## Harivamsa Maha Puranam - Part 2 - Vishnu Parva Chapter 24 - Slaying of Keshi Itranslated by K S Ramachandran ramachandran_ksr@yahoo.ca,June 4, 2008## Further proof-read by Gilles Schaufelberger schaufel @ wanadoo.fr If you find any errors compared to Chitrashala Press edn, send corrections to A. Harindranath harindranath_a @ yahoo.com ---------------------------------------------------------------- atha चतुर्विंशोऽध्यायः केशिवधः वैशम्पायन उवाच अन्धकस्य वचः श्रुत्वा कंसः संरक्तलोचनः । न किंचिदब्रवीत्क्रोधाद्विवेश स्वं निकेतनम् ॥2-24-1 ते च सर्वे यथा वेश्म यादवाः श्रुतविस्तराः । जग्मुर्विगतसङ्कल्पाः कंसवैकृतशंसिनः ॥2-24-2 अक्रूरोऽपि यथाऽऽज्ञप्तः कृष्णादर्शनलालसः । जगाम रथमुख्येन मनसा तुल्यगामिना ॥2-24-3 KR^iShNasyApi निमित्तानि शुभान्यङ्गगतानि वै । पितृतुल्येन शंसन्ति बान्धवेन समागमम् ॥2-24-4 प्रागेव च नरेन्द्रेण माथुरेणोग्रसेनिना । केशिनः प्रेषितो दूतो वधायोपेन्द्रकारणात् ॥2-24-5 स च दूतवचः श्रुत्वा केशी केशकरो नृणाम् । वृन्दावनगतो गोपान्बाधते स्म दुरासदः ॥2-24-6 मानुषं मांसमश्नानः क्रुद्धो धुष्टपराक्रमः । दुर्दान्तो वाजिदैत्योऽसावकरोत्कदनं महत् ॥2-24-7 निघ्नन्गा वै सगोपालान् गवां पिशितभोजनः । दुर्मदः कामचारी च स केशी निरवग्रहः ॥2-24-8 तदरण्यं श्मशानाभं नृणां मांसास्थिभिर्वृतम् । यत्रास्ते स हि दुष्टात्मा केशी तुरगदानवः ॥2-24-9 खुरैर्दारयते भूमिं वेगेनारुजते द्रुमान् । हेषितैः स्पर्द्धते वायुं प्लुतैर्लंघयते नभः ॥2-24-10 अतिप्रवृद्धो मत्तश्च दुष्टोऽश्वो वनगोचरः । आकम्पितसटो रौद्रः कंसस्य चरितानुगः ॥2-24-11 ईरिणं तद्वनं सर्वं तेनासीत्पापकर्मणा । कृतं तुरगदैत्येन सर्वान्गोपाञ्जिघांसता ॥2-24-12 तेन दुष्टप्रचारेणा दूषितं तद्वनं महत् । न नृभिर्गोधनैर्वापि सेव्यते वनवृत्तिभिः ॥2-24-13 निःसम्पातः कृतः पन्थास्तेन तद्विषयाश्रयः । मदाचलितवृत्तेन नृमाम्सान्यश्नता भृशं ॥2-24-14 नृशब्दानुसरः क्रुद्धः स कदाचिद्वनागमे । जगाम घोषसंवासं चोदितः कालधर्मणा ॥2-24-15 तं दृष्ट्वा दुद्रुवुर्गोपाः स्त्रियश्च शिशुभिः सह । क्रन्दमाना जगन्नाथं कृष्णं नाथमुपाश्रिताः ॥2-24-16 तासां रुदितशब्देन गोपानां क्रन्दितेन च । दत्त्वाभयं तु कृष्णो वै केशिनं सोऽभिदुद्रुवे ॥2-24-17 केशी चाप्युन्नतग्रीवः प्रकाशदशनेक्षणः । हेषमाणो जवोदग्रो गोविन्दाभिमुखो ययौ ॥2-24-18 तमापतन्तं संप्रेक्ष्य केशिनं हयदानवम् । प्रत्युज्जगाम गोविन्दस्तोयदः शशिनम् यथा ॥2-24-19 केशिनस्तु तमभ्याशे दृष्ट्वा कृष्णमवस्थितम् । मनुष्यबुद्धयो गोपाः कृष्णमूचुर्हितैषिणः ॥2-24-20 कृष्णा तात न खल्वेष सहसा ते हयाधमः । उपसर्प्यो भवान्बालः पापश्चैष दुरासदः ॥2-24-21 एष कंसस्य सहजः प्राणस्तात बहिश्चरः । उत्तमश्च हयेन्द्राणां दानवोऽप्रतिमो युधि ॥2-24-22 त्रासनः सर्वभूतानां तुरगाणां महाबलः । अवध्यः सर्वभूतानां प्रथमः पापकर्मणाम् ॥2-24-23 गोपानां तद्वचः श्रुत्वा वदतां मधुसूदनः । केशिना सह युद्धाय मतिं चक्रेऽरिसूदनः ॥2-24-24 ततः सव्यं दक्षिणं च मण्डलं स परिभ्रमन् । पद्भ्यामुभाभ्यां स हयः क्रोधेनारुजते द्रुमान् ॥2-24-25 मुखे लम्बसते चास्य स्कन्धे केशघनावृते । बलयोऽभ्रतरङ्गाभाः सुत्रुवुः क्रोधजं जलम् ॥2-24-26 स फेनं वक्त्रजं चैव ववर्ष रजसावृतम् । हिमकाले यथा व्योम्नि नीहारमिव चन्द्रमाः ॥2-24-27 गोविन्दमरविन्दाक्षं हेषितोद्गारशीकरैः । स फेनैर्वक्त्रनिर्गीर्णैः प्रोक्षयामास भारत ॥2-24-28 खुरोद्धूतावसिक्तेन मधुकक्षोदपाण्डुना । रजसा स हयः कृष्णं चकारारुणमूर्धजम् ॥2-24-29 प्लुतवल्गितपादस्तु तक्षमाणो धरां खुरैः । दन्तान्निर्दशमानस्तु केशी कृष्णामुपाद्रवत् ॥2-24-30 स संसक्तस्तु कृष्णेन केशी तुरगसत्तमः । पूर्वाभ्यां चरणाभ्यां वै कृष्णं वक्षस्यताडयत् ॥2-24-31 पुनः पुनः स च बली प्राहिणोत्पार्श्वतः खुरान् । कृष्णस्य दानवो घोरं प्रहारममितौजसः ॥2-24-32 वक्त्रेण चास्य घोरेण तीक्ष्णदंष्ट्रायुधेन वै । अदशद्बाहुशिखरं कृष्णस्य रुषितो हयः ॥2-24-33 स लम्बकेसरसटः कृष्णेन सह सङ्गतः । रराज केशी मेघेन संसक्तः ख इवांशुमान् ॥2-24-34 उरस्तस्योरसा हन्तुमियेष बलवान्हयः । वेगेन वासुदेवस्य क्रोधाद्द्विगुणविक्रमः ॥2-24-35 तस्योत्सिक्तस्य बलवान् कृष्णोऽप्यमितविक्रमः । बाहुमाभोगिनम् कृत्वा मुखे क्रुद्धः समादधत् ॥2-24-36 स तं बाहुमशक्तो वै खादितुं भोक्तुमेव च । दशनैर्मूलनिर्मुक्तैः सफेनं रुधिरं वमन् ॥2-24-37 विपाटिताभ्यामोष्ठाभ्यां कटाभ्यां विदलीकॄतः । अक्षिणी विकॄते चक्रे विसृते मुक्तबन्धने ॥2-24-38 निरस्तहनुराविष्टः शोणिताक्तविलोचनः । उत्कर्णो नष्टचेतास्तु स केशी बह्वचेष्टत ॥2-24-39 उत्पतन्नसकृत्पादैः शकृन्मूत्रं समुत्सृजन् । खिन्नाङ्गरोमा श्रान्तस्तु निर्यत्नचरणोऽभवत् ॥2-24-40 केशिवक्त्रविलग्नस्तु कृष्णबाहुरशोभत । व्याभुग्न इव घर्मान्ते चन्द्रार्धकिरणैर्घनः ॥2-24-41 keSHI च कृष्णासंसक्तः शान्तगात्रो व्यरोचत । प्रभातावनतश्चन्द्रः श्रान्तो मेरुमिवाश्रितः ॥2-24-42 तस्य कृष्णभुजोद्धूताः केशिनो दशना मुखात् । पेतुः शरदि निस्तोयाः सिताभ्रावयवा इव ॥2-24-43 स तु केशी भृशं शान्तः कृष्णेनाक्लिष्टकर्मणा । स्वभुजं स्वायतं कृत्वा पाटितो बलवत्तदा ॥2-24-44 स पाटितो भुजेनाजौ कृष्णेन विकृताननः । केशी नदन्महानादं दानवो व्यथितस्तदा ॥ 2-24-45 विघूर्णमानस्त्रस्ताङ्गो मुखाद्रुधिरमुद्वमन् । भृशं व्यङ्गीकृतवपुर्निकृत्तार्ध इवाचलः ॥2-24-46 व्यादितास्यो महारौद्रः सोऽसुरः कृष्णबाहुना । निपपात यथा कृत्तो नागो हि द्विदलीकृतः ॥2-24-47 बाहुना कृत्तदेहस्य केशिनो रूपमाबभौ । पशोरिव महाघोरं निहतस्य पिनाकिना ॥2-24-48 द्विपादपृष्ठपुच्छार्द्धे श्रवणैकाक्षिनासिके । केशिनस्तद्द्विधाभूते द्वे चार्धे रेजतुः क्षितौ ॥2-24-49 केशिदन्तक्षतस्यापि कृष्णस्य शुशुभे भुजः । वृद्धः साल इवारण्ये गजेन्द्रदशनाङ्कितः ॥2-24-50 तं हत्वा केशिनं युद्धे कल्पयित्वा च भागशः । कृष्णः पद्मपलाशाक्षो हसंस्तत्रैव तस्थिवान् ॥2-24-51 तं हतं केशिनं दृष्ट्वा गोपा गोपस्त्रियस्तथा । बभूवुर्मुदिताः सर्वे हतविघ्ना गतक्लमाः ॥2-24-52 दामोदरं तु श्रीमन्तं यथास्थानं यथावयः । अभ्यनन्दन्प्रियैर्वाक्यैः पूजयन्तः पुनः पुनः ॥2-24-53 गोपा ऊचुः अहो तात कृतं कर्म हतोऽयं लोककण्टकः । दैत्यः क्षितिचरः कृष्ण हयरूपं समास्थितः ॥2-24-54 कृतं वृन्दावनं क्षेमं सेव्यं नृमॄगपक्षिणाम् । घ्नता पापमिमं तात केशिनं हयदानवम् ॥2-24-55 हता नो बहवो गोपा गावो वत्सेषु वत्सलाः । नैके चान्ये जनपदा हतानेन दुरात्मना ॥2-24-56 एश संवर्तकं कर्तुमुद्यतः खलु पापकृत् । नृलोकं निर्नरं कॄत्वा चर्तुकामो यथासुखम् ॥2-24-57 नैतस्य प्रमुखे स्थातुं कश्चिच्छक्तो जिजीविषुः । अपि देवसमूहेषु किं पुनः पृथिवीतले ॥2-24-58 वैशम्पायन उवाच अथाहान्तर्हितो विप्रो नारदः खगमो मुनिः । प्रीतोऽस्मि विष्णो देवेश कृष्ण कृष्णेति चाब्रवीत् ॥2-24-59 नारद उवाच यदिदं दुष्करं कर्म कृतं केशिजिघाम्सया । त्वय्येव केवलं युक्तं त्रिदिवे त्र्यम्बकस्य वा ॥2-24-60 अहं युद्धोत्सुकस्तात त्वद्गतेनान्तरात्मना । इदं नरहयं युद्धं द्रष्टुं स्वर्गादिहागतः ॥2-24-61 पूतनानिधनादीनि कर्माणि तव दृष्टवान् । अहं त्वनेन गोविन्द कर्मणा परितोषितः ॥2-24-62 हयादस्मान्महेन्द्रोऽपि बिभेति बलसूदन । कुर्वाणाच्च वपुर्घोरं केशिनो दुष्टचेतसः ॥2-24-63 यत्त्वया पाटितो देहो भुजेनायतपर्वणा । एषोऽस्य मृत्युरन्ताय विहितो विश्वयोनिना ॥2-24-64 यस्मात्त्वया हतः केशी तस्मान्मच्छासनं शृणू । केशवो नम नाम्ना त्वं ख्यातो लोके भविष्यसि ॥2-24-65 स्वस्त्यस्तु भवतो लोके साधु याम्यहमाशुगः । कृत्यशेषम् च ते कार्यं शक्तस्त्वमसि मा चिरम् ॥2-24-66 त्वयि कार्यान्तरगते नरा इव दिवौकसः । विडम्बयन्तः क्रीडन्ति लीलां त्वद्बलमाश्रिताः ॥2-24-67 अभ्याशे वर्तते कालो भारतस्याहवोदधेः । हस्तप्राप्तानि युद्धानि राज्ञां त्रिदिवगामिनाम् ॥2-24-68 पन्थानः शोधिता व्योम्नि विमानारोहणोर्ध्वगाः । अवकाशा विभज्यन्ते शक्रलोके महीक्षिताम् ॥2-24-69 उग्रसेनसुते शान्ते पदस्थे त्वयि केशव । अभितस्तन्महद्युद्धं भविष्यति महीक्षिताम् ॥2-24-70 त्वां चाप्रतिमकर्माणं संश्रयिष्यन्ति पाण्डवाः । भेदकाले नरेन्द्राणां पक्षग्राहो भविष्यसि ॥2-24-71 त्वयि राजासनस्थे हि राजश्रियमनुत्तमाम् । शुभां त्यक्ष्यन्ति राजानस्त्वत्प्रभावान्न संशयः ॥2-24-72 एष मे कृष्ण सन्देशः श्रुतिभिः ख्यातिमेष्यति । देवतानां दिविस्थानां जगतश्च जगत्पते ॥2-24-73 दृष्टं मे भवतः कर्म दृष्टश्चासि मया प्रभो । kaMSe भूयः समेष्यामि साधिते साधु याम्यहम् ॥2-24-74 एवमुक्त्वा स तु तदा नारदः खं जगाम ह । नारदस्य वचः श्रुत्वा देवसङ्गीतयोनिनः ॥2-24-75 तथेति स समाभाष्य पुनर्गोपान् समासदत् । गोपाः कृष्णं समासाद्य विविव्शुर्व्रजमेव ह ॥2-24-76 इति स्रिमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि केशिवधे चतुर्विंशोऽध्यायः