## Harivamsa Maha Puranam - Part 2 - Vishnu Parva
Chapter 23- Andhaka Admonishes Kamsa 
Itranslated by K S Ramachandran ramachandran_ksr@yahoo.ca, May 31, 2008##

Further proof-read by Gilles Schaufelberger schaufel @ wanadoo.fr
If you find any errors compared to Chitrashala Press edn,
send corrections to A. Harindranath harindranath_a @ yahoo.com
----------------------------------------------------------------
   अथ त्रयोविंशोऽध्यायः
         अन्धकवचनम्
         
         वैशम्पायन उवाच
         क्षिप्रं यदुवृषं दृष्ट्वा सर्वे ते यदुपुङ्गवाः ।
         निपीड्य श्रवणान्हस्तैर्मेनिरे तं गतायुषम् ॥2-23-1       
         अन्धकोऽनुद्विग्नमना धैर्यादविकृतं वचः ।
         प्रोवाच वदतां श्रेष्ठः समाजे कंसमोजसा |2-23-2
         अश्लाघ्यो मे मतः पुत्र तवायं वाक्परिश्रमः ।
         अयुक्तो गर्हितः सद्भिर्बान्धवेशु विशेषतः ॥2-23-3
         अयादवो यदि भवाञ्छृणु तावद्यदुच्यते ।
         न हि त्वां यादवं वीर बलात्कुर्वन्ति यादवाः ॥2-23-4
         अश्लाघ्या वृष्णयः पुत्र येषाम् त्वमनुशासिता ।
         इक्ष्वाकुवंशजो राजा विनिवृत्तः स्वयं सकृत् ॥2-23-5
         भोजो वा यादवो वासि  कंसो वासि यथा तथा ।
         सहजं ते शिरस्तात जटी मुण्डोऽपि वा भव ॥2-23-6
         उग्रसेनस्त्वयं शोच्यो योऽस्माकं कुलपांसनः ।
         दुर्जातीयेन येन त्वमीदृशो जनितः सुतः ॥2-23-7f
         न चात्मनो गुणांस्तात  प्रवदन्ति मनीषिणाः ।
         परेणोक्ता गुना गौण्यं यान्ति वेदार्थसंमिताः ॥2-23-8
         पृथिव्यां यदुवंशोऽयं निन्दनीयो महीक्षिताम् ।
         बालः कुलान्तकृन्मूढो येषां त्वमनुशासिता ॥2-23-9
         असाधुमद्भिर्वाक्यैश्च त्वया साध्विति भाषितैः ।
         न चाप्यासादितं कार्यमात्मा च विवृतः कृतः ॥1-23-10
         गुरोरनवलिप्तस्य मान्यस्य महतामपि ।
         क्षेपणं कः शुभं मन्ये द्विजस्येव वधे कृते ॥2-23-11
         मान्याश्चैवाभिगम्याश्च वृद्धास्तात यथाग्नयः ।
         क्रोधो हि तेषां प्रदहेल्लोकानन्तर्गतानपि ॥2-23-12
         बुधेन तात दान्तेन नित्यमभ्युच्छ्रितात्मना ।
         धर्मस्य गतिरन्वेष्या मत्स्यस्य गतिरप्स्विव ॥2-23-13
         केवलं त्वं तु दर्पेण वृद्धानग्निसमानिह ।
         वाचा तुदसि मर्मघ्न्या अमन्त्रोक्ता यथाऽऽहुतिः ॥2-23-14
         वसुदेवं च पुत्रार्थे यदिमं परिगर्हसि ।
         तत्र मिथ्या प्रलापन्ते निन्दामि कृपणं वचः ॥2-23-15
         दारुणे च पिता पुत्रे नैव दारुणतां व्रजेत् ।
         पुत्रार्थे ह्यापदः कष्टाः पितरः प्राप्नुवन्ति हि ॥2-23-16
         छादितो वसुदेवेन यदि पुत्रः शिशुस्तदा ।
         मन्यसे यद्यकर्तव्यं तत्पृच्छ पितरम् स्वकम् ॥2-23-17
         गर्हता वसुदेवं च यदुवंशं च निन्दता ।
         त्वया यादवपुत्राणां वैरजं विषमर्जितम् 2-23-18॥
         अकर्तव्यं यदि कृतं वसुदेवेन पुत्रजम् ।
         किमर्थमुग्रसेनेन शिशुस्त्वं न विनाशितः ॥2-23-19
         पुन्नाम्नो नरकात्पुत्रो यस्मात्त्राता पितॄंस्तदा । 
         तस्माद्ब्रुवन्ति पुत्रेति पुत्रं धर्मविदो जनाः ॥2-23-20
         जात्यां हि यादवः कृश्णाः स च सङ्कर्षणो युवा ।
         त्वं चापि विधृतस्ताभ्यां जातवैरेणा चेतसा ॥2-23-21
         उद्भूतानीह सर्वेषां यदूनां हृदयानि वै ।
         वसुदेवे त्वयाऽऽक्षिप्ते वासुदेवे च कोपिते ॥2-23-22 
         कृष्णे च भवतो द्वेष्ये वसुदेवविगर्हणात् । 
         शंसन्ति चेमानि भयं निमित्तान्यशुभाणि ते ॥2-23-23
         सर्पाणां दर्शनं तीव्रं दुःस्वप्नानां निशाक्षये ।
         पुर्या वैधव्यशंसीनि कारणाइरनुमीमहे ॥2-23-24
         एश घोरो ग्रहः स्वातीमुल्लिखङ्खे गभस्तिभिः ।
         चक्रमञ्गारकश्चक्रे चित्रायां घोरदर्शनः ॥2-23-25
         बुधेन पश्चिमा सन्ध्या व्याप्ता घोरेण तेजसा ।
         वैश्वानरपथे शुक्रो ह्यतिचारं चचार ह ॥2-23-26
         केतुना धूमकेतोस्तु नक्षत्राणि त्रयोदश ।
         भरण्यादीनि भिन्नानि नानुयान्ति निशाकरम् ॥2-23-27  
         प्राक्संध्या परिघग्रस्ता भाभिर्बाधति भास्करम् ।
         प्रतिलोमं च यान्त्येव व्याहरन्तो मृगद्विजाः ॥2-23-28
         शिवा श्मशानान्निष्क्रम्य निःश्वासाङ्गारवर्षिणी ।
         उभे सन्ध्ये पुरीं घोरा पर्येति बहु वाशती ॥2-23-29
         उल्का निर्घातनादेन पपात धरनीतले ।
         चलत्यपर्वणि मही गिरीणां शिखराणि च ॥2-23-30
         ग्रस्तः स्वर्भानुना सूर्यो  दिवा नक्तमजायत ।
         धूमोत्पातैर्दिशो व्याप्ताः शुष्काशनिसमाहताः ॥2-23-31
         प्रस्रवन्ति घना रक्तं साशनिस्तनयित्नवः ।
         चलिता देवताः स्थानात्त्यजन्ति विहगा नगान् ॥2-23-32
         यानि राजविनाशाय दैवज्ञाः कथयन्ति ह ।
         तानि सर्वाणि पश्यामो निमित्तान्यशुभानि वै ॥2-23-33
         त्वं चापि स्वजनद्वेषी राजधर्मपराङ्मुखः ।
         अनिमित्तागतक्रोधः सन्निकृष्टभयो ह्यसि ॥2-23-34
         यस्त्वम् देवोपमम् वृद्धं वसुदेवं वसूपमम् ।
         मोहात्क्षिपसि दुर्बुद्धे कुतस्ते शान्तिरात्मनः ॥2-23-35
         त्वद्गतो यो हि नः स्नेहस्तं त्यजामोऽद्य वै वयम् ।
         अहितं स्वस्य वंशस्य न त्वां क्षणमुपास्महे ॥2-23-36
         स हि दानपतिर्धन्यो यो द्रक्ष्यति वने गतम् ।
         पुण्डरीकविशालाक्षं कृष्णमक्लिष्टकारिणम् ॥2-23-37
         छिन्नमूलो ह्ययं वंशो यदूनां त्वत्कृते कृतः ।
         कृष्णो ज्ञातीन्समानाय्य स सन्धानं करिष्यति ॥2-23-38
         क्षान्तमेव तवानेन वसुदेवेन धीमता ।
         कालसंयक्परिज्ञानो ब्रूहि त्वं यद्यदिच्छसि ॥2-23-39
         मह्यं तु रोचते कंस वसुदेवसहायवान् ।
         गच्छ कृष्णस्य निलयं सन्धिस्तेन च रोचताम् ॥2 23-40
         
            इति स्रिमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि
                    अन्धकवचने त्रयोविंशोऽध्यायः