परिगर्हसि । तत्र मिथ्या प्रलापन्ते निन्दामि कृपणं वचः ॥2-23-15 दारुणे च पिता पुत्रे नैव दारुणतां व्रजेत् । पुत्रार्थे ह्यापदः कष्टाः पितरः प्राप्नुवन्ति हि ॥2-23-16 छादितो वसुदेवेन यदि पुत्रः शिशुस्तदा । मन्यसे यद्यकर्तव्यं तत्पृच्छ पितरम् स्वकम् ॥2-23-17 गर्हता वसुदेवं च यदुवंशं च निन्दता । त्वया यादवपुत्राणां वैरजं विषमर्जितम् 2-23-18॥ अकर्तव्यं यदि कृतं वसुदेवेन पुत्रजम् । किमर्थमुग्रसेनेन शिशुस्त्वं न विनाशितः ॥2-23-19 पुन्नाम्नो नरकात्पुत्रो यस्मात्त्राता पितॄंस्तदा । तस्माद्ब्रुवन्ति पुत्रेति पुत्रं धर्मविदो जनाः ॥2-23-20 जात्यां हि यादवः कृश्णाः स च सङ्कर्षणो युवा । त्वं चापि विधृतस्ताभ्यां जातवैरेणा चेतसा ॥2-23-21 उद्भूतानीह सर्वेषां यदूनां हृदयानि वै । वसुदेवे त्वयाऽऽक्षिप्ते वासुदेवे च कोपिते ॥2-23-22 कृष्णे च भवतो द्वेष्ये वसुदेवविगर्हणात् । शंसन्ति चेमानि भयं निमित्तान्यशुभाणि ते ॥2-23-23 सर्पाणां दर्शनं तीव्रं दुःस्वप्नानां निशाक्षये । पुर्या वैधव्यशंसीनि कारणाइरनुमीमहे ॥2-23-24 एश घोरो ग्रहः स्वातीमुल्लिखङ्खे गभस्तिभिः । चक्रमञ्गारकश्चक्रे चित्रायां घोरदर्शनः ॥2-23-25 बुधेन पश्चिमा सन्ध्या व्याप्ता घोरेण तेजसा । वैश्वानरपथे शुक्रो ह्यतिचारं चचार ह ॥2-23-26 केतुना धूमकेतोस्तु नक्षत्राणि त्रयोदश । भरण्यादीनि भिन्नानि नानुयान्ति निशाकरम् ॥2-23-27 प्राक्संध्या परिघग्रस्ता भाभिर्बाधति भास्करम् । प्रतिलोमं च यान्त्येव व्याहरन्तो मृगद्विजाः ॥2-23-28 शिवा श्मशानान्निष्क्रम्य निःश्वासाङ्गारवर्षिणी । उभे सन्ध्ये पुरीं घोरा पर्येति बहु वाशती ॥2-23-29 उल्का निर्घातनादेन पपात धरनीतले । चलत्यपर्वणि मही गिरीणां शिखराणि च ॥2-23-30 ग्रस्तः स्वर्भानुना सूर्यो दिवा नक्तमजायत । धूमोत्पातैर्दिशो व्याप्ताः शुष्काशनिसमाहताः ॥2-23-31 प्रस्रवन्ति घना रक्तं साशनिस्तनयित्नवः । चलिता देवताः स्थानात्त्यजन्ति विहगा नगान् ॥2-23-32 यानि राजविनाशाय दैवज्ञाः कथयन्ति ह । तानि सर्वाणि पश्यामो निमित्तान्यशुभानि वै ॥2-23-33 त्वं चापि स्वजनद्वेषी राजधर्मपराङ्मुखः । अनिमित्तागतक्रोधः सन्निकृष्टभयो ह्यसि ॥2-23-34 यस्त्वम् देवोपमम् वृद्धं वसुदेवं वसूपमम् । मोहात्क्षिपसि दुर्बुद्धे कुतस्ते शान्तिरात्मनः ॥2-23-35 त्वद्गतो यो हि नः स्नेहस्तं त्यजामोऽद्य वै वयम् । अहितं स्वस्य वंशस्य न त्वां क्षणमुपास्महे ॥2-23-36 स हि दानपतिर्धन्यो यो द्रक्ष्यति वने गतम् । पुण्डरीकविशालाक्षं कृष्णमक्लिष्टकारिणम् ॥2-23-37 छिन्नमूलो ह्ययं वंशो यदूनां त्वत्कृते कृतः । कृष्णो ज्ञातीन्समानाय्य स सन्धानं करिष्यति ॥2-23-38 क्षान्तमेव तवानेन वसुदेवेन धीमता । कालसंयक्परिज्ञानो ब्रूहि त्वं यद्यदिच्छसि ॥2-23-39 मह्यं तु रोचते कंस वसुदेवसहायवान् । गच्छ कृष्णस्य निलयं सन्धिस्तेन च रोचताम् ॥2 23-40 इति स्रिमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि अन्धकवचने त्रयोविंशोऽध्यायः