## Harivamsa Maha Puranam - Part 2 - Vishnu Parva
Chapter 25 - Akrura Arrives
Itranslated by K S Ramachandran ramachandran_ksr@yahoo.ca>
June 5, 2008##

Further proof-read by Gilles Schaufelberger schaufel @ wanadoo.fr
If you find any errors compared to Chitrashala Press edn,
send corrections to A. Harindranath harindranath_a @ yahoo.com
----------------------------------------------------------------

  अथ पञ्चविंशोऽध्यायः
        अक्रूरागमनम्
        
        वैशम्पायन उवाच

        अथास्तं गच्छति तद मन्दरश्मौ दिवाकरे ।
        संध्यारक्ततले व्योम्नि शशाङ्के पाण्डुमण्डले ॥2-25-1
        नीडस्थेषु विहङ्गेषु सत्सु प्रादुष्कृताग्निषु ।
        ईषत्तमःसंवॄत्तासु दिक्षु सर्वासु सर्वशः ॥2-25-2
        घोषवासिषु सुप्तेशु वाशन्तीषु शिवासु च ।
        नक्तंचरेषु हृष्टेषु पिशिताशनकाङ्क्षिषु ॥2-25-3
        शक्रगोपाह्वयामोदे प्रदोशेऽभ्यासतस्करे ।
        संध्यामयीमिव गुहं संप्रतिष्ठे दिवाकरे ॥2-25-4
        अधिश्रयणवेलायां प्राप्तायां गृहमेधिनाम् ।
        वन्यैर्वैखानसैर्मन्त्रैर्हूयमाने हुताशने ॥2-25-5
        उपावृत्तासु वै गोषु दुह्यमानासु च व्रजे ।
        असकृद्व्याहरन्तीषु बद्धवत्सासु धेनुषु ॥2-25-6
        प्रकीर्णदामनीकेषु गास्तथैवाह्वयत्सु च । 
        सनिनादेषु गोपेषु काल्यमाने च गोधने ॥2-25-7
        करीषेषु प्रकॢप्तेषु दीप्यमानेषु सर्वशः ।
        काष्ठभारानतस्कन्धैर्गोपैरभ्यागतैस्तथा ॥2-25-8
        किञ्चिदभ्युद्यते सोमे मन्दरश्मौ विराजति ।
        ईषद्विगाहमानायां रजन्यां दिवसे गते ॥2-25-9
        प्राप्ते दिनव्युपरमे प्रवृत्ते क्षणदामुखे ।
        भास्करे तेजसि गते सौम्ये तेजस्युपस्थिते ॥2-25-10
        अग्निहोत्राकुले काले सौम्येन्दौ समुपस्थिते ।
        अग्नीषोमात्मके संधौ वर्तमाने जगन्मये ॥2-25-11
        पश्चिमेनाग्निदीप्तेन पूर्वेणोत्पलवर्चसा ।
        दग्धाद्रिसदृशे व्योम्नि किञ्चित्तारागणाकुले ॥2-25-12
        वयोभिर्वासमुशतां बन्धुभिश्च समागमम् ।
        शंसद्भिः स्यन्दनेनाशु प्राप्तो दानपतिर्व्रजम् ॥2-25-13 
        प्रविशन्नेव पप्रच्छ सान्निध्यं केशवस्य सः ।
        रौहिणेयस्य चाक्रूरो नन्दगोपस्य चासकृत् ॥2-25-14
        स नन्दगोपस्य गृहं वासाय विबुधोपमः ।
        अवतीर्य ततो यानात्प्रविवेश महाबलः ॥2-25-15
        हर्षपूर्णेन वक्त्रेण साश्रुनेत्रेण चैव हि । 
        प्रविशन्नेव च द्वारि ददर्शादोहने गवाम् ॥2-25-16
        वत्समध्ये स्थितं कृष्णं सवत्समिव गोवृषम् ।
        स तं हर्षपरीतेन वचसा  गद्गदेन वै ॥2-25-17
        एहि केशव तातेति प्रव्याहरत धर्मवित् ।
        उत्तानशायिनं दृष्ट्वा पुनर्दृष्ट्वा श्रिया वृतम् ॥2-25-18
        अव्यक्तयौवनम् कृष्नमक्रूरः प्रशशंस ह ।
        अयं स पुण्डरीकाक्षः सिम्हशार्दूलविक्रमः ॥2-25-19
        संपूर्णजलमेघाभः पर्वतप्रवराकृतिः ।
        मृधेष्वधर्षणीयेन सश्रीवत्सेन वक्षसा ।
        द्विषन्निधनदक्षाभ्यां भुजाभ्यां साधु भूषितः ॥2-25-20
        मूर्तिमान्स रहस्यात्मा जगतोऽग्र्यस्य भाजनम् ।
        गोपवेषधरो विष्णुरुदग्राग्र्यतनूरुहः ॥2-25-21
        किरीटलाञ्छनेनापि शिरसा छत्रवर्चसा ।
        कुण्डलोत्तमयोग्याभ्यां श्रवणाभ्यां विभूषितः ॥2-25-22
        हारार्हेण च पीनेन सुविस्तीर्णेन वक्षसा ।
        द्वाभ्यां भुजाभ्यां वृत्ताभ्यां दीर्घाभ्यामुपशोभितः ॥2-25-23
        स्त्रीसहस्रोपचर्येण वपुषा मन्मथाधिना ।
        पीते वसानो वसने सोऽयं विष्णुः सनातनः ॥2-25-24
        धरण्याश्रयभूताभ्यां चरणाभ्यामरिन्दमः ।
        त्रैलोक्याक्रान्तिभूताभ्यां भुवि पद्भ्यां व्यवस्थितः ॥2-25-25
        रुचिराग्रकरश्चास्य चक्राङ्कित इवेक्षते ।
        द्वितीय उद्यतश्चापि गदासंयोगमिच्छति ॥2-25-26
        अवतीर्णो भवायेह प्रथमं पदमात्मनः ।
        शोभतेऽद्य भुवि श्रेष्ठस्त्रिदशानो धुरन्धरः ॥2-25-27
        अयं भविष्ये कथितो भविष्यकुशलैर्नरैः ।
        गोपालो यादवं वंशं क्षीणं विस्तारयिष्यति ॥2-25-28
        तेजसा यादवाश्चास्य शतशोऽथ सहस्रशः ।
        वंशमापूरयिष्यन्ति ह्योघा इव महार्णवम् ॥2-25-29    
        अस्येदं शासने सर्वं जगत्स्थास्यति शाश्वतम् ।
        निहतामित्रसामन्तं स्फीतं कृतयुगे तथा ॥2-25-30
        अयमास्थाय वसुधां स्थापयित्वा जगद्वशे ।
        राज्ञां भविष्यत्युपरि न च राजा भविष्यति ॥2-25-31
        नूनं त्रिबिः क्रमैर्जित्वा यथानेन प्रभुः कृतः ।
        पुरा पुरन्दरो राजा देवतानां त्रिविष्टपे ॥2-25-32
        तथैव वसुधां जित्वा जितपूर्वां त्रिभिः क्रमैः ।
        स्थापयिष्यति राजानमुग्रसेनं न संशयः ॥2-25-33  
        प्रसृष्टवैरगाधोऽयं प्रश्नैश्च बहुभिः श्रुतः ।   
        ब्राह्मणाइर्ब्रह्मवादैश्च पुराणोऽयं हि गीयते ॥2-25-34
        स्पृहणीयो हि लोकस्य भविष्यति च केशवः ।
        तथा ह्यस्योत्थिता बुद्धिर्मानुष्यमुपजीवितुम् ॥2-25-35
        अहं त्वस्याद्य वसतिं पूजयिष्ये यथाविधि ।
        विष्णुत्वं मनसा चैव पूजयिष्यामि मन्त्रवत् ॥2-25-36 
        यच्च ज्ञातिपरिज्ञानं प्रादुर्भावश्च वै नृषु ।
        अमानुषं वेद्मि चैनं ये चान्ये दिव्यचक्षुषः ॥2-25-37
        सोऽहं कृष्णेन वै रात्रौ संमन्त्र्य विदितात्मना ।
        सहानेन गमिष्यामि सव्रजो यदि मंस्यते ॥2-25-38
        एवं बहुविधं कृष्णं दृष्ट्वा हेत्वर्थकारणैः ।
        विवेश नन्दगोपस्य कृष्णेन सह संसदम् ॥2-25-39 
        
         इति स्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि
                  अक्रूरागमने पञ्चविंशोऽध्यायः