## Harivamsa Maha Puranam - Part 2 - Vishnu Parva Chapter 25 - Akrura Arrives Itranslated by K S Ramachandran ramachandran_ksr@yahoo.ca> June 5, 2008## Further proof-read by Gilles Schaufelberger schaufel @ wanadoo.fr If you find any errors compared to Chitrashala Press edn, send corrections to A. Harindranath harindranath_a @ yahoo.com ---------------------------------------------------------------- atha पञ्चविंशोऽध्यायः अक्रूरागमनम् वैशम्पायन उवाच अथास्तं गच्छति तद मन्दरश्मौ दिवाकरे । संध्यारक्ततले व्योम्नि शशाङ्के पाण्डुमण्डले ॥2-25-1 नीडस्थेषु विहङ्गेषु सत्सु प्रादुष्कृताग्निषु । ईषत्तमःसंवॄत्तासु दिक्षु सर्वासु सर्वशः ॥2-25-2 घोषवासिषु सुप्तेशु वाशन्तीषु शिवासु च । नक्तंचरेषु हृष्टेषु पिशिताशनकाङ्क्षिषु ॥2-25-3 शक्रगोपाह्वयामोदे प्रदोशेऽभ्यासतस्करे । संध्यामयीमिव गुहं संप्रतिष्ठे दिवाकरे ॥2-25-4 अधिश्रयणवेलायां प्राप्तायां गृहमेधिनाम् । वन्यैर्वैखानसैर्मन्त्रैर्हूयमाने हुताशने ॥2-25-5 उपावृत्तासु वै गोषु दुह्यमानासु च व्रजे । असकृद्व्याहरन्तीषु बद्धवत्सासु धेनुषु ॥2-25-6 प्रकीर्णदामनीकेषु गास्तथैवाह्वयत्सु च । सनिनादेषु गोपेषु काल्यमाने च गोधने ॥2-25-7 करीषेषु प्रकॢप्तेषु दीप्यमानेषु सर्वशः । काष्ठभारानतस्कन्धैर्गोपैरभ्यागतैस्तथा ॥2-25-8 किञ्चिदभ्युद्यते सोमे मन्दरश्मौ विराजति । ईषद्विगाहमानायां रजन्यां दिवसे गते ॥2-25-9 प्राप्ते दिनव्युपरमे प्रवृत्ते क्षणदामुखे । भास्करे तेजसि गते सौम्ये तेजस्युपस्थिते ॥2-25-10 अग्निहोत्राकुले काले सौम्येन्दौ समुपस्थिते । अग्नीषोमात्मके संधौ वर्तमाने जगन्मये ॥2-25-11 पश्चिमेनाग्निदीप्तेन पूर्वेणोत्पलवर्चसा । दग्धाद्रिसदृशे व्योम्नि किञ्चित्तारागणाकुले ॥2-25-12 वयोभिर्वासमुशतां बन्धुभिश्च समागमम् । शंसद्भिः स्यन्दनेनाशु प्राप्तो दानपतिर्व्रजम् ॥2-25-13 प्रविशन्नेव पप्रच्छ सान्निध्यं केशवस्य सः । रौहिणेयस्य चाक्रूरो नन्दगोपस्य चासकृत् ॥2-25-14 स नन्दगोपस्य गृहं वासाय विबुधोपमः । अवतीर्य ततो यानात्प्रविवेश महाबलः ॥2-25-15 हर्षपूर्णेन वक्त्रेण साश्रुनेत्रेण चैव हि । प्रविशन्नेव च द्वारि ददर्शादोहने गवाम् ॥2-25-16 वत्समध्ये स्थितं कृष्णं सवत्समिव गोवृषम् । स तं हर्षपरीतेन वचसा गद्गदेन वै ॥2-25-17 एहि केशव तातेति प्रव्याहरत धर्मवित् । उत्तानशायिनं दृष्ट्वा पुनर्दृष्ट्वा श्रिया वृतम् ॥2-25-18 अव्यक्तयौवनम् कृष्नमक्रूरः प्रशशंस ह । अयं स पुण्डरीकाक्षः सिम्हशार्दूलविक्रमः ॥2-25-19 संपूर्णजलमेघाभः पर्वतप्रवराकृतिः । मृधेष्वधर्षणीयेन सश्रीवत्सेन वक्षसा । द्विषन्निधनदक्षाभ्यां भुजाभ्यां साधु भूषितः ॥2-25-20 मूर्तिमान्स रहस्यात्मा जगतोऽग्र्यस्य भाजनम् । गोपवेषधरो विष्णुरुदग्राग्र्यतनूरुहः ॥2-25-21 किरीटलाञ्छनेनापि शिरसा छत्रवर्चसा । कुण्डलोत्तमयोग्याभ्यां श्रवणाभ्यां विभूषितः ॥2-25-22 हारार्हेण च पीनेन सुविस्तीर्णेन वक्षसा । द्वाभ्यां भुजाभ्यां वृत्ताभ्यां दीर्घाभ्यामुपशोभितः ॥2-25-23 स्त्रीसहस्रोपचर्येण वपुषा मन्मथाधिना । पीते वसानो वसने सोऽयं विष्णुः सनातनः ॥2-25-24 धरण्याश्रयभूताभ्यां चरणाभ्यामरिन्दमः । त्रैलोक्याक्रान्तिभूताभ्यां भुवि पद्भ्यां व्यवस्थितः ॥2-25-25 रुचिराग्रकरश्चास्य चक्राङ्कित इवेक्षते । द्वितीय उद्यतश्चापि गदासंयोगमिच्छति ॥2-25-26 अवतीर्णो भवायेह प्रथमं पदमात्मनः । शोभतेऽद्य भुवि श्रेष्ठस्त्रिदशानो धुरन्धरः ॥2-25-27 अयं भविष्ये कथितो भविष्यकुशलैर्नरैः । गोपालो यादवं वंशं क्षीणं विस्तारयिष्यति ॥2-25-28 तेजसा यादवाश्चास्य शतशोऽथ सहस्रशः । वंशमापूरयिष्यन्ति ह्योघा इव महार्णवम् ॥2-25-29 अस्येदं शासने सर्वं जगत्स्थास्यति शाश्वतम् । निहतामित्रसामन्तं स्फीतं कृतयुगे तथा ॥2-25-30 अयमास्थाय वसुधां स्थापयित्वा जगद्वशे । राज्ञां भविष्यत्युपरि न च राजा भविष्यति ॥2-25-31 नूनं त्रिबिः क्रमैर्जित्वा यथानेन प्रभुः कृतः । पुरा पुरन्दरो राजा देवतानां त्रिविष्टपे ॥2-25-32 तथैव वसुधां जित्वा जितपूर्वां त्रिभिः क्रमैः । स्थापयिष्यति राजानमुग्रसेनं न संशयः ॥2-25-33 प्रसृष्टवैरगाधोऽयं प्रश्नैश्च बहुभिः श्रुतः । ब्राह्मणाइर्ब्रह्मवादैश्च पुराणोऽयं हि गीयते ॥2-25-34 स्पृहणीयो हि लोकस्य भविष्यति च केशवः । तथा ह्यस्योत्थिता बुद्धिर्मानुष्यमुपजीवितुम् ॥2-25-35 अहं त्वस्याद्य वसतिं पूजयिष्ये यथाविधि । विष्णुत्वं मनसा चैव पूजयिष्यामि मन्त्रवत् ॥2-25-36 यच्च ज्ञातिपरिज्ञानं प्रादुर्भावश्च वै नृषु । अमानुषं वेद्मि चैनं ये चान्ये दिव्यचक्षुषः ॥2-25-37 सोऽहं कृष्णेन वै रात्रौ संमन्त्र्य विदितात्मना । सहानेन गमिष्यामि सव्रजो यदि मंस्यते ॥2-25-38 एवं बहुविधं कृष्णं दृष्ट्वा हेत्वर्थकारणैः । विवेश नन्दगोपस्य कृष्णेन सह संसदम् ॥2-25-39 इति स्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि अक्रूरागमने पञ्चविंशोऽध्यायः