##Harivamsha Maha Puranam - ViShNu Parva - Chapter 2 - Kamsa's Fear, and Vishnu's Instruction to Yogamaya Itranslated and proofread by K S Rmachandran, February 12, 2008## Further proof-read by Gilles Schaufelberger schaufel @ wanadoo.fr If you find any errors compared to Chitrashala Press edn, send corrections to A. Harindranath harindranath_a @ yahoo.com ---------------------------------------------------------------- atha द्वितीयोऽध्यायः कंससंकेतः आर्यानुशासनं च वैशंपायन उवाच सोऽज्ञापयत संरब्धः सचिवानात्मनो हितान् । यत्ता भवत सर्वे वै देवक्या गर्भकृन्तने ॥2-2-1 प्रथमादेव हन्तव्या गर्भास्ते सप्त एव हि । मूलादेव तु हन्तव्यः सोऽनर्थो यत्र संशयः ॥2-2-2 देवकी च गृहे गुप्ता प्रच्छन्नैरभिरक्षिता । स्वैरं चरतु विश्रब्धा गर्भकाले तु रक्ष्यताम् ॥2-2-3 मासान्वै पुष्पमासादीन्गणयन्तु मम स्त्रियः । परिणामे तु गर्भस्य शेषं jn~AsyAmahe वयम् ॥2-2-4 वसुदेवस्तु संरक्ष्यः स्त्रीसनाथासु भूमिषु । अप्रमत्तैर्मम हितै रात्रावहनि चैव हि । स्त्रीभिर्वर्षवरैश्चैव वक्तव्यं न तु कारणम् ॥2-2-5 एष मानुष्यको यत्नो मानुषैरेव साध्यते । श्रूयतां येन दैवं हि मद्विधैः प्रतिहन्यते ॥2-2-6 मन्त्रग्रामैः सुविहितैरौषधैश्च सुयोजितैः । यत्नेन चानुकूलेन दैवमप्यनुलोम्यते ॥2-2-7 वैशंपायन उवाच एवं स यत्नवान्कंसो देवकीगर्भकृन्तने । भयेन मन्त्रयामास श्रुतार्थो नारदात्स वै ॥2-2-8 एवं श्रुत्वा प्रयत्नं वै कंसस्यारिष्टसंज्ञितम् । अन्तर्धानं गतो विष्णूश्चिन्तयामास वीर्यवान् ॥2-2-9 सप्तेमान्देवकीगर्भान्भोजपुत्रो वधिष्यति । अष्टमे च मया गर्भे कार्यमाधानमात्मनः ॥2-2-10 तस्य चिन्तयतस्त्वेवं पातालमगमन्मनः । यत्र ते गर्भशयनाः शद्गर्भा नाम दानवाः ॥2-2-11 विक्रान्तवपुषो दीप्तास्तेऽमृतप्राशनोपमाः । अमरप्रतिमा युद्धे पुत्रा वै कालनेमिनः ॥2-2-12 ते ताततातं संत्यज्य हिरण्यकशिपुं पुरा । उपासांचक्रिरे दैत्याः पुरा लोकपितामहम् ॥2-2-13 तप्यमानास्तपस्तीव्रं जटामण्डलधारिणः । तेषां प्रीतोऽभवद्ब्रह्मा षद्गर्भाणां वरं ददौ ॥2-2-14 ब्रह्मोवाच भो भो दानवशार्दूलास्तपसाहं सुतोषितः । ब्रूत वो यस्य यः कामस्तस्य तं तं करोम्यहम् ॥2-2-15 ते तु सर्वे समानार्था दैत्या ब्रह्माणमब्रुवन् । यदि नो भगवान्प्रीतो दीयतां नो वरो वरः ॥2-2-16 अवध्याः स्याम भगवन्देवतैः समहोरगैः । शापप्रहरणैश्चैवं स्वस्ति नोऽस्तु महर्षिभिः ॥2-2-17 यक्षगन्धर्वपतिभिस्सिद्धचारणमानवैः । मा भूद्वधो नो भगवन्ददासि यदि नो वरम् ॥2-2-18 तानुवाच ततो ब्रह्मा सुप्रीतेनान्तरात्मना । भवद्भिर्यदिदं प्रोक्तं सर्वमेतद्भविष्यति ॥2-2-19 षद्गर्भाणां वरं दत्वा स्वयंभूस्त्रिदिवं गतः । ततो हिरण्यकशिपुः सरोषो वाक्यमब्रवीत् ॥2-2-20 मामुत्सृज्य वरो यस्माद्वृतो वः पद्मसंभवात् । तस्माद्वस्त्याजितः स्नेहः शत्रुभूतांस्त्यजाम्यहम् ॥2-2-21 षद्गर्भा इति योऽयं वः शब्दः पित्राभिवर्धितः । स एव वो गर्भगतान्पिता सर्वान्वधिष्यति ॥2-2-22 षदेव देवकीगर्भाः शद्गर्भा वै महासुराः । भविष्यथ ततः कंसो गर्भस्थान्वो वधिष्यति ॥2-2-23 वैशंपायन उवाच जगामाथ ततो विष्णुः पातालं यत्र तेऽसुराः । षद्गर्भाः संयताः सन्ति जले गर्भगृहेशयाः ॥2-2-24 संददर्श जले सुप्तान्षद्गर्भान्गर्भसंस्थितान् । निद्रया कालरूपिण्या सर्वानन्तर्हितान्त्स वै ॥2-2-25 स्वप्नरूपेण तेषां वै विष्णुर्देहानथाविशत् । प्राणेश्वरांश्च निष्कृष्य निद्रायै प्रददौ तदा ॥2-2-26 तां चोवाच ततो निद्रां विष्णुः सत्यपराक्रमः । गच्छ निद्रे मयोत्सृष्टा देवकीभवनान्तिकम् ॥2-2-27 इमान्प्राणेश्वरान्गृह्य शद्गर्भान्दानवोत्तमान् । सर्वप्राणेश्वरांश्चैव षाद्गर्भान्नाम देहिनः । षद्गर्भान्देवकीगर्भे योजयस्व यथाक्रमम् ॥2-2-28 जातेष्वेतेषु गर्भेषु नीतेषु च यमक्षयम् । कंसस्य विफले यत्ने देवक्याः सफले श्रमे ॥2-2-29 प्रसादं ते करिष्यामि मत्प्रभावसमं भुवि । येन सर्वस्य लोकस्य देवि देवी भविष्यसि ॥2-2-30 सप्तमो देवकीगर्भो योऽंशः सौम्यो ममाग्रजः । स संक्रामयितव्यस्ते सप्तमे मासि रोहिणीम् ॥2-2-31 संकर्षणात्तु गर्भस्य स तु संकर्षणो युवा । भविष्यत्यग्रजो भ्राता मम शीतांशुदर्शनः ॥2-2-32 पतितो देवकीगर्भः सप्तमोऽयं भयादिति । अष्टमे मयि गर्भस्थे कंसो यत्नं करिष्यति ॥2-2-33 या तु सा नन्दगोपस्य दयिता भुवि विश्रुता । यशोदा नाम भद्रं ते भार्या गोपकुलोद्वहा ॥2-2-34 अस्यास्त्वं नवमो गर्भः कुलेऽस्माकं भविष्यसि । नवम्यामेव संजाता कृष्णपक्षस्य वै तिथौ ॥2-2-35 अहं त्वभिजितो योगे निशायां यौवने स्थिते । अर्धरात्रे करिष्यामि गर्भमोक्षं यथासुखम् ॥2-2-36 अषतमस्य तु मासस्य जातावावां ततः समम् । प्राप्स्यावो गर्भव्यत्यासं प्राप्ते कंसस्य नाशने ॥2-2-37 अहं यशोदां यास्यामि त्वं देवि भज देवकीम् । आवयोर्गर्भसंयोगे कंसो गच्छतु मूढताम् ॥2-2-38 ततस्त्वां गृह्य चरणे शिलायां पातयिष्यति । निरस्यमाना गगने स्थानं प्राप्स्यसि शाश्वतम् ॥2-2-39 मच्छवीसदृशी कृष्णा संकर्षणसमानना । बिब्रती विपुलौ बाहू मम बाहूपमौ दिवि ॥2-2-40 त्रिशिखं शूलमुद्यम्य खड्गं च कनकत्सरुम् । पात्रीं च पूर्णां मधुना पङ्कजं च सुनिर्मलम् ॥2-2-41 नीलकौशेयसंवीता पीतेनोत्तरवाससा । शशिरश्मिप्रकाशेन हारेणोरसि राजता ॥2-2-42 दिव्यकुण्डलपूर्णाभ्यां श्रवणाभ्यां विभूषिता । चन्द्रसापत्नभूतेन मुखेन त्वं विराजिता ॥2-2-43 मुकुटेन विचित्रेण केशबन्धेन शोभिना । भुजङ्गाभैर्भुजैर्भीमैर्भूषयन्ती दिशो दश ॥2-2-44 ध्वजेन शिखिबर्हेण उच्छ्रितेन विराजिता । अङ्गजेन मयूराणामङ्गदेन च भास्वता ॥2-2-45 कीर्णा भूतगणैर्घोरैर्मन्नियोगानुवर्तिनी । कौमारं व्रतमास्थाय त्रिदिवं त्वं गमिष्यसि ॥2-2-46 तत्र त्वां शतदृक्छक्रो मत्प्रदिष्टेन कर्मणा । अभिषेकेण दिव्येन देवतैः सह योक्ष्यसे ॥2-2-47 तत्रैव त्वां भगिन्यर्थे ग्रहीष्यति स वासवः । कुशिकस्य तु गोत्रेण कौशिकी त्वं भविष्यसि ॥2-2-48 स ते विन्ध्ये नगश्रेष्ठे स्थानं दास्यति शाश्वतम् । ततः स्थानसहस्रैस्त्वं पृथिवीं शोभयिष्यसि ॥2-2-49 त्रैलोक्यचारिणी सा त्वं भुवि सत्योपयाचना । चरिष्यसि महाभागे वरदा कामरूपिणी ॥2-2-50 तत्र शुंभनिशुंभौ द्वौ दानवौ नगचारिणौ । तौ च कृत्वा मनसि मां सानुगौ नाशयिष्यसि ॥2-2-51 कृत्वानुयात्रां भूतस्त्वं सुरामांसबलिप्रिया । तिथौ नवंयां पूजां त्वं प्राप्स्यसे सपशुक्रियाम् ॥2-2-52 ये च त्वां मत्प्रभावज्ञाः प्रणमिष्यन्ति मानवाः । तेषां न दुर्लभं किंचित्पुत्रतो धनतोऽपि वा ॥2-2-53 कान्तारेष्ववसन्नानां मग्नानां च महार्णवे । दस्युभिर्वा निरुद्धानां त्वं गतिः परमा नृणाम् ॥2-2-54 त्वां तु स्तोष्यन्ति ये भक्त्या स्तवेनानेन वै शुभे । तस्याहं न प्रणश्यामि स च मे न प्रणश्यति ॥2-2-55 इति श्रीमहाभारते खिलेषु हरिवांशे विष्णुपर्वणि भारावतरणे निद्रासंविज्ञाने द्व्तीयोऽध्यायः