## Harivamsa Maha Puranam - Part 2 - Vishnu Parva
Chapter 24 - Slaying of Keshi
Itranslated by K S Ramachandran ramachandran_ksr@yahoo.ca,June 4, 2008##

Further proof-read by Gilles Schaufelberger schaufel @ wanadoo.fr
If you find any errors compared to Chitrashala Press edn,
send corrections to A. Harindranath harindranath_a @ yahoo.com
----------------------------------------------------------------
        अथ चतुर्विंशोऽध्यायः
                  
         केशिवधः 
                    
वैशम्पायन उवाच
                    
अन्धकस्य वचः श्रुत्वा कंसः संरक्तलोचनः ।
न किंचिदब्रवीत्क्रोधाद्विवेश स्वं निकेतनम् ॥2-24-1
ते च सर्वे यथा वेश्म यादवाः श्रुतविस्तराः ।
जग्मुर्विगतसङ्कल्पाः कंसवैकृतशंसिनः ॥2-24-2
अक्रूरोऽपि यथाऽऽज्ञप्तः कृष्णादर्शनलालसः ।
जगाम रथमुख्येन मनसा तुल्यगामिना ॥2-24-3
KR^iShNasyApi निमित्तानि शुभान्यङ्गगतानि वै ।
पितृतुल्येन शंसन्ति बान्धवेन समागमम् ॥2-24-4
प्रागेव च नरेन्द्रेण माथुरेणोग्रसेनिना ।
केशिनः प्रेषितो दूतो वधायोपेन्द्रकारणात् ॥2-24-5
स च दूतवचः श्रुत्वा केशी केशकरो नृणाम् ।
वृन्दावनगतो गोपान्बाधते स्म दुरासदः ॥2-24-6
मानुषं मांसमश्नानः क्रुद्धो  धुष्टपराक्रमः ।
दुर्दान्तो वाजिदैत्योऽसावकरोत्कदनं महत् ॥2-24-7
निघ्नन्गा वै सगोपालान् गवां पिशितभोजनः ।
दुर्मदः कामचारी च स केशी निरवग्रहः ॥2-24-8
तदरण्यं श्मशानाभं नृणां मांसास्थिभिर्वृतम् ।
यत्रास्ते स हि दुष्टात्मा केशी तुरगदानवः ॥2-24-9
खुरैर्दारयते भूमिं वेगेनारुजते द्रुमान् ।
हेषितैः स्पर्द्धते वायुं प्लुतैर्लंघयते नभः ॥2-24-10
अतिप्रवृद्धो मत्तश्च दुष्टोऽश्वो वनगोचरः ।
आकम्पितसटो रौद्रः कंसस्य चरितानुगः ॥2-24-11
ईरिणं तद्वनं सर्वं तेनासीत्पापकर्मणा ।
कृतं तुरगदैत्येन सर्वान्गोपाञ्जिघांसता ॥2-24-12
तेन दुष्टप्रचारेणा दूषितं तद्वनं महत् ।
न नृभिर्गोधनैर्वापि सेव्यते वनवृत्तिभिः ॥2-24-13
निःसम्पातः कृतः पन्थास्तेन तद्विषयाश्रयः ।
मदाचलितवृत्तेन नृमाम्सान्यश्नता भृशं ॥2-24-14
नृशब्दानुसरः क्रुद्धः स कदाचिद्वनागमे ।
जगाम घोषसंवासं चोदितः कालधर्मणा ॥2-24-15
तं दृष्ट्वा दुद्रुवुर्गोपाः स्त्रियश्च शिशुभिः सह ।
क्रन्दमाना जगन्नाथं कृष्णं नाथमुपाश्रिताः ॥2-24-16
तासां रुदितशब्देन गोपानां क्रन्दितेन च ।
दत्त्वाभयं तु कृष्णो वै केशिनं सोऽभिदुद्रुवे ॥2-24-17
केशी चाप्युन्नतग्रीवः प्रकाशदशनेक्षणः ।
हेषमाणो जवोदग्रो गोविन्दाभिमुखो ययौ ॥2-24-18
तमापतन्तं संप्रेक्ष्य केशिनं हयदानवम् ।
प्रत्युज्जगाम गोविन्दस्तोयदः शशिनम् यथा ॥2-24-19
केशिनस्तु तमभ्याशे दृष्ट्वा कृष्णमवस्थितम् ।
मनुष्यबुद्धयो गोपाः कृष्णमूचुर्हितैषिणः ॥2-24-20    
कृष्णा तात न खल्वेष सहसा ते हयाधमः ।
उपसर्प्यो भवान्बालः पापश्चैष दुरासदः ॥2-24-21
एष कंसस्य सहजः प्राणस्तात बहिश्चरः ।
उत्तमश्च हयेन्द्राणां दानवोऽप्रतिमो युधि ॥2-24-22
त्रासनः सर्वभूतानां तुरगाणां महाबलः ।
अवध्यः सर्वभूतानां प्रथमः पापकर्मणाम् ॥2-24-23
गोपानां तद्वचः श्रुत्वा वदतां मधुसूदनः ।
केशिना सह युद्धाय मतिं चक्रेऽरिसूदनः ॥2-24-24
ततः सव्यं दक्षिणं च मण्डलं स परिभ्रमन् ।
पद्भ्यामुभाभ्यां स हयः क्रोधेनारुजते द्रुमान् ॥2-24-25 
मुखे लम्बसते चास्य स्कन्धे केशघनावृते ।
बलयोऽभ्रतरङ्गाभाः सुत्रुवुः क्रोधजं जलम् ॥2-24-26
स फेनं वक्त्रजं चैव ववर्ष रजसावृतम् ।
हिमकाले यथा व्योम्नि नीहारमिव चन्द्रमाः ॥2-24-27
गोविन्दमरविन्दाक्षं हेषितोद्गारशीकरैः ।
स फेनैर्वक्त्रनिर्गीर्णैः प्रोक्षयामास भारत ॥2-24-28
खुरोद्धूतावसिक्तेन मधुकक्षोदपाण्डुना ।
रजसा स हयः कृष्णं चकारारुणमूर्धजम् ॥2-24-29
प्लुतवल्गितपादस्तु तक्षमाणो धरां खुरैः ।
दन्तान्निर्दशमानस्तु केशी कृष्णामुपाद्रवत् ॥2-24-30
स संसक्तस्तु कृष्णेन केशी तुरगसत्तमः ।
पूर्वाभ्यां चरणाभ्यां वै कृष्णं वक्षस्यताडयत् ॥2-24-31
पुनः पुनः स च बली प्राहिणोत्पार्श्वतः खुरान् ।
कृष्णस्य दानवो घोरं प्रहारममितौजसः ॥2-24-32
वक्त्रेण चास्य घोरेण तीक्ष्णदंष्ट्रायुधेन वै ।
अदशद्बाहुशिखरं कृष्णस्य रुषितो हयः ॥2-24-33
स लम्बकेसरसटः कृष्णेन सह सङ्गतः ।
रराज केशी मेघेन संसक्तः ख इवांशुमान् ॥2-24-34
उरस्तस्योरसा हन्तुमियेष बलवान्हयः ।
वेगेन वासुदेवस्य क्रोधाद्द्विगुणविक्रमः ॥2-24-35
तस्योत्सिक्तस्य बलवान् कृष्णोऽप्यमितविक्रमः ।
बाहुमाभोगिनम् कृत्वा मुखे क्रुद्धः समादधत् ॥2-24-36
स तं बाहुमशक्तो वै खादितुं भोक्तुमेव च ।
दशनैर्मूलनिर्मुक्तैः सफेनं रुधिरं वमन् ॥2-24-37
विपाटिताभ्यामोष्ठाभ्यां कटाभ्यां विदलीकॄतः ।
अक्षिणी विकॄते चक्रे विसृते मुक्तबन्धने ॥2-24-38
निरस्तहनुराविष्टः शोणिताक्तविलोचनः ।
उत्कर्णो नष्टचेतास्तु स केशी बह्वचेष्टत ॥2-24-39
उत्पतन्नसकृत्पादैः शकृन्मूत्रं समुत्सृजन् ।
खिन्नाङ्गरोमा श्रान्तस्तु निर्यत्नचरणोऽभवत् ॥2-24-40
केशिवक्त्रविलग्नस्तु कृष्णबाहुरशोभत ।
व्याभुग्न इव घर्मान्ते चन्द्रार्धकिरणैर्घनः ॥2-24-41
keSHI च कृष्णासंसक्तः  शान्तगात्रो व्यरोचत ।
प्रभातावनतश्चन्द्रः श्रान्तो मेरुमिवाश्रितः ॥2-24-42
तस्य कृष्णभुजोद्धूताः केशिनो दशना मुखात् ।
पेतुः शरदि निस्तोयाः सिताभ्रावयवा इव ॥2-24-43         
स तु केशी भृशं शान्तः कृष्णेनाक्लिष्टकर्मणा ।
स्वभुजं स्वायतं कृत्वा पाटितो बलवत्तदा ॥2-24-44
स पाटितो भुजेनाजौ कृष्णेन विकृताननः ।
केशी नदन्महानादं दानवो व्यथितस्तदा ॥ 2-24-45
विघूर्णमानस्त्रस्ताङ्गो मुखाद्रुधिरमुद्वमन् ।
भृशं व्यङ्गीकृतवपुर्निकृत्तार्ध इवाचलः ॥2-24-46
व्यादितास्यो महारौद्रः सोऽसुरः कृष्णबाहुना ।
निपपात यथा कृत्तो नागो हि द्विदलीकृतः ॥2-24-47 
बाहुना कृत्तदेहस्य केशिनो रूपमाबभौ ।
पशोरिव महाघोरं निहतस्य पिनाकिना ॥2-24-48
द्विपादपृष्ठपुच्छार्द्धे श्रवणैकाक्षिनासिके ।
केशिनस्तद्द्विधाभूते द्वे चार्धे रेजतुः क्षितौ ॥2-24-49
केशिदन्तक्षतस्यापि कृष्णस्य शुशुभे भुजः ।
वृद्धः साल इवारण्ये गजेन्द्रदशनाङ्कितः ॥2-24-50       
तं हत्वा केशिनं युद्धे कल्पयित्वा च भागशः ।
कृष्णः पद्मपलाशाक्षो हसंस्तत्रैव तस्थिवान् ॥2-24-51
तं हतं केशिनं दृष्ट्वा गोपा गोपस्त्रियस्तथा ।
बभूवुर्मुदिताः सर्वे हतविघ्ना गतक्लमाः ॥2-24-52
दामोदरं तु श्रीमन्तं यथास्थानं यथावयः ।
अभ्यनन्दन्प्रियैर्वाक्यैः पूजयन्तः पुनः पुनः ॥2-24-53

गोपा ऊचुः 
अहो तात कृतं कर्म हतोऽयं लोककण्टकः ।
दैत्यः क्षितिचरः कृष्ण हयरूपं समास्थितः ॥2-24-54
कृतं वृन्दावनं क्षेमं सेव्यं नृमॄगपक्षिणाम् ।
घ्नता पापमिमं तात केशिनं हयदानवम् ॥2-24-55
हता नो बहवो गोपा गावो वत्सेषु वत्सलाः ।
नैके चान्ये जनपदा हतानेन दुरात्मना ॥2-24-56
एश संवर्तकं कर्तुमुद्यतः खलु पापकृत् ।
नृलोकं निर्नरं कॄत्वा चर्तुकामो यथासुखम् ॥2-24-57
नैतस्य प्रमुखे स्थातुं कश्चिच्छक्तो जिजीविषुः ।
अपि देवसमूहेषु किं पुनः पृथिवीतले ॥2-24-58

वैशम्पायन उवाच 

अथाहान्तर्हितो विप्रो नारदः खगमो मुनिः ।
प्रीतोऽस्मि विष्णो देवेश कृष्ण कृष्णेति चाब्रवीत् ॥2-24-59

नारद उवाच 

यदिदं दुष्करं कर्म कृतं केशिजिघाम्सया ।
त्वय्येव केवलं युक्तं त्रिदिवे त्र्यम्बकस्य वा ॥2-24-60  
अहं युद्धोत्सुकस्तात त्वद्गतेनान्तरात्मना । 
इदं नरहयं युद्धं द्रष्टुं स्वर्गादिहागतः ॥2-24-61
पूतनानिधनादीनि कर्माणि तव दृष्टवान् ।
अहं त्वनेन गोविन्द कर्मणा परितोषितः ॥2-24-62
हयादस्मान्महेन्द्रोऽपि बिभेति बलसूदन ।
कुर्वाणाच्च वपुर्घोरं केशिनो दुष्टचेतसः ॥2-24-63
यत्त्वया पाटितो देहो भुजेनायतपर्वणा ।
एषोऽस्य मृत्युरन्ताय विहितो विश्वयोनिना ॥2-24-64
यस्मात्त्वया हतः केशी तस्मान्मच्छासनं शृणू ।
केशवो नम नाम्ना त्वं ख्यातो लोके भविष्यसि ॥2-24-65
स्वस्त्यस्तु भवतो लोके साधु याम्यहमाशुगः ।
कृत्यशेषम् च ते कार्यं शक्तस्त्वमसि मा चिरम् ॥2-24-66
त्वयि कार्यान्तरगते नरा इव दिवौकसः ।
विडम्बयन्तः क्रीडन्ति लीलां त्वद्बलमाश्रिताः ॥2-24-67
अभ्याशे वर्तते कालो भारतस्याहवोदधेः ।
हस्तप्राप्तानि युद्धानि राज्ञां त्रिदिवगामिनाम् ॥2-24-68   
पन्थानः शोधिता व्योम्नि विमानारोहणोर्ध्वगाः ।
अवकाशा विभज्यन्ते शक्रलोके महीक्षिताम् ॥2-24-69
उग्रसेनसुते शान्ते पदस्थे त्वयि केशव ।
अभितस्तन्महद्युद्धं भविष्यति महीक्षिताम् ॥2-24-70
त्वां चाप्रतिमकर्माणं संश्रयिष्यन्ति पाण्डवाः ।
भेदकाले नरेन्द्राणां पक्षग्राहो भविष्यसि ॥2-24-71
त्वयि राजासनस्थे हि राजश्रियमनुत्तमाम् ।
शुभां त्यक्ष्यन्ति राजानस्त्वत्प्रभावान्न संशयः ॥2-24-72
एष मे कृष्ण सन्देशः श्रुतिभिः ख्यातिमेष्यति ।
देवतानां दिविस्थानां जगतश्च जगत्पते ॥2-24-73
दृष्टं मे भवतः कर्म दृष्टश्चासि मया प्रभो ।
kaMSe भूयः समेष्यामि साधिते साधु याम्यहम् ॥2-24-74
एवमुक्त्वा स तु तदा नारदः खं जगाम ह ।
नारदस्य वचः श्रुत्वा देवसङ्गीतयोनिनः ॥2-24-75
तथेति स समाभाष्य पुनर्गोपान् समासदत् ।
गोपाः कृष्णं समासाद्य विविव्शुर्व्रजमेव ह ॥2-24-76

   इति स्रिमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि
             केशिवधे चतुर्विंशोऽध्यायः