## Harivamsa Maha Puranam - Part 2 - Vishnu Parva
Chapter 28  - NArrations about Kamsa's birth, etc
Itranslated by K S Ramachandran, ramachandran_ksr@yahoo.ca, June 19, 2008##

Further proof-read by Gilles Schaufelberger schaufel @ wanadoo.fr
If you find any errors compared to Chitrashala Press edn,
send corrections to A. Harindranath harindranath_a @ yahoo.com
----------------------------------------------------------------

     अथ अष्टाविंशोऽध्यायः 

             कंसस्य जन्मादिवृत्तम्
             
वैशम्पायन उवाच 

स चिन्तयित्वा धनुषो भङ्गं भोजविवर्धनः ।
बभूव विमना राजा चिन्तयन्भृशदुःखितः ॥2-28-1
कथं बालो विगतभीरवमत्य महाबलम् ।
प्रेक्षमाणस्तु पुरुषैर्धनुर्भङ्क्त्वा विनिर्गतः ॥2-28-2
यस्यार्थे दारुणं कर्म कृतं लोकविगर्हितम् ।
पितृस्वस्रात्मजान्वीरान्षडेवाहं न्यपोथयम् ॥2-28-3
दैवं पुरुषकारेण न शक्यमतिवर्तितुम् ।
नारदोक्तं च वचनं नूनं मह्यमुपस्थितम् ॥2-28-4
एवं राजा विचिन्त्याथ निष्क्रम्य स्वगृहोत्तमात् ।
प्रेक्षागारं जगामाशु मञ्चानामवलोककः ॥2-28-5 
स दृष्ट्वा सर्वनिर्मुक्तं प्रेक्षागारं नृपोत्तमः ।
श्रेणीनां दृढनिर्युक्तैर्मञ्चवाटैर्निरन्तरम् ॥2-28-6***
सोत्तमागारयुक्ताभिर्वलभीभिर्विभूषितम् ।
छदीभिः संप्रवृद्धाभिरेकस्तम्भैर्विभूषितम् ॥2-28-7
सर्वतः सारनिर्व्यूहं स्वायतं सुप्रतिष्ठितम् ।
उदग्राक्लिष्टसुक्लिष्टं मञ्चारोहणमुत्तमम् ॥2-28-8
नृपासनपरिक्षिप्तं सञ्चारपथसञ्कुलम् ।
छन्नं तद्वेदिकाभिश्च मानुषौघभरक्षमम् ॥2-28-9
स दृष्ट्वा भूषितं रङ्गमाज्ञापयत बुद्धिमान् । 
श्वः सचित्राः समाल्याश्च सपताकास्तथैव च ॥2-28-10   
सुवासिता वपुष्मन्त उपनीतोत्तरच्छदाः ।
क्रियन्तां मञ्चवाटाश्च वलभ्यो वीथयस्तथा ॥2-28-11
रङ्गवाटे करीषस्य कल्प्यन्तां राशयोऽव्ययाः ।
पटास्तरणशोभाश्च वलयश्चानुरूपतः ॥2-28-12
स्थाप्यन्तां सुनिखाताश्च पानकुम्भा यथाक्रमम् ।
उदभारसहाः सर्वे सकाञ्चनघटोत्तमाः ॥2-28-13
वलयश्चोपकल्प्यन्तां कषायाश्चैव कुम्भशः ।
प्राश्निकाश्च निमन्त्र्यन्तां श्रेण्यश्च सपुरोगमाः ॥2-28-14
आज्ञा च देया मल्लानां प्रेक्षकाणां तथैव च ।
समाजे मञ्चवाटाश्च कल्प्यन्तां सूपकल्पिताः ॥2-28-15
एवमाज्ञाप्य राजा स समाजविधिमुत्तमम् ।
समाजवाटान्निष्क्रम्य विवेश स्वं निवेशनम् ॥2-28-16
आह्वानं तत्र सञ्चक्रे तस्य मल्लद्वयस्य वै ।
चाणूरस्याप्रमेयस्य मुष्टिकस्य तथैव च ॥2-28-17 
तौ तु मल्लौ महावीर्यौ बलिनौ बाहुशालिनौ ।
कंसस्याज्ञां पुरस्कृत्य हृष्टौ विविशतुस्तदा ॥2-26-18
तौ समीपगतौ दृष्ट्वा मल्लौ जगति विश्रुतौ ।
उवाच कंसो नृपतिः सोपन्यासमिदं वचः ॥2-28-19
भवन्तौ मम विख्यातौ मल्लौ वीरध्वजोच्छ्रितौ ।
पूजितौ च यथान्यायं सत्कारार्हौ विशेषतः ॥2-28-20
तन्मत्तो यदि सत्कारः स्मर्यते सुकृतानि च ।
कर्तव्यं मे महत्कर्म भवद्भ्यां स्वेन तेजसा ॥2-28-21
यावेतौ मम संवृद्धौ व्रजे गोपालकावुभौ ।
सङ्कर्षणश्च कृष्णश्च बालावपि जितश्रमौ ॥2-28-22
एतौ रङ्गगतौ युद्धे युद्ध्यमानौ वनेचरौ ।
निपातानन्तरं शीघ्रं हन्तव्यौ नात्र संशयः ॥2-28-23
बालाविमौ सुचपलावक्रियाविति सर्वथा ।
नावज्ञा तत्र कर्तव्या कर्तव्यो यत्न एव हि ॥2-28-24
ताभ्यां युधि निरस्ताभ्यां गोपाभ्यां रङ्गसन्निधौ ।
आयत्यां च तदात्वे च श्रेयो मम भविष्यति ॥2-28-25
नृपतेः स्नेहसंयुक्तैर्वचोभिर्हृष्टमानसौ ।
ऊचतुर्युद्धसंमत्तौ मल्लौ चाणूरमुष्टिकौ ॥2-28-26
यद्यावयोस्तौ प्रमुखे स्थास्येते गोपकिल्बिषौ ।
हतावित्येव मन्तव्यौ प्रेतरूपौ तपस्विनौ ॥2-28-27
यद्यावां प्रतियोत्स्येते तावरिष्टपरिप्लुतौ ।
आवाभ्यां रोषयुक्ताभ्यां प्रमुखे तौ वने चरौ ॥2-28-28 
एवं वाग्विषमुत्सृज्य तावुभौ मल्लपुङ्गवौ ।
अनुज्ञातौ नरेन्द्रेण स्वे गृहे तौ प्रजग्मतुः ॥2-28-29
महामात्रं ततः कंसो बभाषे हस्तिजीविनम् ।
हस्ती कुवलयापीडः समाजद्वारि तिष्ठतु ॥ 2-28-30
बलवान्मदलोलाक्षश्चपलः क्रोधनो नृषु ।
दानोत्कटकटश्चण्डः प्रतिवारणरोषणः ॥2-28-31
स संनोदयितव्यस्ते तावुद्दिश्य वनौकसौ ।
वसुदेवसुतौ वीरौ यथा स्यातां गतायुषौ ॥2-28-32
त्वया चैव गजेन्द्रेणा यदि तौ गोष्ठजीविनौ ।
भवेतां पतितौ रङ्गे पश्येयमहमुत्कटौ ॥2-28-33 
ततस्तौ पतितौ दृष्ट्वा वसुदेवः सबान्धवः 							
छिन्नमूलो निरालम्बः सभार्यो विनशिष्यति ॥2-28-34
ये चेमे यादवा मूर्खाः सर्वे कृष्णपरायणाः ।
विनशिष्यन्ति च्छिन्न्नाशा दृष्ट्वा कृष्णं निपातितम् ॥2-28-35    
एतौ हत्वा गजेन्द्रेण मल्लैर्वा स्वयमेव वा ।
पुरीं निर्यादवीं कृत्वा विचरिष्याम्यहं सुखी ॥2-28-36
पिता हि मे परित्यक्तो यादवानां कुलोद्वहः ।
शेषाश्च मे परित्यक्ता यादवाः कृष्णपक्षिणः ॥2-28-37  
न चाहमुग्रसेनेन जातः किल सुतार्थिना ।
मानुषेणाल्पवीर्येण यथा मामाह नारदः ॥2-28-38

महामात्र उवाच 

कथमुक्तं नारदेन राजन्देवर्षिणा पुरा ।
आश्चर्य्मेतत्कथितं त्वत्तः श्रुतमरिंदम ॥2-28-39
कथमन्येन जातस्त्वमुग्रसेनात्पितुर्विना ।
तव मात्रा कथं राजन्कृतं कर्मेदमीदृशम् ॥2-28-40
अन्यापि प्राकृता नारी न कुर्याच्च जुगुप्सितम् ।
विस्तरं श्रोतुमिच्छामि ह्येतत्कौतूहलं हि मे ॥2-28-41
कंस उवाच 
यथा कथितवान्विप्रो महर्षिर्नारदः प्रभुः ।
तथाहं संप्रवक्ष्यामि यदि ते श्रवणे मतिः ॥2-28-42
आगतः शक्रसदनात्स वै शक्रसखो मुनिः ।
चन्द्रांशुशुक्लवसनो जटामण्डलमुद्वहन् ॥2-28-43
कृष्णाजिनोत्तरीयेण रुक्मयज्ञोपवीतवान् ।
दण्डी कमण्डलुधरः प्रजापतिरिवापरः ॥2-28-44
गाता चतुर्णां वेदानां विद्वान्गान्धर्ववेदवित् ।
स नारदोऽथ देवर्षिर्ब्रह्मलोकचरोऽव्ययः ॥2-8-45
तमागतमृषिं दृष्ट्वा पूजयित्वा यथाविधि ।
पाद्यार्घमासनं दत्त्वा सम्प्रवेश्योपविश्य ह ॥2-28-46
सुखोपविष्टोऽथ मुनिः पृष्ट्वा च कुशलं मम ।
उवाच च प्रीतमना देवर्षिर्भावितात्मवान् ॥2-28-47
नारद उवाच
पूजितोऽहं त्वया वीर विधिदृष्टेन कर्मणा ।
इदमेकं मम वचः श्रूयतां प्रतिगृह्यताम् ॥2-28-48  
गतोऽहं देवसदनं सौवर्णं मेरुपर्वतम् ।
सोऽहं कदाचिद्देवानां समाजे मेरुमूर्धनि ॥2-28-49
तत्र मन्त्र्यतामेवं देवतानां मया श्रुतः ।
भवतः सानुगस्यैव वधोपायः सुदारुणः ॥2-28-50
तत्र यो देवकीगर्भो viShNurlokanamask^itaH |
योऽस्या गर्भोऽष्टमः कंस स ते मृत्युर्भविष्यति ॥2-28-51
देवानां स तु सर्वस्वं त्रिदिवस्य गतिश्च सः ।
परं रहस्यं देवानां स ते मृत्युर्भविष्यति ॥2-28-52
यत्नश्च क्रियतां कंस गर्भाणां पातनं प्रति ।
नावज्ञा रिपवे कार्या दुर्बले स्वजनेऽपि वा ॥2-28-53
न चायमुग्रसेनः स पिता तव महाबलः ।
द्रुमिलो नाम तेजस्वी सौभस्य पतिरूर्जितः ॥2-28-54  
श्रुत्वाहं तद्वचस्तस्य किंचिद्रोषसमन्वितः ।
भूयोऽपृच्छं कथं ब्रह्मन्द्रुमिलो नाम दानवः ॥2-28-55
मम मात्रा कथं तस्य ब्रूहि विप्र समागमः ।
एतदिच्छाम्यहं श्रोतुं विस्तरेण तपोधन ॥2-28-56 

नारद उवाच 

हन्त ते कथयिष्यामि शृणु राजन्यथार्थतः ।
द्रुमिलस्य च मात्रा ते संवादं च समागमम् ॥2-28-57
सुयामुनं नाम नगं तव मात रजस्वला ।
प्रेक्षितुं सहिता स्त्रीभिर्गता वै सा कुतूहलात् ॥2-28-58
सा तत्र रमणीयेषु रुचिरद्रुमसानुषु ।
चचार नगशृङ्गेषु कन्दरेषु नदीषु च ॥2-28-59  
किन्नरोद्गीतमधुराः प्रतिश्रुत्यभिनादिताः ।
शृण्वन्ती कामजननीर्वाचः श्रोत्र्सुखावहाः |2-68-60
बर्हिणां चैव विरुतं खगानां च विकूजितम् ।
अभीक्ष्णमभिशृण्वन्ती स्त्रीधर्ममभिरोचयत् ॥2-28-61
एतस्मिन्नन्तरे वायुर्वनराजिविनिःसृतः ।
हृद्यः कुसुमगन्धाढ्यो ववौ मन्मथबोधनः ॥2-28-62
द्विरेफाभरणाश्चैव कदम्बा वायुघट्टिताः ।
मुमुचुर्गन्धमधिकं संततासारमूर्छिताः ॥2-28-63
केसराः पुष्पवर्षैश्च ववृषुर्मदबोधनाः ।
नीपा दीपा इवाभान्ति पुष्पकण्टकधारिणः ॥2-28-64
मही नवतृणच्छन्ना शक्रगोपविभूषिता ।
यौवनस्थेव वनिता स्वं दधारार्तवं वपुः ॥2-28-65
अथ सौभपतिः श्रीमान्द्रुमिलो नाम दानवः ।
भविष्यद्दैवयोगेन विधात्रा तत्र नीयते ॥2-28-66
कामगेन रथेनाशु तरुणादित्यवर्चसा ।
यदृच्छया गतस्तत्र सुयामुनदिदृक्षया ॥2-28-67
विहायसा कामगमो मनसोऽप्याशुगामिना ।
स तं प्राप्य पर्वतेन्द्रमवतीर्य रथोत्तमात् ॥2-28-68
पर्वतोपवने न्यस्य रथं पररथारुजम् ।
अथासौ सूतसहितश्चचार नगमूर्धनि ॥2-28-69
ततो बहून्यपश्येतां काननानि वनानि च । 
सर्वर्तुगुणसंपन्नं नन्दनस्येव काननम् ॥2-28-70
चेरतुर्नगशृङ्गेषु कन्दरेषु नदीषु च ।
नानाधातुपिनद्धैश्च शृङ्गैर्बहुभिरुच्छ्रितैः ॥2-28-71
नानारत्नविचित्रेषु काञ्चनाञ्जनराजतान् ।
नानाकुसुमगन्धाढ्यान्नानासत्त्वगुणैर्युतान् ॥2-28-72
नानाद्विजगणैस्तुष्टान्नानापुष्पफलद्रुमान् ।
नानौषधिसमायुक्तानृषिसिद्धानुसेवितान् ॥2-28-73
विद्याधरान्किंपुरुषानृक्षवानरराक्षसान् ।
सिम्हान्व्याघ्रान्वराहांश्च महिषाञ्छरभाञ्छशान् ॥2-28-74
सृमरांश्चमरान्न्यङ्कून्मातङ्गान्यक्षराक्षसान् ।
एवं बहुविधान्पश्यंश्चरमाणो नगोत्तमम् ॥ 2-28-75
दूराद्ददर्श नृपतिर्देवीं देवसुतोपमाम् ।
क्रीडमानां सखीभिश्च पुष्पं चैव विचिन्वतीम् ॥2-28-76
ततश्चरन्तीं सुश्रोणीं सखीभिः सह संवृताम् ॥
दृष्ट्वा सौभपतिर्दूराद्विस्मयन्सूतमब्रवीत् ॥2-28-77  
कस्येयं मृगशावाक्षी वनान्तरविचारिणी ।
रूपौदार्यगुणोपेता मन्मथस्य रतिर्यथा ॥2-28-78
शची व पुरुहूतस्य उताहो वा तिलोत्तमा ।
नारायणोरुं निर्भिद्य संभूता वरवर्णिनी ।
ऐलस्य दयिता देवी योषिद्रत्नं किमुर्वशी ॥2-28-79
क्षीरार्णवे मथ्यमाने सुरासुरगणैः सह ।
मन्थानं मन्दरं कृत्वामृतार्थमिति नः श्रुतम् ॥2-28-80
ततोऽमृतात्समुत्तस्थौ देवी श्रीर्लोकभाविनी ।
नारायणाङ्कलुलिता किं श्रीरेषा वराङ्गना ॥2-28-81
नीलमेघान्तरगता द्योतयन्त्यचिरप्रभा ।
तथा योषिद्गणान्मध्ये रूपं प्रद्योतयद्वनम् ॥2-28-82   
अतीव सुकुमाराङ्गी सुप्रभेन्दुनिभानना ।
दृष्ट्वा रूपमनिन्द्याङ्ग्या विभ्रान्तो व्याकुलेन्द्रियः ॥2-28-83
कामस्य वशमापन्नो मनो विह्वलतीव मे ।
भृशं कृन्तति मेऽङ्गानि सायकैः कुसुमायुधः ॥2-28-84
भित्त्वा हृदि शरान्पञ्च निर्दयं हन्ति मे मनः ।
हृदयाग्निर्वर्धयति आज्यसिक्त इवानलः ।
कथमद्य भवेत्कार्यं शमार्थं मन्मथाग्निना ॥2-28-85
केनोपायेन किं कुर्मो भजेन्मां मत्तगामिनी ।
एवं बहु चिन्तयानो नोपलभ्य च दानवः ॥2-28-86
सूतमाह मुहूर्तं तु तिष्ठस्व त्वमिहानघ ।
अहं यास्यामि तां द्रष्टुं कस्येयमिति योषितम् ॥2-28-87
प्रतीक्षमाणस्तिष्ठस्व यावदागमनम् मम ।
श्रुत्वा तु वचनं तस्य तथास्त्विति वचोऽब्रवीत् ॥2-28-88
एवमुक्त्वा दानवेन्द्रो गमनाय मनो दधे ।
वार्युपस्पृश्य बलवान्ध्यानमेवान्वचिन्तयत् ॥2-28-89
मुहूर्तं ध्यानमात्रेण दृष्टं ज्ञानबलात्ततः ।
उग्रसेनस्य पत्नीति ज्ञात्वा हर्षमुपागतः ॥2-28-90
उग्रसेनस्य रूपं वै कृत्वा स्वं परिवर्त्य सः ।
उपासर्पन्महाबाहुः प्रहसन्दानवेश्वरः ॥2-28-91
स्मयमानश्च शनकैर्जग्राहामितवीर्यवान् ।
उग्रसेनस्य रूपेण मातरं ते व्यधर्षयत् ॥2-28-92
सा पतिस्निग्धहृदया तं भावेनोपसर्पती ।
शङ्किता चाभवत्पश्चात्तस्य गौरवदर्शनात् ॥2-28-93
सा तमाहोत्थिता भीता न त्वं मम पतिर्ध्रुवम् ।
कस्य त्वं विकृताचारो येनास्मि मलिनीकृता ॥2-28-94
एकभर्तृव्रतमिदं मम संदूषितं त्वया ।
पत्युर्मे रूपमास्थाय नीच नीचेन कर्मणा ॥2-28-95
किं मां वक्ष्यन्ति रुषिता बान्धवाः कुलपांसनीम् ।
जुगुप्सिता च वत्स्यामि पतिपक्षैर्निराकृता ॥2-28--96
धिक्त्वामीदृशमक्षान्तं दुष्कुलं व्युत्थितेन्द्रियम् ।
अविश्वास्यमनायुष्यं परदाराभिमर्शनम् ॥ 2-28-97  
स तामाह प्रसज्जन्तीं क्षिप्तः क्रोधेन दानवः ।
अहं वै द्रुमिलो नाम सौभस्य पतिरूर्जितः ॥2-28-98
किं मां क्षिपसि रोषेण मूधे पण्डितमानिनि ।
मानुषं पतिमाश्रित्य नीचं मृत्युवशे स्थितम् ॥2-28-99
व्यभिचारान्न दुष्यन्ति स्त्रियः स्त्रीमानगर्विते ।
न ह्यासां नियता बुद्धिर्मानुषीणां विशेषतः ॥2-28-100
श्रूयन्ते हि स्त्रियो बह्व्यो व्यभिचारव्यतिक्रमैः ।
प्रसूता देवसङ्काशान्पुत्रान्निश्चलविक्रमान् ॥2-28-101 
अतीव हि त्वं स्त्रीलोके पतिधर्मवती सती ।
शुद्धकेशान्विधुन्वन्ती भाषसे यद्यदिच्छसि ॥2-28-102 
कस्य त्वमिति यच्चाहं त्वयोक्तो मत्तकाशिनि ।
कंसस्तस्माद्रिपुध्वंसी तव पुत्रो भविष्यति ॥2-28-103    
सा सरोषा पुनर्भूत्वा निन्दन्ती तस्य तं वरम् ।
उवाच व्यथिता देवी दानवं धृष्टवादिनम् ॥2-28-104
धिक्ते वॄत्तं सुदुर्वृत्त यः सर्वा निन्दसि स्त्रियः ।
सन्ति स्त्रियो नीचवृत्ताः सन्ति चैव पतिव्रताः ॥2-28-105
यास्त्वेकपत्न्यः श्रूयन्तेऽरुन्धतीप्रमुखाः स्त्रियः ।
धृता याभिः प्रजाः सर्वा लोकाश्चैव कुलाधम ॥2-28-106
यस्त्वया मम पुत्रो वै दत्तो वृत्तविनाशनः ।
न मे बहुमतस्त्वेष शृणु चापि यदुच्यते ॥2-28-107
उत्पत्स्यति पुमान्नीचः पतिवंशे ममाद्य यः ।
भविष्यति स ते मृत्युर् यश्च दत्तस्त्वया सुतः ॥2-28-108
द्रुमिलस्त्वेवमुक्तस्तु जगामाकाशमेव तु ।
तेनैव रथमुख्येन दिव्येनाप्रतिगामिना ॥2-28-109 
जगाम च पुरीम् दीना माता तदहरेव ते ।
मामेवमुक्त्वा भगवान्नारदो मुनिसत्तमः ॥2-28-110
दीप्यमानस्तपोवीर्यात्साक्षादग्निरिव ज्वलन् ।
वल्लकीं वाद्यमानो हि सप्तस्वरविमूर्च्छिताम् ॥2-28-111
गायनो लक्ष्यवीथीं स जगाम ब्रह्मणोऽन्तिकम् ।
शृणुष्वेदं महामात्र निबोध वचनं मम ॥2-28-112
तथ्यं चोक्तं नारदेन त्रैलोक्यज्ञेन धीमता ।
अलं बलेन वीर्येणानयेन विनयेन च ॥2-28-113
प्रमाणैर्वापि वीर्येण तेजसा विक्रमेण च ।
सत्येन चैव दानेन नान्योऽस्ति सदृशः पुमान् ॥2-28-114
विदित्वा सर्वमात्मानं वचनं शद्दधाम्यहम् ।
क्षेत्रजोऽहं सुतस्तस्य उग्रसेनस्य हस्तिप ॥2-28-115
मातापितृभ्यां संत्यक्तः स्थापितः स्वेन तेजसा ।
उभाभ्यामपि विद्विष्टो बान्धवैश्च विशेषतः ॥2-18-116
एतानपि हनिष्यामि याद्वान्कृष्णपक्षिणः ।
तदिमौ घातयित्वा तु हस्तिना गोपकिल्बिषौ ॥2-28-117
तद्गच्छ गजमारुह्य साङ्कुशप्रासतोमरः ।
स्थिरो भव महामात्र समाजद्वारि मा चिरम् ॥2-28-118       
   इति स्रिमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि
             कंसवाक्येऽष्टाविंशोऽध्यायः