# Harivamsa Maha Puranam - Part 2 - Vishnu Parva Chapter 29 - Kuvalayapida Killed Itranslated by K S Ramachandran ramachandran_ksr@yahoo.ca, June 21, 2008 Notes: 1) verse 7 : the space between kA and kShe has been bridged 2) verse 42 : is it simhanAda ?## Further proof-read by Gilles Schaufelberger schaufel @ wanadoo.fr If you find any errors compared to Chitrashala Press edn, send corrections to A. Harindranath harindranath_a @ yahoo.com ---------------------------------------------------------------- atha एकोनत्रिंशोऽध्यायः कुवलयापीडमारणम् वैशम्पायन उवाच तस्मिन्नहनि निर्वृत्ते द्वितीये समुपस्थिते । आपूर्यत महारङ्गः पौरैर्युद्धदिदृक्षुभिः ॥2-29-1 सचित्राष्टास्रिचरणाः सार्गलद्वारवेदिकाः । सगवाक्षार्धचन्द्राश्च सुतल्पोत्तमभूषिताः ॥2-29-2 प्राङ्मुखैश्चारुनिर्मुक्तैर्माल्यदामावतंसितैः । अलंकृतैर्विराजद्भिः शारदैरिव तोयदैः ॥2-29-3 मञ्चागारैः सुनिर्युक्तैर्युद्धाय सुविभूषितैः । समाजवाटः शुशुभे समेघौघ इवार्णवः ॥2-29-4 स्वकर्मद्रव्ययुक्ताभिः पताकाभिर्निरन्तरम् । श्रेणीनां च गणा नां च मञ्चा भान्त्यचलोपमाः ॥2-29-5 अन्तःपुरचराणां च प्रेक्षागाराण्यनेकशः । रेजुः काञ्चनचित्राणि रत्नज्वालाकुलानि च ॥2-29-6 तानि रत्नौघकॢप्तानि ससानुप्रग्रहाणि च । रेजुर्जवनिकाक्षेपैः सपक्षा इव खे नगाः ॥2-29-7 तत्र चामरहारैस्च भुषणानां च सिञ्जितैः । वाणीनां च विचित्राणां विचित्राश्चेरुरर्चिषः ॥2-29-8 गणिकानां पृथङ्मञ्चाः शुभैरास्तरणाम्बरैः । शोभिता वारमुख्याभिर्विमानप्रतिमौजसः ॥2-29-9 तत्रासनानि ख्यातानि पर्यङ्काश्च हिरण्मयाः । प्रकीर्णाश्च कुथाश्चित्राः सपुष्पस्तबकैर्वृताः ॥2-29-10 सौवर्णाः पानकुम्भाश्च पानभूम्यश्च शोभिताः । फलावदंशपूर्णाश्च चाङ्गेर्यः पानयोजिताः ॥2-29-11 अन्ये च मञ्चा बहवः काष्ठसञ्चयबन्धनाः । रेजुः प्रस्तरणास्तत्र शतशोऽथ सहस्रशः ॥2-29-12 उत्तमागारिकाश्चैव सूक्ष्मजालावलोकिनः । स्त्रीणां प्रेक्षगृहा भान्ति राजहंसा इवांबरे ॥2-29-13 प्राङ्मुखश्चारुनिर्युक्तो मेरुशृङ्गसमप्रभः । रुक्मपत्रनिभस्तम्भश्चित्रनिर्योगशोभितः ॥2-29-14 प्रेक्षागारः स कंसस्य प्रचकाशेऽधिकं श्रिया । शोभितो माल्यदामैश्च निवासकृतलक्षणः ॥2-29-15 तस्मिन्नानाजनाकीर्णे जनौघप्रतिनादिते । समाजवाटे संस्तब्धे कम्पमानार्णावप्रभे ॥2-29-16 राजा कुवलयापीडः समाजद्वारि कुञ्जरः । तिष्ठत्विति समाज्ञाप्य प्रेक्षागारमुपाययौ ॥2-29-17 स शुक्ले वाससी बिभ्रच्छ्वेतव्यजनचामरः । शुशुभे श्वेतमुकुटः श्वेताभ्र इव चन्द्रमाः ॥2-29-18 तस्य सिम्हासनस्थस्य सुखासीनस्य धीमतः । रूपमप्रतिमम् दृष्ट्वा पौराः प्रोचुर्जयाशिषः ॥2-29-19 ततः प्रविविशुर्मल्ला रङ्गमावलिताम्बराः । तिस्रश्च भागशः कक्षाः प्राविशन्बलशालिनः ॥2-29-20 ततस्तूर्यनिनदेन क्ष्वेडितास्फोटितेन च । वसुदेवसुतौ हृष्टौ रङ्गद्वारमुपस्थितौ ॥2-29-21 बल्लवौ वस्त्रसंवीतौ सुरवन्दनभूषितौ । ऊर्ध्वपीडौ स्रगापीडौ बाहुशस्त्रकृतौ यमौ । आस्फोटयंतावन्योन्यं बाहू चैवार्गलोपमौ ॥2-29-22 तावापतन्तौ त्वरितौ प्रतिषिद्धौ वराननौ । तेन मत्तेन नागेन चोद्यमानेन वै भृशम् ॥2-29-23 स मत्त्तहस्ती दुष्टात्मा कृत्वा कुण्डलिनं करम् । चकार चोदितो यत्नं निहन्तुं बलकेशवौ ॥2-29-24 ततः प्रहसितः कृष्णस्त्रास्यमानो गजेन वै । कंसस्य तन्मतं चैव जगर्हे स दुरात्मनः ॥2-29-25 त्वरते खलु कंसोऽयं गन्तुं वैवस्वतक्षयम् । यो मामनेन नागेन प्रधर्षयितुमिच्छति ॥2-29-26 सन्निकृष्टे ततो नागे गर्जमाने तथा घने । सहसोत्पत्य गोविन्दश्चक्रे तालस्वनं प्रभुः ॥2-29-27 क्ष्वेडितास्फोटितरवं कृत्वा नागस्य चाग्रतः । करं ससीकरं तस्य प्रतिजग्राह वक्षसा ॥2-29-28 विषाणान्तरगो भूत्वा पुनश्चरणमध्यगः । बबाधे तं गजं कृष्णः पवनस्तोयदं यथा ॥2-29-29 स हस्ताग्राद्विनिष्क्रान्तो विषाणाग्राच्च दन्तिनः । विमुक्तः पदमध्याच्च कृष्णो द्विजमपोथयत् ॥2-29-30 सोऽतिकायस्तु संमूढो हन्तुं कृष्णमशक्नुवन् । गजः स्वेष्वेव गात्रेषु मथ्यमानो ररास ह ॥2-29-31 पपात भूमौ जानुभ्यां दशनाभ्यां तुतोद च । मदं सुस्राव रोषाच्च घर्मापाये यथा घनः ॥2-29-32 कृष्णस्तु तेन नागेन क्रीडित्वा शिशुलीलया । निधनाय मतिं चक्रे कंसद्विष्टेन चेतसा ॥2-29-33 स तस्य प्रमुखे पादं कृत्वा कुम्भादनन्तरम् । दोर्भ्यां विषाणमुत्पाट्य तेनैव प्राहरत्तदा ॥2-29-34 स तेन वज्रकल्पेन स्वेन दन्तेन कुञ्जरः । हन्यमानः शकृन्मूत्रं मुमोचार्तो ररास ह ॥2-29-35 कृष्णजर्जरिताङ्गस्य कुञ्जरस्यार्तचेतसः । कटाभ्यामति सुस्राव वेगवद्भूरि शोणितम् ॥2-29-36 लाङ्गूलं चास्य वेगेन निश्चकर्ष हलायुधः । शैलपृष्ठार्धसंलीनं वैनतेय इवोरगम् ॥2-29-37 तेनैव गजदन्तेन कृष्णो हत्वा तु दन्तिनम् । जघानैकप्रहारेण गजारोहणमुल्बणम् ॥2-29-38 सोर्तनादं महत्कृत्वा विदन्तो दन्तिनां वरः । पपात स महामात्रो वज्रभिन्न इवाचलः ॥2-29-39 ततस्तौ तोरणाङ्गानि प्रगृह्य रणकर्कशौ । गजस्य पादरक्षांश्च जघ्नतुः पुरुषर्षभौ ॥2-29-40 तांश्च हत्वा विविशतुर्मध्यं रङ्गस्य तावुभौ । नासत्यावश्विनौ स्वर्गादवतीर्णाविवेच्छया ॥2-29-41 वृष्ण्यन्धकाश्च भोजाश्च ददृशुर्वनमालिनौ । क्ष्वेडितोत्कृष्टनादेन बाह्वोरास्फोटितेन च । सिंहनादैश्च तालैश्च हर्षयामासतुर्जनम् ॥2-29-42 तौ दृष्ट्वा भोजराजस्तु विषसाद वृथामतिः । पौराणामनुरागं च हर्षं चालक्ष्य भारत ॥2-29-43 तं हत्वा पुण्डरीकाक्षो नदन्तं दन्तिनां वरम् । अवतीर्णोऽर्णवाकारं समाजं सहपूर्वजः ॥2-29-44 इति श्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि कुवलयापीडवधे एकोनत्रिंशोऽध्यायः