## Harivamsa Maha Puranam -  Part 2 - Vishnu Parva
Chapter 27 - Breaking Kamsa's Bow
Itranslated by K S Ramachandran ramachandran_ksr@yahoo.ca, June 14, 2008##

Further proof-read by Gilles Schaufelberger schaufel @ wanadoo.fr
If you find any errors compared to Chitrashala Press edn,
send corrections to A. Harindranath harindranath_a @ yahoo.com
----------------------------------------------------------------
    अथ सप्तविंशोऽध्यायः
            कंसधनुर्भङ्गः
            
            वैशम्पायन उवाच 

            ते तु युङ्क्त्वा रथवरं सर्व एवामितौजसः ।
            कृष्णेन सहिताः प्रायंस्तथा सङ्कर्षणेन च ॥2-27-1
            आसेदुस्ते पुरीं रम्यां मथुरां कंसपालिताम् ।
            विविशुस्ते पुरीं रम्यां काले रक्तदिवाकरे ॥2-27-2
            तौ तु स्वभवनं वीरौ कृष्णसङ्कर्षणावुभौ ।
            प्रवेशितौ बुद्धिमता ह्यक्रूरेणार्कवर्चसौ ॥2-27-3
            तावाह वरवर्णाभौ भीतो दानपतिस्तदा ।
            त्यक्तव्या तात गमने वसुदेवगृहे स्पृहा ॥2-27-4
            युवयोर्हि कृते वृद्धः कंसेन स निरस्यते ।
            भर्त्स्यते च दिवा रात्रौ नेह स्थातव्यमित्यपि ॥2-27-5
            तद्युवाभ्यां हि कर्तव्यं पित्रर्थं सुखमुत्तमम् ।
            यथा सुखमवाप्नोति तद्वै कार्यं हितान्वितम् ॥2-27-6
            तमुवाच ततः कृष्णो यास्यावावामतर्कितौ ।
            प्रेक्षन्तौ मथुरां वीर राजमार्गं च धार्मिक ।
            तस्यैव तु गृहं साधो गच्छावो यदि मन्यसे ॥2-27-7
            
            वैशम्पायन उवाच 

            अक्रूरोऽपि नमस्कृत्य मनसा कृष्णमव्ययम् ।
            जगाम कंसपार्श्वं तु प्रहृष्टेनान्तरात्मना ॥2-27-8
            अनुशिष्टाउ च तौ वीरौ प्रस्थितौ प्रेक्षकावुभौ ।
            आलानाभ्यामिवोन्मुक्तौ कुञ्जरौ युद्धकाङ्क्षिणौ ॥2-27-9
            तौ तु मार्गगतं दृष्ट्वा रजकं रङ्गकारकम् ।
            अयाचेतां ततस्तौ तु वासांसि रुचिराणि वै ॥ 2-27-10
            रजकः स तु तौ प्राह युवां कस्य वनेचरौ ।
            राजवासांसि यौ मौड्याद्याचेथां निर्भयावुभौ ॥2-27-11
            अहं कंसस्य वासांसि नानादेशोद्भवानि वै ।
            कामरागाणि शतशो रञ्जयामि विशेषतः ॥2-27-12 
            युवां कस्य वने जातौ मृगैः सह विवर्द्धितौ ।
            जातरागाविदं दृष्ट्वा रक्तमाच्छादनं बहु ॥2-27-13
            अहो वां जीवितं त्यक्तं यौ भवन्ताविहागतौ ।
            मूर्खौ प्राकृतविज्ञानौ वासो याचितुमिच्छतः ॥2-27-14
            तस्मै चुकोप वै कृष्णो रजकायाल्पमेधसे ।
            प्राप्तारिष्टाय मूर्खाय सृजते वाङ्मयं विशम् ॥2-27-15
            तलेनाशनिकल्पेन स तं मूर्द्धन्यताडयत् ।
            स गतासुः पपातोर्व्यां रजको व्यस्तमस्तकः ॥2-27-16
            तं हतं परिदेवन्त्यो भार्यास्तस्य विचुक्रुशुः ।
            त्वरितं मुक्तकेश्यश्च जग्मुः कंसनिवेशनम् ॥2-27-17 
            तावप्युभौ सुवसनौ जग्मतुर्माल्यकारणात् ।
            वीथीमाल्यापणानां वै गन्धाघ्रातौ द्विपाविव ॥2-27-18
            गुणको नाम तत्रासीन्माल्यवृत्तिः प्रियंवदः ।
            प्रभूतमाल्यापणवाँल्लक्ष्मीवान्प्रियदर्शनः ॥2-27-19
            तं कृष्णः श्लक्ष्णया वाचा माल्यार्थमभिसृष्टया ।
            देहीत्युवाच तत्काले मालाकारमकातरम् ॥2-27-20             
            ताभ्यां प्रीतो ददौ माल्यं प्रभूतं माल्यजीवनः ।
            भवतोः स्वमिदं चेति प्रोवाच प्रियदर्शनौ ॥2-27-21
            प्रीतः सुमनसा कृष्णो गुणकाय वरं ददौ ।
            श्रीस्त्वां मत्संभवा सौम्य धनौघैरभिपत्स्यते ॥2-27-22
            स लब्ध्वा वरमव्यग्रो माल्यवृत्तिरधोमुखः ।
            कृष्णस्य पतितो मूर्ध्ना प्रतिजग्राह तं वरम् ॥2-27-23
            यक्षाविमाविति तदा स मेने माल्यजीवकः ।
            स भृशं भयसंविग्नो नोत्तरं प्रत्यपद्यत ॥2-27-24
            वसुदेवसुतौ तौ च राजमार्गगतावुभौ । 
            कुब्जां ददृशतुर्भूयः सानुलेपनभाजनाम् ॥2-27-25
            तांआह कृष्णः कुब्जेति कस्येदमनुलेपनम् ।
            नयस्यम्बुजपत्राक्षि क्षिप्रमाख्यातुमर्हसि ॥2-27-26
            सस्मिता संमुखी भूत्वा प्रत्युवाचाम्बुजेक्षणम् ।
            कृष्णं जलदगम्भीरं विद्युत्कुटिलगामिनी ॥2-27-27
            राज्ञः स्नानगृहं यामि तद्गृहाणानुलेपनम् ।
            दृष्ट्वैव त्वारविन्दाक्ष विस्मितास्मि वरानन ॥2-27-28
            यत्त्वमिच्छसि मे वीर त्वं गृहाणानुलेपनम् ।
            स्थितास्म्यागच्छ भद्रं ते हृदयस्यासि मे प्रियः ॥2-27-29
            कुतश्चागम्यते सौम्य यन्मां त्वं नावबुध्यसे ।
            महाराजस्य दयितां नियुक्तामनुलेपने ॥2-27-30
            तामुवाच हसन्तीं तु कृष्णः कुब्जामवस्थिताम् ।
            आवयोर्गात्रसदृशं दीयतामनुलेपनम् ॥ 2-27-31
            वयं हि देशातिथयो मल्लाः प्राप्ता वरानने ॥
            द्रष्टुं धनुर्महद्दिव्यं राष्ट्रे चैव महर्धिमत् ॥2-27-32
            प्रत्युवाचाथ सा कृष्णं प्रियोऽसि मम दर्शने ।
            राजार्हमिदमव्यग्रं तद्गृहाणानुलेपनम् ॥2-27-33
            तावुभावनुलिप्ताङ्गौ चारुगात्रौ विरेजतुः ।
            तीर्थगौ पङ्कदिग्धाङ्गौ यमुनायां यथा वृषौ ॥2-27-34
            तां च कुब्जां स्थगोर्मध्ये द्व्यङ्गुलेनाग्रपाणिना ।
            शनैः संपीडयामास कृष्णो लीलाविधानवित् ॥2-27-35
            सा च मग्नं स्थगुं मत्वा स्वायताङ्गी शुचिस्मिता ।
            जहासोच्चैः स्तनतटी ऋजुयष्टिर्लता यथा ॥ 2-27-36     
            प्रणयाच्चापि कृष्णं सा बभाषे मत्तकाशिनी ।
            क्व यास्यसि मया रुद्धः कान्त तिष्ठ गृहाण माम् ॥2-27-37
            तौ जातहासावन्योन्यं सतलाक्षेपमव्ययौ ।
            वीक्षमाणौ प्रहसितौ कुब्जायाः श्रुतिविस्तरौ ॥2-27-38
            कृष्णस्तु कुब्जां कामार्तां सस्मितं विससर्ज ह ।
            ततस्तौ कुब्जया मुक्तौ प्रविष्टौ राजसंसदम् ॥2-27-39
            तावुभौ व्रजसंवृद्धौ गोपवेषविभूषितौ।
            गूढचेष्टाननौ भूत्वा प्रविष्टौ नृपवेश्म तत् ॥2-27-40
            धनुःशालां गतौ तत्र बालावपरितर्कितौ ।
            हिमवद्वनसंभूतौ सिम्हाविव मदोत्कटौ ॥2-27-41
            दिदृक्षन्तौ महत्तत्र धनुरायोगभूषितम् ।
            पप्रच्छतुश्च तौ वीरावायुधागारिकं तदा ॥2-27-42
            भोः कंसधनुषां पाल श्रूयतामावयोर्वचः ।
            कतरत्तद्धनुः सौम्य महोऽयं यस्य वर्तते ॥2-27-43
            आयोगभूतं कंसस्य दर्शयस्व यदीच्छसि ।
            स तयोर्दर्शयामास तद्धनुः स्तम्भसन्निभम् ॥2-27-44
            अनारोप्यमसम्भेद्यं देवैरपि सवासवैः ।
            तद्गृहीत्वा तदा कृष्णस्तोलयामास वीर्यवान् ॥2-27-45 
            दोर्भ्यां कमलपत्राक्षः प्रहृष्टेनान्तरात्मना ।
            तोलयित्वा यथाकामं तद्धनुर्दैत्यपूजितम् ॥2-27-46
            आरोपयामास बली नामयामास चासकृत् ।
            आनाम्यमानं कृष्णेन प्रकर्षादुरगोपमम् ।              
            द्विधाभूतमभून्मध्ये धनुरायोगभूषितम् ॥2-27-47
            भङ्क्त्वा तु तद्धनुः श्रेष्ठं कृष्णस्त्वरितविक्रमः ।
            निश्चक्राम महावेगः स च सङ्कर्षणो युवा ॥2-27-48
            धनुषो भङ्गनादेन वायुनिर्घोशकारिणा ।
            चचालान्तःपुरं सर्वं दिशश्चैव पुपूरिरे ॥2-27-49
            निर्गम्य त्वायुधागाराज्जग्मतुर्गोपसन्निधौ ।
            वेगेनायुधपालस्तु गच्छन्संभ्रान्तमानसः ॥2-27-50
            समीपं नृपतेर्गत्वा काकोच्छ्वासोऽभ्यभाषत ।
            श्रूयतां मम विज्ञाप्यमाश्चर्यं धनुषो गृहे ॥2-27-51
            निर्वृत्तमस्मिन्काले यज्जगतः सम्भ्रमोपमम् ॥
            नरौ कस्याप्यसदृशौ शिखाविततमूर्धजौ ॥2-27-52
            नीलपीताम्बरधरौ पीतश्वेतानुलेपनौ ।
            तावन्तःपुरमज्ञातौ प्रविष्टौ कामवेषिणौ ।
            देवपुत्रोपमौ वीरौ बालाविव हुताशनौ ॥2-27-53
            स्थितौ धनुर्गृहे सौम्यौ सहसा खादिवागतौ ।
            मया दृष्टाउ परिव्यक्तं रुचिराच्छदनस्रजौ ॥2-27-54
            तयोरेकस्तु पद्माक्षः श्यामः पीताम्बरस्रजः ।
            जग्राह तद्धनूरत्नं दुर्ग्राह्यं दैवतैरपि ॥2-27-55
            तस्य बालो महच्चापं बलाद्यन्त्रमिवायसम् ।
            आरोपयित्वा वेगेन नामयामास लीलया ॥2-27-56
            आकृष्यमाणं तत्तेन विबाणं बाहुशालिना ।
            मुष्टिदेशे विकूजित्वा द्विधाभूतमभज्यत ॥2-27-57
            ततः प्रचलिता भूमिर्नैव भाति च भास्करः ।
            धनुषो भङ्गनादेन भ्रमतीव नभस्तलम् ॥2-26-58     
            तदद्भुतं महद्दृष्ट्वा विस्मयं परमं गतः ।
            भयाद्भयदशत्रुभ्यस्तदिहाख्यातुमागतः ।
            न जानामि महाराज कौ तावमितविक्रमौ ॥2-27-59
            एकः कैलाससङ्काश एकोऽञ्जनगिरिप्रभः ।
            स तु तच्चापरत्नं वै भङ्क्त्वा स्तम्भमिव द्विपः ॥2-27-60
            निष्पपातानिलगतिः सानुगोऽमितविक्रमः ।
            अगमत्तं द्विधा कृत्वा न जाने कोऽप्यसौ नृप ॥2-27-61
            श्रुत्वैव धनुषो भङ्गं कंसो विदितविस्तरः ।
            विसृज्यायुधपालं वै प्रविवेश गृहोत्तमम् ॥2-27-62 
            
                इति श्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि
                          कंसधनुर्भङ्गे सप्तविंशोऽध्यायः