## Harivamsa Maha Puranam - Part 2 - Vishnu Parva Chapter 26 - Akrura has a Vision Itranslated by K S Ramachandran ramachandran_ksr@yahoo.ca, June 11, 2008## Further proof-read by Gilles Schaufelberger schaufel @ wanadoo.fr If you find any errors compared to Chitrashala Press edn, send corrections to A. Harindranath harindranath_a @ yahoo.com ---------------------------------------------------------------- atha षड्विंशोऽध्यायः अक्रूरदर्शनम् वैशम्पायन उवाच स नन्दगोपस्य गृहं प्रविष्टः सहकेशवः । गोपवृद्धान्समानीय प्रोवाचामितदक्षिणः ॥2-26-1 कृष्णं चैवाब्रवीत्प्रीत्या रौहिणेयेन सङ्गतम् । श्वः पुरीं मथुरां तात गमिष्यामः सुखाय वै ॥2-26-2 यास्यन्ति च व्रजाः सर्वे गोपालाः सपरिग्रहाः । कंसाज्ञया समुचितं करमादाय वार्षिकम् ॥2-26-3 समृद्धस्तत्र कंसस्य भविष्यति धनुर्महः । तं द्रक्ष्यथ समृद्धं च स्वजनैश्च समेष्यथ ॥2-26-4 पितरं वसुदेवं च सततम् दुःखभाजनम् । दीनं पुत्रवधश्रान्तं युवामद्य समेष्यथः ॥2-26-5 सततं पीड्यमानं च कंसेनाशुभबुद्धिना । दशान्ते शोषितम् वृद्धं दुःखैः शिथिलतां गतम् ॥2-26-6 कंसस्य भयसंत्रस्तं भवद्भ्यां च विना कृतम् । दह्यमानं दिवा रात्रौ सोत्कण्ठेनान्तरात्मना ॥2-26-7 तां च द्रक्ष्यसि गोविन्द पुत्रैरमृदितस्तनीम् । देवकीं देवसङ्काशां सीदन्तीं विहतप्रभाम् ॥2-26-8 पुत्रशोकेन शुष्यन्तीं त्वद्दर्शनपरायणाम् । वियोगशोकसंतप्तां विवत्सामिव सौरभीम् ॥2-26-9 उपप्लुतेक्षणां दीनां नित्यं मलिनवाससम् । स्वर्भानुवदनग्रस्तां शशाङ्कस्य प्रभामिव ॥2-26-10 त्वद्दर्शनपरां नित्यं तवागमनकाङ्क्षिणीम् । त्वत्प्रवृत्तेन शोकेन सीदन्तीं वै तपस्विनीम् ॥2-26-11 त्वत्प्रलापेष्वकुशलां त्वया बाल्ये वियोजिताम् । अरूपज्ञां तव विभो वक्त्रस्यास्येन्दुवर्चसः ॥2-26-12 यदि त्वां जनयित्वा सा देवकी तात तप्यते । अपत्यार्थो नु कस्तस्या वरं ह्येवानपत्यता ॥2-26-13 अपुत्राणां हि नारीणामेकः शोको विधीयते । सपुत्रा त्वफले पुत्रे धिक्प्रजातेन तप्यते ॥2-26-14 त्वं तु शक्रसमः पुत्रो यस्यास्त्वत्सदृशो गुणाइः । परेषामप्यभयदो न सा शोषितुमर्हति ॥2-26-15 वृद्धौ तवांबापितरौ परभॄत्यत्वमागतौ । भर्त्सितौ त्वत्कृते नित्यं कंसेनाशुभबुद्धिना ॥2-26-16 यदि ते देवकी मान्या पृथिवी वाऽऽत्मधारिणी । तां शोकसलिले मग्नामुत्तारयितुमर्हसि ॥2-26-17 तं च वृद्धं प्रियसुतं वसुदेवं सुखोचितम् । पुत्रयोगेन संयोज्य कृष्ण धर्ममवाप्स्यसि ॥2-26-18 यथा नागः सुदुर्वृत्तो दमितो यमुनाह्रदे । विमूलः स कृतः शैलो यथा वै भूधरस्त्वया ॥2-26-19 दर्पोत्सिक्तश्च बलवानरिष्टो विनिपातितः । परप्राणहरः केशी दुष्टात्मा च हयो हतः ॥2-26-20 एतेनैव प्रयत्नेन वृद्धावुद्धृत्य दुःखितौ । यथा धर्ममवाप्नोषि तत्कृष्ण परिचिन्त्यताम् ॥2-26-21 निर्भर्त्स्यमानो यैर्दृष्टः पिता ते कंससंसदि । ते सर्वे चक्रुरश्रूणि नेत्रैर्दुःखान्विता भृशम् ॥2-26-22 गर्भावकर्तनादीनि दुःखानि सुबहून्यपि । माता ते देवकी कृष्ण कंसस्य सहतेऽवशा ॥2-26-23 मातापितृभ्यां सर्वेण जातेन तनयेन वै । ऋणं वै प्रतिकर्तव्यं यथायोगमुदाहृतम् |||2-26-24 एवं ते कुर्वतः कृष्ण मातापित्रोरनुग्रहम् । परित्यजेतां तौ शोकं स्याच्च धर्मस्तवानघ ॥2-26-25 वैशम्पायन उवाच कृष्णः सुविदितार्थो वै तमाहामितविक्रमम् । बाडामित्येव तेजस्वी न च क्रोधवशं गतः ॥2-26-26 ते च गोपाः समागम्य नन्दगोपपुरःसराः । अक्रूरवचनं श्रुत्वा चेलुः कंसस्य शासनात् ॥2-26-27 गमनाय च ते सज्जा बभूवुर्व्रजवासिनः । सज्जं चोपायनं कृत्वा गोपवृद्धाः प्रतस्थिरे ॥2-26-28 करं चानडुहः सर्पिर्महिषांश्चउपनायिकान् । यथासारं यथायूथमुपानीय पयो दधि ॥2-26-29 तं सज्जयित्वा कंसस्य करं चोपायनानि च । ते सर्वे गोपपतयो गमनायोपतस्थिरे ॥2-26-30 अक्रूरस्य कथाभिश्च सह कृष्णेन जाग्रतः । रौहिणेयतृतीयस्य सा निशा व्यत्यवर्तत ॥2-26-31 ततः प्रभाते विमले पक्षिव्याहारसंकुले । नैशाकरे रश्मिजाले क्षणदाक्षयसंहृते ॥2-26-32 नभस्यरुणसंस्तीर्णे पर्यस्ते ज्योतिषां गणे । प्रत्यूषपवनासारैः क्लेदिते धरणीतले ॥2-26-33 क्षीणाकारासु तारासु सुप्तनिष्प्रतिभासु च । नैशमन्तर्दधे रूपमुद्गच्छति दिवाकरे ॥2-26-34 शीतांशुः शान्तकिरणो निष्प्रभः समपद्यत । एको नाशयते रूपमेको वर्धयते वपुः ॥2-26-35 गोभिश्च समकीर्णासु व्रजनिर्याणभूमिषु । मन्थनावर्तपूर्णेषु गर्गरेषु नदत्सु च ॥2-26-36 दामभिर्दम्यमानेषु वत्सेषु तरुणेषु च । गोपैरापूर्यमाणासु घोषरथ्यासु सर्वशः ॥2-26-37 तत्रैव गुरुकं भाण्डं शकटारोपितं बहु । त्वरिताः पृष्ठतः कृत्वा जग्मुः स्यन्दनवाहनाः ॥2-26-38 कृष्णोऽथ रौहिणेयश्च स चैवामितदक्षिणः । त्रयो रथगता जग्मुस्त्रिलोकपतयो यथा ॥2-26-39 अथाह कृश्णमक्रूरो यमुनातीरमाश्रितः । स्यन्दनं चात्र रक्षस्व यत्नं च कुरु वाजिषु ॥2-26-40 हयेभ्यो यवसं दत्त्वा हयभाण्डे रथे तथा । प्रगाढं यत्नमास्थाय क्षणं तात प्रतीक्ष्यताम् ॥2-26-41 यमुनाया ह्रदे ह्यस्मिन्स्तोष्यामि भुजगेश्वरम् । दिव्यैर्भागवतैर्मन्त्रैः सर्वलोकप्रभुं यतः ॥2-26-42 गुह्यं भागवतं देवं सर्वलोकस्य भावनम् । स्रीमत्स्वस्तिकमूर्द्धानं प्रणमिष्यामि भोगिनम् । सहस्रशिरसं देवमनन्तं नीलवाससम् ॥2-26-43 धर्मदेवस्य तस्याथ यद्विषं प्रभविष्यति । सर्वं तदमृतप्रख्यमशिष्याम्यमरो यथा ॥2-26-44 स्वस्तिकायतनं दृष्ट्वा द्विजिह्वं स्रीविभूषितम् । समाजस्तत्र सर्पाणां शान्त्यर्थं वै भविष्यति ॥2-26-45 आस्तां मां समुदीक्षन्तौ भवन्तौ सङ्गतावुभौ । निवृत्तो भुजगेन्द्रस्य यावदस्मि ह्रदोत्तमात् ॥2-26-46 तमाह कृष्णः संहृष्टो गच्छ धर्मिष्ठ मा चिरम् । आवां खलु न शक्तौ स्वस्त्वया हीनावुपासितुम् ॥2-26-47 स ह्रदे यमुनायास्तु ममज्जामितदक्षिणः । रसातले स ददृशे नागलोकमिमम् यथा ॥2-26-48 तस्य मध्ये सहस्रास्यं हेमतालोच्छ्रितध्वजम् । लाङ्गलासक्तहस्ताग्रं मुसलोपाश्रितोदरम् ॥2-26-49 असिताम्बरसंवीतं पाण्डुरं पाण्डुरासनम् । कुण्डलैकधरं मत्तं सुप्तमम्बुरुहेक्षणम् ॥2-26-50 भोगोत्करासने शुभ्रे स्वेन देहेन कल्पिते । स्वासीनं स्वस्तिकाभ्यां च वराहाभ्यां महीधरम् ॥2-26-51 किञ्चित्सव्यापवृत्तेन मौलिना हेमचूलिना । जातरूपमयैः पद्मैर्मालयाच्छन्नवक्षसम् ॥2-26-52 रक्तचन्दनदिग्धाङ्गं दीर्घबाहुमरिन्दमम् । पद्मनाभसिताभ्राभं भाभिर्ज्वलिततेजसम् ॥2-26-53 ददर्श भोगिनां नाथं स्थितमेकार्णवेश्वरम् । पूज्यमानं द्विजिह्वेन्द्रैर्वासुकिप्रमुखैः प्रभुम् ॥2-26-54 कम्बलाश्वतरौ नागौ तौ चामरकरावुभौ । अवीजयेतां तं देवं धर्मासनगतं प्रभुम् ॥2-26-55 तस्याभ्याशगतो भाति वासुकिः पन्नगेश्वरः । वृतोऽन्यैः सचिवैः सर्पैः कर्कोटकपुरःसरैः ॥2-26-56 तं घटाइः काञ्चनैर्दिव्यैः पङ्कजच्छन्नमस्तकैः । राजानं स्नापयामासुः स्नातमेकार्णवाम्बुभिः ॥2-26-57 तस्योत्सङ्गं घनश्यामं श्रीवत्साच्छादितोरसम् । पीताम्बरधरं विष्णुं सूपविष्टं ददर्श ह ॥2-26-58 अपरं चैव सोमेन तुल्यसंहननम् प्रभुम् । सङ्कर्षणमिवासीनं तं दिव्यम् विष्टरआं विना ॥2-26-59 स कृष्णं तत्र सहसा व्याहर्तुमुपचक्रमे । तस्य संस्तम्भयामास वाक्यं कृष्णः स्वतेजसा ॥2-26-60 सोऽनुभूय भुजङ्गानां तं भागवतमव्ययम् । उदतिष्ठत्पुनस्तोयाद्विस्मितोऽमितदक्षिणः ॥ 2-26-61 स तौ रथस्थावासीनौ तत्रैव बलकेशवौ । निरीक्ष्यमाणावन्योन्यं ददर्शाद्भुतरूपिणौ ॥2-26-62 अथामज्जत्पुनस्तत्र तदाक्रूरः कुतूहलात् । इज्यते यत्र देवोऽसौ नीलवासाः सिताननः ॥2-26-63 तथैवासीनमुत्सङ्गे सहस्रास्यधरस्य वै । ददर्श कृष्णमक्रूरः पूज्यमानं तदा प्रभुम् ॥2-26-64 भूयश्च सहसोत्थाय तं मन्त्रम् मनसा जपन् । रथं तेनैव मार्गेण जगामामितदक्षिणः ॥2-26-65 तमाह केशवो हृष्टः स्थितमक्रूरमागमत् । कीदृशं नागलोकस्य वृत्तं भागवते ह्रदे ॥2-26-66 चिरं च भवता कालो व्याक्षेपेण विलम्बितः । मन्ये दृष्टं त्वयाश्चर्यं हृदयं ते यथाचलम् ॥2-26-67 प्रत्युवाच स तं कृष्णमाश्चर्यं भवता विना । किं भविष्यति लोकेषु स्थावरेषु चरेषु च ॥2-26-68 तत्राश्चर्यं मया दृष्टं कृष्ण यद्भुवि दुर्लभम् । तदिहापि यथा तत्र पश्यामि च रमामि च ॥2-26-69 सङ्गतश्चापि लोकानामाश्चर्येणेह रूपिणा । अतः परतरं कृष्ण नाश्चर्यं द्रष्टुमुत्सहे ॥2-26-70 तदागच्छ गमिष्यामः कंसराजपुरीं प्रभो । यावन्नास्तं व्रजत्येष दिवसान्ते दिवाकरः ॥2-26-71 इति स्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि अक्रूरकृतनागलोककथने षड्विंशोऽध्यायः