## Harivamsa Maha Puranam - Part 2 - Vishnu Parva Chapter 28 - NArrations about Kamsa's birth, etc Itranslated by K S Ramachandran, ramachandran_ksr@yahoo.ca, June 19, 2008## Further proof-read by Gilles Schaufelberger schaufel @ wanadoo.fr If you find any errors compared to Chitrashala Press edn, send corrections to A. Harindranath harindranath_a @ yahoo.com ---------------------------------------------------------------- atha अष्टाविंशोऽध्यायः कंसस्य जन्मादिवृत्तम् वैशम्पायन उवाच स चिन्तयित्वा धनुषो भङ्गं भोजविवर्धनः । बभूव विमना राजा चिन्तयन्भृशदुःखितः ॥2-28-1 कथं बालो विगतभीरवमत्य महाबलम् । प्रेक्षमाणस्तु पुरुषैर्धनुर्भङ्क्त्वा विनिर्गतः ॥2-28-2 यस्यार्थे दारुणं कर्म कृतं लोकविगर्हितम् । पितृस्वस्रात्मजान्वीरान्षडेवाहं न्यपोथयम् ॥2-28-3 दैवं पुरुषकारेण न शक्यमतिवर्तितुम् । नारदोक्तं च वचनं नूनं मह्यमुपस्थितम् ॥2-28-4 एवं राजा विचिन्त्याथ निष्क्रम्य स्वगृहोत्तमात् । प्रेक्षागारं जगामाशु मञ्चानामवलोककः ॥2-28-5 स दृष्ट्वा सर्वनिर्मुक्तं प्रेक्षागारं नृपोत्तमः । श्रेणीनां दृढनिर्युक्तैर्मञ्चवाटैर्निरन्तरम् ॥2-28-6*** सोत्तमागारयुक्ताभिर्वलभीभिर्विभूषितम् । छदीभिः संप्रवृद्धाभिरेकस्तम्भैर्विभूषितम् ॥2-28-7 सर्वतः सारनिर्व्यूहं स्वायतं सुप्रतिष्ठितम् । उदग्राक्लिष्टसुक्लिष्टं मञ्चारोहणमुत्तमम् ॥2-28-8 नृपासनपरिक्षिप्तं सञ्चारपथसञ्कुलम् । छन्नं तद्वेदिकाभिश्च मानुषौघभरक्षमम् ॥2-28-9 स दृष्ट्वा भूषितं रङ्गमाज्ञापयत बुद्धिमान् । श्वः सचित्राः समाल्याश्च सपताकास्तथैव च ॥2-28-10 सुवासिता वपुष्मन्त उपनीतोत्तरच्छदाः । क्रियन्तां मञ्चवाटाश्च वलभ्यो वीथयस्तथा ॥2-28-11 रङ्गवाटे करीषस्य कल्प्यन्तां राशयोऽव्ययाः । पटास्तरणशोभाश्च वलयश्चानुरूपतः ॥2-28-12 स्थाप्यन्तां सुनिखाताश्च पानकुम्भा यथाक्रमम् । उदभारसहाः सर्वे सकाञ्चनघटोत्तमाः ॥2-28-13 वलयश्चोपकल्प्यन्तां कषायाश्चैव कुम्भशः । प्राश्निकाश्च निमन्त्र्यन्तां श्रेण्यश्च सपुरोगमाः ॥2-28-14 आज्ञा च देया मल्लानां प्रेक्षकाणां तथैव च । समाजे मञ्चवाटाश्च कल्प्यन्तां सूपकल्पिताः ॥2-28-15 एवमाज्ञाप्य राजा स समाजविधिमुत्तमम् । समाजवाटान्निष्क्रम्य विवेश स्वं निवेशनम् ॥2-28-16 आह्वानं तत्र सञ्चक्रे तस्य मल्लद्वयस्य वै । चाणूरस्याप्रमेयस्य मुष्टिकस्य तथैव च ॥2-28-17 तौ तु मल्लौ महावीर्यौ बलिनौ बाहुशालिनौ । कंसस्याज्ञां पुरस्कृत्य हृष्टौ विविशतुस्तदा ॥2-26-18 तौ समीपगतौ दृष्ट्वा मल्लौ जगति विश्रुतौ । उवाच कंसो नृपतिः सोपन्यासमिदं वचः ॥2-28-19 भवन्तौ मम विख्यातौ मल्लौ वीरध्वजोच्छ्रितौ । पूजितौ च यथान्यायं सत्कारार्हौ विशेषतः ॥2-28-20 तन्मत्तो यदि सत्कारः स्मर्यते सुकृतानि च । कर्तव्यं मे महत्कर्म भवद्भ्यां स्वेन तेजसा ॥2-28-21 यावेतौ मम संवृद्धौ व्रजे गोपालकावुभौ । सङ्कर्षणश्च कृष्णश्च बालावपि जितश्रमौ ॥2-28-22 एतौ रङ्गगतौ युद्धे युद्ध्यमानौ वनेचरौ । निपातानन्तरं शीघ्रं हन्तव्यौ नात्र संशयः ॥2-28-23 बालाविमौ सुचपलावक्रियाविति सर्वथा । नावज्ञा तत्र कर्तव्या कर्तव्यो यत्न एव हि ॥2-28-24 ताभ्यां युधि निरस्ताभ्यां गोपाभ्यां रङ्गसन्निधौ । आयत्यां च तदात्वे च श्रेयो मम भविष्यति ॥2-28-25 नृपतेः स्नेहसंयुक्तैर्वचोभिर्हृष्टमानसौ । ऊचतुर्युद्धसंमत्तौ मल्लौ चाणूरमुष्टिकौ ॥2-28-26 यद्यावयोस्तौ प्रमुखे स्थास्येते गोपकिल्बिषौ । हतावित्येव मन्तव्यौ प्रेतरूपौ तपस्विनौ ॥2-28-27 यद्यावां प्रतियोत्स्येते तावरिष्टपरिप्लुतौ । आवाभ्यां रोषयुक्ताभ्यां प्रमुखे तौ वने चरौ ॥2-28-28 एवं वाग्विषमुत्सृज्य तावुभौ मल्लपुङ्गवौ । अनुज्ञातौ नरेन्द्रेण स्वे गृहे तौ प्रजग्मतुः ॥2-28-29 महामात्रं ततः कंसो बभाषे हस्तिजीविनम् । हस्ती कुवलयापीडः समाजद्वारि तिष्ठतु ॥ 2-28-30 बलवान्मदलोलाक्षश्चपलः क्रोधनो नृषु । दानोत्कटकटश्चण्डः प्रतिवारणरोषणः ॥2-28-31 स संनोदयितव्यस्ते तावुद्दिश्य वनौकसौ । वसुदेवसुतौ वीरौ यथा स्यातां गतायुषौ ॥2-28-32 त्वया चैव गजेन्द्रेणा यदि तौ गोष्ठजीविनौ । भवेतां पतितौ रङ्गे पश्येयमहमुत्कटौ ॥2-28-33 ततस्तौ पतितौ दृष्ट्वा वसुदेवः सबान्धवः छिन्नमूलो निरालम्बः सभार्यो विनशिष्यति ॥2-28-34 ये चेमे यादवा मूर्खाः सर्वे कृष्णपरायणाः । विनशिष्यन्ति च्छिन्न्नाशा दृष्ट्वा कृष्णं निपातितम् ॥2-28-35 एतौ हत्वा गजेन्द्रेण मल्लैर्वा स्वयमेव वा । पुरीं निर्यादवीं कृत्वा विचरिष्याम्यहं सुखी ॥2-28-36 पिता हि मे परित्यक्तो यादवानां कुलोद्वहः । शेषाश्च मे परित्यक्ता यादवाः कृष्णपक्षिणः ॥2-28-37 न चाहमुग्रसेनेन जातः किल सुतार्थिना । मानुषेणाल्पवीर्येण यथा मामाह नारदः ॥2-28-38 महामात्र उवाच कथमुक्तं नारदेन राजन्देवर्षिणा पुरा । आश्चर्य्मेतत्कथितं त्वत्तः श्रुतमरिंदम ॥2-28-39 कथमन्येन जातस्त्वमुग्रसेनात्पितुर्विना । तव मात्रा कथं राजन्कृतं कर्मेदमीदृशम् ॥2-28-40 अन्यापि प्राकृता नारी न कुर्याच्च जुगुप्सितम् । विस्तरं श्रोतुमिच्छामि ह्येतत्कौतूहलं हि मे ॥2-28-41 कंस उवाच यथा कथितवान्विप्रो महर्षिर्नारदः प्रभुः । तथाहं संप्रवक्ष्यामि यदि ते श्रवणे मतिः ॥2-28-42 आगतः शक्रसदनात्स वै शक्रसखो मुनिः । चन्द्रांशुशुक्लवसनो जटामण्डलमुद्वहन् ॥2-28-43 कृष्णाजिनोत्तरीयेण रुक्मयज्ञोपवीतवान् । दण्डी कमण्डलुधरः प्रजापतिरिवापरः ॥2-28-44 गाता चतुर्णां वेदानां विद्वान्गान्धर्ववेदवित् । स नारदोऽथ देवर्षिर्ब्रह्मलोकचरोऽव्ययः ॥2-8-45 तमागतमृषिं दृष्ट्वा पूजयित्वा यथाविधि । पाद्यार्घमासनं दत्त्वा सम्प्रवेश्योपविश्य ह ॥2-28-46 सुखोपविष्टोऽथ मुनिः पृष्ट्वा च कुशलं मम । उवाच च प्रीतमना देवर्षिर्भावितात्मवान् ॥2-28-47 नारद उवाच पूजितोऽहं त्वया वीर विधिदृष्टेन कर्मणा । इदमेकं मम वचः श्रूयतां प्रतिगृह्यताम् ॥2-28-48 गतोऽहं देवसदनं सौवर्णं मेरुपर्वतम् । सोऽहं कदाचिद्देवानां समाजे मेरुमूर्धनि ॥2-28-49 तत्र मन्त्र्यतामेवं देवतानां मया श्रुतः । भवतः सानुगस्यैव वधोपायः सुदारुणः ॥2-28-50 तत्र यो देवकीगर्भो viShNurlokanamask^itaH | योऽस्या गर्भोऽष्टमः कंस स ते मृत्युर्भविष्यति ॥2-28-51 देवानां स तु सर्वस्वं त्रिदिवस्य गतिश्च सः । परं रहस्यं देवानां स ते मृत्युर्भविष्यति ॥2-28-52 यत्नश्च क्रियतां कंस गर्भाणां पातनं प्रति । नावज्ञा रिपवे कार्या दुर्बले स्वजनेऽपि वा ॥2-28-53 न चायमुग्रसेनः स पिता तव महाबलः । द्रुमिलो नाम तेजस्वी सौभस्य पतिरूर्जितः ॥2-28-54 श्रुत्वाहं तद्वचस्तस्य किंचिद्रोषसमन्वितः । भूयोऽपृच्छं कथं ब्रह्मन्द्रुमिलो नाम दानवः ॥2-28-55 मम मात्रा कथं तस्य ब्रूहि विप्र समागमः । एतदिच्छाम्यहं श्रोतुं विस्तरेण तपोधन ॥2-28-56 नारद उवाच हन्त ते कथयिष्यामि शृणु राजन्यथार्थतः । द्रुमिलस्य च मात्रा ते संवादं च समागमम् ॥2-28-57 सुयामुनं नाम नगं तव मात रजस्वला । प्रेक्षितुं सहिता स्त्रीभिर्गता वै सा कुतूहलात् ॥2-28-58 सा तत्र रमणीयेषु रुचिरद्रुमसानुषु । चचार नगशृङ्गेषु कन्दरेषु नदीषु च ॥2-28-59 किन्नरोद्गीतमधुराः प्रतिश्रुत्यभिनादिताः । शृण्वन्ती कामजननीर्वाचः श्रोत्र्सुखावहाः |2-68-60 बर्हिणां चैव विरुतं खगानां च विकूजितम् । अभीक्ष्णमभिशृण्वन्ती स्त्रीधर्ममभिरोचयत् ॥2-28-61 एतस्मिन्नन्तरे वायुर्वनराजिविनिःसृतः । हृद्यः कुसुमगन्धाढ्यो ववौ मन्मथबोधनः ॥2-28-62 द्विरेफाभरणाश्चैव कदम्बा वायुघट्टिताः । मुमुचुर्गन्धमधिकं संततासारमूर्छिताः ॥2-28-63 केसराः पुष्पवर्षैश्च ववृषुर्मदबोधनाः । नीपा दीपा इवाभान्ति पुष्पकण्टकधारिणः ॥2-28-64 मही नवतृणच्छन्ना शक्रगोपविभूषिता । यौवनस्थेव वनिता स्वं दधारार्तवं वपुः ॥2-28-65 अथ सौभपतिः श्रीमान्द्रुमिलो नाम दानवः । भविष्यद्दैवयोगेन विधात्रा तत्र नीयते ॥2-28-66 कामगेन रथेनाशु तरुणादित्यवर्चसा । यदृच्छया गतस्तत्र सुयामुनदिदृक्षया ॥2-28-67 विहायसा कामगमो मनसोऽप्याशुगामिना । स तं प्राप्य पर्वतेन्द्रमवतीर्य रथोत्तमात् ॥2-28-68 पर्वतोपवने न्यस्य रथं पररथारुजम् । अथासौ सूतसहितश्चचार नगमूर्धनि ॥2-28-69 ततो बहून्यपश्येतां काननानि वनानि च । सर्वर्तुगुणसंपन्नं नन्दनस्येव काननम् ॥2-28-70 चेरतुर्नगशृङ्गेषु कन्दरेषु नदीषु च । नानाधातुपिनद्धैश्च शृङ्गैर्बहुभिरुच्छ्रितैः ॥2-28-71 नानारत्नविचित्रेषु काञ्चनाञ्जनराजतान् । नानाकुसुमगन्धाढ्यान्नानासत्त्वगुणैर्युतान् ॥2-28-72 नानाद्विजगणैस्तुष्टान्नानापुष्पफलद्रुमान् । नानौषधिसमायुक्तानृषिसिद्धानुसेवितान् ॥2-28-73 विद्याधरान्किंपुरुषानृक्षवानरराक्षसान् । सिम्हान्व्याघ्रान्वराहांश्च महिषाञ्छरभाञ्छशान् ॥2-28-74 सृमरांश्चमरान्न्यङ्कून्मातङ्गान्यक्षराक्षसान् । एवं बहुविधान्पश्यंश्चरमाणो नगोत्तमम् ॥ 2-28-75 दूराद्ददर्श नृपतिर्देवीं देवसुतोपमाम् । क्रीडमानां सखीभिश्च पुष्पं चैव विचिन्वतीम् ॥2-28-76 ततश्चरन्तीं सुश्रोणीं सखीभिः सह संवृताम् ॥ दृष्ट्वा सौभपतिर्दूराद्विस्मयन्सूतमब्रवीत् ॥2-28-77 कस्येयं मृगशावाक्षी वनान्तरविचारिणी । रूपौदार्यगुणोपेता मन्मथस्य रतिर्यथा ॥2-28-78 शची व पुरुहूतस्य उताहो वा तिलोत्तमा । नारायणोरुं निर्भिद्य संभूता वरवर्णिनी । ऐलस्य दयिता देवी योषिद्रत्नं किमुर्वशी ॥2-28-79 क्षीरार्णवे मथ्यमाने सुरासुरगणैः सह । मन्थानं मन्दरं कृत्वामृतार्थमिति नः श्रुतम् ॥2-28-80 ततोऽमृतात्समुत्तस्थौ देवी श्रीर्लोकभाविनी । नारायणाङ्कलुलिता किं श्रीरेषा वराङ्गना ॥2-28-81 नीलमेघान्तरगता द्योतयन्त्यचिरप्रभा । तथा योषिद्गणान्मध्ये रूपं प्रद्योतयद्वनम् ॥2-28-82 अतीव सुकुमाराङ्गी सुप्रभेन्दुनिभानना । दृष्ट्वा रूपमनिन्द्याङ्ग्या विभ्रान्तो व्याकुलेन्द्रियः ॥2-28-83 कामस्य वशमापन्नो मनो विह्वलतीव मे । भृशं कृन्तति मेऽङ्गानि सायकैः कुसुमायुधः ॥2-28-84 भित्त्वा हृदि शरान्पञ्च निर्दयं हन्ति मे मनः । हृदयाग्निर्वर्धयति आज्यसिक्त इवानलः । कथमद्य भवेत्कार्यं शमार्थं मन्मथाग्निना ॥2-28-85 केनोपायेन किं कुर्मो भजेन्मां मत्तगामिनी । एवं बहु चिन्तयानो नोपलभ्य च दानवः ॥2-28-86 सूतमाह मुहूर्तं तु तिष्ठस्व त्वमिहानघ । अहं यास्यामि तां द्रष्टुं कस्येयमिति योषितम् ॥2-28-87 प्रतीक्षमाणस्तिष्ठस्व यावदागमनम् मम । श्रुत्वा तु वचनं तस्य तथास्त्विति वचोऽब्रवीत् ॥2-28-88 एवमुक्त्वा दानवेन्द्रो गमनाय मनो दधे । वार्युपस्पृश्य बलवान्ध्यानमेवान्वचिन्तयत् ॥2-28-89 मुहूर्तं ध्यानमात्रेण दृष्टं ज्ञानबलात्ततः । उग्रसेनस्य पत्नीति ज्ञात्वा हर्षमुपागतः ॥2-28-90 उग्रसेनस्य रूपं वै कृत्वा स्वं परिवर्त्य सः । उपासर्पन्महाबाहुः प्रहसन्दानवेश्वरः ॥2-28-91 स्मयमानश्च शनकैर्जग्राहामितवीर्यवान् । उग्रसेनस्य रूपेण मातरं ते व्यधर्षयत् ॥2-28-92 सा पतिस्निग्धहृदया तं भावेनोपसर्पती । शङ्किता चाभवत्पश्चात्तस्य गौरवदर्शनात् ॥2-28-93 सा तमाहोत्थिता भीता न त्वं मम पतिर्ध्रुवम् । कस्य त्वं विकृताचारो येनास्मि मलिनीकृता ॥2-28-94 एकभर्तृव्रतमिदं मम संदूषितं त्वया । पत्युर्मे रूपमास्थाय नीच नीचेन कर्मणा ॥2-28-95 किं मां वक्ष्यन्ति रुषिता बान्धवाः कुलपांसनीम् । जुगुप्सिता च वत्स्यामि पतिपक्षैर्निराकृता ॥2-28--96 धिक्त्वामीदृशमक्षान्तं दुष्कुलं व्युत्थितेन्द्रियम् । अविश्वास्यमनायुष्यं परदाराभिमर्शनम् ॥ 2-28-97 स तामाह प्रसज्जन्तीं क्षिप्तः क्रोधेन दानवः । अहं वै द्रुमिलो नाम सौभस्य पतिरूर्जितः ॥2-28-98 किं मां क्षिपसि रोषेण मूधे पण्डितमानिनि । मानुषं पतिमाश्रित्य नीचं मृत्युवशे स्थितम् ॥2-28-99 व्यभिचारान्न दुष्यन्ति स्त्रियः स्त्रीमानगर्विते । न ह्यासां नियता बुद्धिर्मानुषीणां विशेषतः ॥2-28-100 श्रूयन्ते हि स्त्रियो बह्व्यो व्यभिचारव्यतिक्रमैः । प्रसूता देवसङ्काशान्पुत्रान्निश्चलविक्रमान् ॥2-28-101 अतीव हि त्वं स्त्रीलोके पतिधर्मवती सती । शुद्धकेशान्विधुन्वन्ती भाषसे यद्यदिच्छसि ॥2-28-102 कस्य त्वमिति यच्चाहं त्वयोक्तो मत्तकाशिनि । कंसस्तस्माद्रिपुध्वंसी तव पुत्रो भविष्यति ॥2-28-103 सा सरोषा पुनर्भूत्वा निन्दन्ती तस्य तं वरम् । उवाच व्यथिता देवी दानवं धृष्टवादिनम् ॥2-28-104 धिक्ते वॄत्तं सुदुर्वृत्त यः सर्वा निन्दसि स्त्रियः । सन्ति स्त्रियो नीचवृत्ताः सन्ति चैव पतिव्रताः ॥2-28-105 यास्त्वेकपत्न्यः श्रूयन्तेऽरुन्धतीप्रमुखाः स्त्रियः । धृता याभिः प्रजाः सर्वा लोकाश्चैव कुलाधम ॥2-28-106 यस्त्वया मम पुत्रो वै दत्तो वृत्तविनाशनः । न मे बहुमतस्त्वेष शृणु चापि यदुच्यते ॥2-28-107 उत्पत्स्यति पुमान्नीचः पतिवंशे ममाद्य यः । भविष्यति स ते मृत्युर् यश्च दत्तस्त्वया सुतः ॥2-28-108 द्रुमिलस्त्वेवमुक्तस्तु जगामाकाशमेव तु । तेनैव रथमुख्येन दिव्येनाप्रतिगामिना ॥2-28-109 जगाम च पुरीम् दीना माता तदहरेव ते । मामेवमुक्त्वा भगवान्नारदो मुनिसत्तमः ॥2-28-110 दीप्यमानस्तपोवीर्यात्साक्षादग्निरिव ज्वलन् । वल्लकीं वाद्यमानो हि सप्तस्वरविमूर्च्छिताम् ॥2-28-111 गायनो लक्ष्यवीथीं स जगाम ब्रह्मणोऽन्तिकम् । शृणुष्वेदं महामात्र निबोध वचनं मम ॥2-28-112 तथ्यं चोक्तं नारदेन त्रैलोक्यज्ञेन धीमता । अलं बलेन वीर्येणानयेन विनयेन च ॥2-28-113 प्रमाणैर्वापि वीर्येण तेजसा विक्रमेण च । सत्येन चैव दानेन नान्योऽस्ति सदृशः पुमान् ॥2-28-114 विदित्वा सर्वमात्मानं वचनं शद्दधाम्यहम् । क्षेत्रजोऽहं सुतस्तस्य उग्रसेनस्य हस्तिप ॥2-28-115 मातापितृभ्यां संत्यक्तः स्थापितः स्वेन तेजसा । उभाभ्यामपि विद्विष्टो बान्धवैश्च विशेषतः ॥2-18-116 एतानपि हनिष्यामि याद्वान्कृष्णपक्षिणः । तदिमौ घातयित्वा तु हस्तिना गोपकिल्बिषौ ॥2-28-117 तद्गच्छ गजमारुह्य साङ्कुशप्रासतोमरः । स्थिरो भव महामात्र समाजद्वारि मा चिरम् ॥2-28-118 इति स्रिमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि कंसवाक्येऽष्टाविंशोऽध्यायः