## Harivamsa Maha Puranam - Part 2 - Vishnu Parva
Chapter 26 -  Akrura has a Vision
Itranslated by K S Ramachandran ramachandran_ksr@yahoo.ca,
June 11, 2008##

Further proof-read by Gilles Schaufelberger schaufel @ wanadoo.fr
If you find any errors compared to Chitrashala Press edn,
send corrections to A. Harindranath harindranath_a @ yahoo.com
----------------------------------------------------------------
        अथ षड्विंशोऽध्यायः
                    अक्रूरदर्शनम् 
                    
वैशम्पायन उवाच

स नन्दगोपस्य गृहं प्रविष्टः सहकेशवः ।
गोपवृद्धान्समानीय प्रोवाचामितदक्षिणः ॥2-26-1
कृष्णं चैवाब्रवीत्प्रीत्या रौहिणेयेन सङ्गतम् ।
श्वः पुरीं मथुरां तात गमिष्यामः सुखाय वै ॥2-26-2
यास्यन्ति च व्रजाः सर्वे गोपालाः सपरिग्रहाः ।
कंसाज्ञया समुचितं करमादाय वार्षिकम् ॥2-26-3
समृद्धस्तत्र कंसस्य भविष्यति धनुर्महः ।
तं द्रक्ष्यथ समृद्धं च स्वजनैश्च समेष्यथ ॥2-26-4
पितरं वसुदेवं च सततम् दुःखभाजनम् ।
दीनं पुत्रवधश्रान्तं युवामद्य समेष्यथः ॥2-26-5
सततं पीड्यमानं च कंसेनाशुभबुद्धिना ।
दशान्ते शोषितम् वृद्धं दुःखैः शिथिलतां गतम्  ॥2-26-6          
कंसस्य भयसंत्रस्तं भवद्भ्यां च विना कृतम् ।
दह्यमानं दिवा रात्रौ सोत्कण्ठेनान्तरात्मना ॥2-26-7
तां च द्रक्ष्यसि गोविन्द पुत्रैरमृदितस्तनीम् ।
देवकीं देवसङ्काशां सीदन्तीं विहतप्रभाम् ॥2-26-8
पुत्रशोकेन शुष्यन्तीं त्वद्दर्शनपरायणाम् ।
वियोगशोकसंतप्तां विवत्सामिव सौरभीम् ॥2-26-9
उपप्लुतेक्षणां दीनां नित्यं मलिनवाससम् ।
स्वर्भानुवदनग्रस्तां शशाङ्कस्य प्रभामिव ॥2-26-10
त्वद्दर्शनपरां नित्यं तवागमनकाङ्क्षिणीम् ।
त्वत्प्रवृत्तेन शोकेन सीदन्तीं वै तपस्विनीम् ॥2-26-11
त्वत्प्रलापेष्वकुशलां त्वया बाल्ये वियोजिताम् ।
अरूपज्ञां तव विभो वक्त्रस्यास्येन्दुवर्चसः ॥2-26-12
यदि त्वां जनयित्वा सा देवकी तात तप्यते ।
अपत्यार्थो नु कस्तस्या वरं ह्येवानपत्यता ॥2-26-13  
अपुत्राणां हि नारीणामेकः शोको विधीयते ।
सपुत्रा त्वफले पुत्रे धिक्प्रजातेन तप्यते ॥2-26-14
त्वं तु शक्रसमः पुत्रो यस्यास्त्वत्सदृशो गुणाइः ।
परेषामप्यभयदो न सा शोषितुमर्हति ॥2-26-15
वृद्धौ तवांबापितरौ परभॄत्यत्वमागतौ ।
भर्त्सितौ त्वत्कृते नित्यं कंसेनाशुभबुद्धिना ॥2-26-16  
यदि ते देवकी मान्या पृथिवी वाऽऽत्मधारिणी ।
तां शोकसलिले मग्नामुत्तारयितुमर्हसि ॥2-26-17
तं च वृद्धं प्रियसुतं वसुदेवं सुखोचितम् ।
पुत्रयोगेन संयोज्य कृष्ण धर्ममवाप्स्यसि ॥2-26-18
यथा नागः सुदुर्वृत्तो दमितो यमुनाह्रदे ।
विमूलः स कृतः शैलो यथा वै भूधरस्त्वया ॥2-26-19
दर्पोत्सिक्तश्च बलवानरिष्टो विनिपातितः ।
परप्राणहरः केशी दुष्टात्मा च हयो हतः ॥2-26-20
एतेनैव प्रयत्नेन वृद्धावुद्धृत्य दुःखितौ ।  
यथा धर्ममवाप्नोषि तत्कृष्ण परिचिन्त्यताम् ॥2-26-21
निर्भर्त्स्यमानो यैर्दृष्टः पिता ते कंससंसदि ।
ते सर्वे चक्रुरश्रूणि नेत्रैर्दुःखान्विता भृशम् ॥2-26-22 
गर्भावकर्तनादीनि दुःखानि सुबहून्यपि ।
माता ते देवकी कृष्ण कंसस्य सहतेऽवशा ॥2-26-23
मातापितृभ्यां सर्वेण जातेन तनयेन वै ।
ऋणं वै प्रतिकर्तव्यं यथायोगमुदाहृतम् |||2-26-24
एवं ते कुर्वतः कृष्ण मातापित्रोरनुग्रहम् ।
परित्यजेतां तौ शोकं स्याच्च धर्मस्तवानघ ॥2-26-25 

वैशम्पायन उवाच 

कृष्णः सुविदितार्थो वै तमाहामितविक्रमम् ।
बाडामित्येव तेजस्वी न च क्रोधवशं गतः ॥2-26-26
ते च गोपाः समागम्य नन्दगोपपुरःसराः ।
अक्रूरवचनं श्रुत्वा चेलुः कंसस्य शासनात् ॥2-26-27
गमनाय च ते सज्जा बभूवुर्व्रजवासिनः ।
सज्जं चोपायनं कृत्वा गोपवृद्धाः प्रतस्थिरे ॥2-26-28
करं चानडुहः सर्पिर्महिषांश्चउपनायिकान् ।
यथासारं यथायूथमुपानीय पयो दधि ॥2-26-29
तं सज्जयित्वा कंसस्य करं चोपायनानि च ।
ते सर्वे गोपपतयो गमनायोपतस्थिरे ॥2-26-30       
अक्रूरस्य कथाभिश्च सह कृष्णेन जाग्रतः ।
रौहिणेयतृतीयस्य सा निशा व्यत्यवर्तत ॥2-26-31  
ततः प्रभाते विमले पक्षिव्याहारसंकुले ।
नैशाकरे रश्मिजाले क्षणदाक्षयसंहृते ॥2-26-32 
नभस्यरुणसंस्तीर्णे पर्यस्ते ज्योतिषां गणे ।
प्रत्यूषपवनासारैः क्लेदिते धरणीतले ॥2-26-33
क्षीणाकारासु तारासु सुप्तनिष्प्रतिभासु च ।
नैशमन्तर्दधे रूपमुद्गच्छति दिवाकरे ॥2-26-34
शीतांशुः शान्तकिरणो निष्प्रभः समपद्यत ।
एको नाशयते रूपमेको वर्धयते वपुः ॥2-26-35
गोभिश्च समकीर्णासु व्रजनिर्याणभूमिषु ।
मन्थनावर्तपूर्णेषु गर्गरेषु नदत्सु च ॥2-26-36
दामभिर्दम्यमानेषु वत्सेषु तरुणेषु च ।
गोपैरापूर्यमाणासु घोषरथ्यासु सर्वशः ॥2-26-37
तत्रैव गुरुकं भाण्डं शकटारोपितं बहु ।
त्वरिताः पृष्ठतः कृत्वा जग्मुः स्यन्दनवाहनाः ॥2-26-38
कृष्णोऽथ रौहिणेयश्च स चैवामितदक्षिणः ।
त्रयो रथगता जग्मुस्त्रिलोकपतयो यथा ॥2-26-39
अथाह कृश्णमक्रूरो यमुनातीरमाश्रितः ।
स्यन्दनं चात्र रक्षस्व यत्नं च कुरु वाजिषु ॥2-26-40 
हयेभ्यो यवसं दत्त्वा हयभाण्डे रथे तथा ।
प्रगाढं यत्नमास्थाय क्षणं तात प्रतीक्ष्यताम् ॥2-26-41
यमुनाया ह्रदे ह्यस्मिन्स्तोष्यामि भुजगेश्वरम् ।
दिव्यैर्भागवतैर्मन्त्रैः सर्वलोकप्रभुं यतः ॥2-26-42
गुह्यं भागवतं देवं सर्वलोकस्य भावनम् ।
स्रीमत्स्वस्तिकमूर्द्धानं प्रणमिष्यामि भोगिनम् ।
सहस्रशिरसं देवमनन्तं नीलवाससम् ॥2-26-43
धर्मदेवस्य तस्याथ यद्विषं प्रभविष्यति ।
सर्वं तदमृतप्रख्यमशिष्याम्यमरो यथा ॥2-26-44        
स्वस्तिकायतनं दृष्ट्वा द्विजिह्वं स्रीविभूषितम् ।
समाजस्तत्र सर्पाणां शान्त्यर्थं वै भविष्यति ॥2-26-45
आस्तां मां समुदीक्षन्तौ भवन्तौ सङ्गतावुभौ ।
निवृत्तो भुजगेन्द्रस्य यावदस्मि ह्रदोत्तमात् ॥2-26-46
तमाह कृष्णः संहृष्टो गच्छ धर्मिष्ठ मा चिरम् ।
आवां खलु न शक्तौ स्वस्त्वया हीनावुपासितुम् ॥2-26-47
स ह्रदे यमुनायास्तु ममज्जामितदक्षिणः ।
रसातले स ददृशे नागलोकमिमम् यथा ॥2-26-48
तस्य मध्ये सहस्रास्यं हेमतालोच्छ्रितध्वजम् ।
लाङ्गलासक्तहस्ताग्रं मुसलोपाश्रितोदरम् ॥2-26-49
असिताम्बरसंवीतं पाण्डुरं पाण्डुरासनम् ।
कुण्डलैकधरं मत्तं सुप्तमम्बुरुहेक्षणम् ॥2-26-50   
भोगोत्करासने शुभ्रे स्वेन देहेन कल्पिते ।
स्वासीनं स्वस्तिकाभ्यां च वराहाभ्यां महीधरम् ॥2-26-51
किञ्चित्सव्यापवृत्तेन मौलिना हेमचूलिना ।
जातरूपमयैः पद्मैर्मालयाच्छन्नवक्षसम् ॥2-26-52
रक्तचन्दनदिग्धाङ्गं दीर्घबाहुमरिन्दमम् ।
पद्मनाभसिताभ्राभं भाभिर्ज्वलिततेजसम् ॥2-26-53
ददर्श भोगिनां नाथं स्थितमेकार्णवेश्वरम् ।  
पूज्यमानं द्विजिह्वेन्द्रैर्वासुकिप्रमुखैः प्रभुम् ॥2-26-54
कम्बलाश्वतरौ नागौ तौ चामरकरावुभौ ।
अवीजयेतां तं देवं धर्मासनगतं प्रभुम् ॥2-26-55
तस्याभ्याशगतो भाति वासुकिः पन्नगेश्वरः ।
वृतोऽन्यैः सचिवैः सर्पैः कर्कोटकपुरःसरैः ॥2-26-56
तं घटाइः काञ्चनैर्दिव्यैः पङ्कजच्छन्नमस्तकैः ।
राजानं स्नापयामासुः स्नातमेकार्णवाम्बुभिः ॥2-26-57  
तस्योत्सङ्गं घनश्यामं श्रीवत्साच्छादितोरसम् ।
पीताम्बरधरं विष्णुं सूपविष्टं ददर्श ह ॥2-26-58
अपरं चैव सोमेन तुल्यसंहननम् प्रभुम् ।
सङ्कर्षणमिवासीनं तं दिव्यम् विष्टरआं विना ॥2-26-59
स कृष्णं तत्र सहसा व्याहर्तुमुपचक्रमे ।
तस्य संस्तम्भयामास वाक्यं कृष्णः स्वतेजसा ॥2-26-60
सोऽनुभूय भुजङ्गानां तं भागवतमव्ययम् ।
उदतिष्ठत्पुनस्तोयाद्विस्मितोऽमितदक्षिणः ॥ 2-26-61
स तौ रथस्थावासीनौ तत्रैव बलकेशवौ ।
निरीक्ष्यमाणावन्योन्यं ददर्शाद्भुतरूपिणौ ॥2-26-62
अथामज्जत्पुनस्तत्र तदाक्रूरः कुतूहलात् ।
इज्यते यत्र देवोऽसौ नीलवासाः सिताननः ॥2-26-63           
तथैवासीनमुत्सङ्गे सहस्रास्यधरस्य वै ।
ददर्श कृष्णमक्रूरः पूज्यमानं तदा प्रभुम् ॥2-26-64
भूयश्च सहसोत्थाय तं मन्त्रम् मनसा जपन् ।
रथं तेनैव मार्गेण जगामामितदक्षिणः ॥2-26-65               
तमाह केशवो हृष्टः स्थितमक्रूरमागमत् ।
कीदृशं नागलोकस्य वृत्तं भागवते ह्रदे ॥2-26-66 
चिरं च भवता कालो व्याक्षेपेण विलम्बितः ।
मन्ये दृष्टं त्वयाश्चर्यं हृदयं ते यथाचलम् ॥2-26-67
प्रत्युवाच स तं कृष्णमाश्चर्यं भवता  विना ।
किं भविष्यति लोकेषु स्थावरेषु चरेषु च ॥2-26-68
तत्राश्चर्यं मया दृष्टं कृष्ण यद्भुवि दुर्लभम् ।
तदिहापि यथा तत्र पश्यामि च रमामि च ॥2-26-69
सङ्गतश्चापि लोकानामाश्चर्येणेह रूपिणा ।
अतः परतरं कृष्ण नाश्चर्यं द्रष्टुमुत्सहे ॥2-26-70
तदागच्छ गमिष्यामः कंसराजपुरीं प्रभो ।
यावन्नास्तं व्रजत्येष दिवसान्ते  दिवाकरः ॥2-26-71 

  इति स्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि
      अक्रूरकृतनागलोककथने षड्विंशोऽध्यायः