## Harivamsa Maha Puranam - Part 2 - Vishnu Parva Chapter 27 - Breaking Kamsa's Bow Itranslated by K S Ramachandran ramachandran_ksr@yahoo.ca, June 14, 2008## Further proof-read by Gilles Schaufelberger schaufel @ wanadoo.fr If you find any errors compared to Chitrashala Press edn, send corrections to A. Harindranath harindranath_a @ yahoo.com ---------------------------------------------------------------- atha सप्तविंशोऽध्यायः कंसधनुर्भङ्गः वैशम्पायन उवाच ते तु युङ्क्त्वा रथवरं सर्व एवामितौजसः । कृष्णेन सहिताः प्रायंस्तथा सङ्कर्षणेन च ॥2-27-1 आसेदुस्ते पुरीं रम्यां मथुरां कंसपालिताम् । विविशुस्ते पुरीं रम्यां काले रक्तदिवाकरे ॥2-27-2 तौ तु स्वभवनं वीरौ कृष्णसङ्कर्षणावुभौ । प्रवेशितौ बुद्धिमता ह्यक्रूरेणार्कवर्चसौ ॥2-27-3 तावाह वरवर्णाभौ भीतो दानपतिस्तदा । त्यक्तव्या तात गमने वसुदेवगृहे स्पृहा ॥2-27-4 युवयोर्हि कृते वृद्धः कंसेन स निरस्यते । भर्त्स्यते च दिवा रात्रौ नेह स्थातव्यमित्यपि ॥2-27-5 तद्युवाभ्यां हि कर्तव्यं पित्रर्थं सुखमुत्तमम् । यथा सुखमवाप्नोति तद्वै कार्यं हितान्वितम् ॥2-27-6 तमुवाच ततः कृष्णो यास्यावावामतर्कितौ । प्रेक्षन्तौ मथुरां वीर राजमार्गं च धार्मिक । तस्यैव तु गृहं साधो गच्छावो यदि मन्यसे ॥2-27-7 वैशम्पायन उवाच अक्रूरोऽपि नमस्कृत्य मनसा कृष्णमव्ययम् । जगाम कंसपार्श्वं तु प्रहृष्टेनान्तरात्मना ॥2-27-8 अनुशिष्टाउ च तौ वीरौ प्रस्थितौ प्रेक्षकावुभौ । आलानाभ्यामिवोन्मुक्तौ कुञ्जरौ युद्धकाङ्क्षिणौ ॥2-27-9 तौ तु मार्गगतं दृष्ट्वा रजकं रङ्गकारकम् । अयाचेतां ततस्तौ तु वासांसि रुचिराणि वै ॥ 2-27-10 रजकः स तु तौ प्राह युवां कस्य वनेचरौ । राजवासांसि यौ मौड्याद्याचेथां निर्भयावुभौ ॥2-27-11 अहं कंसस्य वासांसि नानादेशोद्भवानि वै । कामरागाणि शतशो रञ्जयामि विशेषतः ॥2-27-12 युवां कस्य वने जातौ मृगैः सह विवर्द्धितौ । जातरागाविदं दृष्ट्वा रक्तमाच्छादनं बहु ॥2-27-13 अहो वां जीवितं त्यक्तं यौ भवन्ताविहागतौ । मूर्खौ प्राकृतविज्ञानौ वासो याचितुमिच्छतः ॥2-27-14 तस्मै चुकोप वै कृष्णो रजकायाल्पमेधसे । प्राप्तारिष्टाय मूर्खाय सृजते वाङ्मयं विशम् ॥2-27-15 तलेनाशनिकल्पेन स तं मूर्द्धन्यताडयत् । स गतासुः पपातोर्व्यां रजको व्यस्तमस्तकः ॥2-27-16 तं हतं परिदेवन्त्यो भार्यास्तस्य विचुक्रुशुः । त्वरितं मुक्तकेश्यश्च जग्मुः कंसनिवेशनम् ॥2-27-17 तावप्युभौ सुवसनौ जग्मतुर्माल्यकारणात् । वीथीमाल्यापणानां वै गन्धाघ्रातौ द्विपाविव ॥2-27-18 गुणको नाम तत्रासीन्माल्यवृत्तिः प्रियंवदः । प्रभूतमाल्यापणवाँल्लक्ष्मीवान्प्रियदर्शनः ॥2-27-19 तं कृष्णः श्लक्ष्णया वाचा माल्यार्थमभिसृष्टया । देहीत्युवाच तत्काले मालाकारमकातरम् ॥2-27-20 ताभ्यां प्रीतो ददौ माल्यं प्रभूतं माल्यजीवनः । भवतोः स्वमिदं चेति प्रोवाच प्रियदर्शनौ ॥2-27-21 प्रीतः सुमनसा कृष्णो गुणकाय वरं ददौ । श्रीस्त्वां मत्संभवा सौम्य धनौघैरभिपत्स्यते ॥2-27-22 स लब्ध्वा वरमव्यग्रो माल्यवृत्तिरधोमुखः । कृष्णस्य पतितो मूर्ध्ना प्रतिजग्राह तं वरम् ॥2-27-23 यक्षाविमाविति तदा स मेने माल्यजीवकः । स भृशं भयसंविग्नो नोत्तरं प्रत्यपद्यत ॥2-27-24 वसुदेवसुतौ तौ च राजमार्गगतावुभौ । कुब्जां ददृशतुर्भूयः सानुलेपनभाजनाम् ॥2-27-25 तांआह कृष्णः कुब्जेति कस्येदमनुलेपनम् । नयस्यम्बुजपत्राक्षि क्षिप्रमाख्यातुमर्हसि ॥2-27-26 सस्मिता संमुखी भूत्वा प्रत्युवाचाम्बुजेक्षणम् । कृष्णं जलदगम्भीरं विद्युत्कुटिलगामिनी ॥2-27-27 राज्ञः स्नानगृहं यामि तद्गृहाणानुलेपनम् । दृष्ट्वैव त्वारविन्दाक्ष विस्मितास्मि वरानन ॥2-27-28 यत्त्वमिच्छसि मे वीर त्वं गृहाणानुलेपनम् । स्थितास्म्यागच्छ भद्रं ते हृदयस्यासि मे प्रियः ॥2-27-29 कुतश्चागम्यते सौम्य यन्मां त्वं नावबुध्यसे । महाराजस्य दयितां नियुक्तामनुलेपने ॥2-27-30 तामुवाच हसन्तीं तु कृष्णः कुब्जामवस्थिताम् । आवयोर्गात्रसदृशं दीयतामनुलेपनम् ॥ 2-27-31 वयं हि देशातिथयो मल्लाः प्राप्ता वरानने ॥ द्रष्टुं धनुर्महद्दिव्यं राष्ट्रे चैव महर्धिमत् ॥2-27-32 प्रत्युवाचाथ सा कृष्णं प्रियोऽसि मम दर्शने । राजार्हमिदमव्यग्रं तद्गृहाणानुलेपनम् ॥2-27-33 तावुभावनुलिप्ताङ्गौ चारुगात्रौ विरेजतुः । तीर्थगौ पङ्कदिग्धाङ्गौ यमुनायां यथा वृषौ ॥2-27-34 तां च कुब्जां स्थगोर्मध्ये द्व्यङ्गुलेनाग्रपाणिना । शनैः संपीडयामास कृष्णो लीलाविधानवित् ॥2-27-35 सा च मग्नं स्थगुं मत्वा स्वायताङ्गी शुचिस्मिता । जहासोच्चैः स्तनतटी ऋजुयष्टिर्लता यथा ॥ 2-27-36 प्रणयाच्चापि कृष्णं सा बभाषे मत्तकाशिनी । क्व यास्यसि मया रुद्धः कान्त तिष्ठ गृहाण माम् ॥2-27-37 तौ जातहासावन्योन्यं सतलाक्षेपमव्ययौ । वीक्षमाणौ प्रहसितौ कुब्जायाः श्रुतिविस्तरौ ॥2-27-38 कृष्णस्तु कुब्जां कामार्तां सस्मितं विससर्ज ह । ततस्तौ कुब्जया मुक्तौ प्रविष्टौ राजसंसदम् ॥2-27-39 तावुभौ व्रजसंवृद्धौ गोपवेषविभूषितौ। गूढचेष्टाननौ भूत्वा प्रविष्टौ नृपवेश्म तत् ॥2-27-40 धनुःशालां गतौ तत्र बालावपरितर्कितौ । हिमवद्वनसंभूतौ सिम्हाविव मदोत्कटौ ॥2-27-41 दिदृक्षन्तौ महत्तत्र धनुरायोगभूषितम् । पप्रच्छतुश्च तौ वीरावायुधागारिकं तदा ॥2-27-42 भोः कंसधनुषां पाल श्रूयतामावयोर्वचः । कतरत्तद्धनुः सौम्य महोऽयं यस्य वर्तते ॥2-27-43 आयोगभूतं कंसस्य दर्शयस्व यदीच्छसि । स तयोर्दर्शयामास तद्धनुः स्तम्भसन्निभम् ॥2-27-44 अनारोप्यमसम्भेद्यं देवैरपि सवासवैः । तद्गृहीत्वा तदा कृष्णस्तोलयामास वीर्यवान् ॥2-27-45 दोर्भ्यां कमलपत्राक्षः प्रहृष्टेनान्तरात्मना । तोलयित्वा यथाकामं तद्धनुर्दैत्यपूजितम् ॥2-27-46 आरोपयामास बली नामयामास चासकृत् । आनाम्यमानं कृष्णेन प्रकर्षादुरगोपमम् । द्विधाभूतमभून्मध्ये धनुरायोगभूषितम् ॥2-27-47 भङ्क्त्वा तु तद्धनुः श्रेष्ठं कृष्णस्त्वरितविक्रमः । निश्चक्राम महावेगः स च सङ्कर्षणो युवा ॥2-27-48 धनुषो भङ्गनादेन वायुनिर्घोशकारिणा । चचालान्तःपुरं सर्वं दिशश्चैव पुपूरिरे ॥2-27-49 निर्गम्य त्वायुधागाराज्जग्मतुर्गोपसन्निधौ । वेगेनायुधपालस्तु गच्छन्संभ्रान्तमानसः ॥2-27-50 समीपं नृपतेर्गत्वा काकोच्छ्वासोऽभ्यभाषत । श्रूयतां मम विज्ञाप्यमाश्चर्यं धनुषो गृहे ॥2-27-51 निर्वृत्तमस्मिन्काले यज्जगतः सम्भ्रमोपमम् ॥ नरौ कस्याप्यसदृशौ शिखाविततमूर्धजौ ॥2-27-52 नीलपीताम्बरधरौ पीतश्वेतानुलेपनौ । तावन्तःपुरमज्ञातौ प्रविष्टौ कामवेषिणौ । देवपुत्रोपमौ वीरौ बालाविव हुताशनौ ॥2-27-53 स्थितौ धनुर्गृहे सौम्यौ सहसा खादिवागतौ । मया दृष्टाउ परिव्यक्तं रुचिराच्छदनस्रजौ ॥2-27-54 तयोरेकस्तु पद्माक्षः श्यामः पीताम्बरस्रजः । जग्राह तद्धनूरत्नं दुर्ग्राह्यं दैवतैरपि ॥2-27-55 तस्य बालो महच्चापं बलाद्यन्त्रमिवायसम् । आरोपयित्वा वेगेन नामयामास लीलया ॥2-27-56 आकृष्यमाणं तत्तेन विबाणं बाहुशालिना । मुष्टिदेशे विकूजित्वा द्विधाभूतमभज्यत ॥2-27-57 ततः प्रचलिता भूमिर्नैव भाति च भास्करः । धनुषो भङ्गनादेन भ्रमतीव नभस्तलम् ॥2-26-58 तदद्भुतं महद्दृष्ट्वा विस्मयं परमं गतः । भयाद्भयदशत्रुभ्यस्तदिहाख्यातुमागतः । न जानामि महाराज कौ तावमितविक्रमौ ॥2-27-59 एकः कैलाससङ्काश एकोऽञ्जनगिरिप्रभः । स तु तच्चापरत्नं वै भङ्क्त्वा स्तम्भमिव द्विपः ॥2-27-60 निष्पपातानिलगतिः सानुगोऽमितविक्रमः । अगमत्तं द्विधा कृत्वा न जाने कोऽप्यसौ नृप ॥2-27-61 श्रुत्वैव धनुषो भङ्गं कंसो विदितविस्तरः । विसृज्यायुधपालं वै प्रविवेश गृहोत्तमम् ॥2-27-62 इति श्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि कंसधनुर्भङ्गे सप्तविंशोऽध्यायः