## Harivamsa Maha Puranam - Part 2 - Vishnu Parva
Chapter 30 - Slaying of Kamsa
Itranslated by K S Ramachandran ramachandran_ksr@yahoo.ca,
June 28, 2008##

Further proof-read by Gilles Schaufelberger schaufel @ wanadoo.fr
If you find any errors compared to Chitrashala Press edn,
send corrections to A. Harindranath harindranath_a @ yahoo.com
----------------------------------------------------------------


       अथ त्रिंशोऽध्यायः 
                 कंसवधः
                 
वैशम्पायन उवाच 
                 
प्रविशन्तं तु वेगेन मारुतावल्गितांबरम् ।
पूर्वजं पुरतः कृत्वा कृष्णं कमललोचनम् ॥2-30-1
गजदन्तकृतोल्लेखं सुभुजं देवकीसुतम् ।
लीलाकृताङ्गदं वीरं मदेन रुधिरेण च ॥2-30-2
वल्गमानं यथा सिम्हं व्यूहमानं यथा घनम् ।
बाहुशब्दप्रहारेण चालयन्तं वसुंधराम् ॥2-30-3
औग्रसेनिः समालोक्य दन्तिदन्तोद्यतायुधम् ।
कृष्णं भृशायस्तमुखः सरोषं समुदैक्षत ॥2-30-4
भुजासक्तेन शुशुभे गजदन्तेन केशवः । 
चन्द्रार्धबिम्बसंसक्तो यथैकशिखरो गिरिः ॥2-30-5
वल्गमाने तु गोविन्दे स कृत्स्नोरगसागरः ।
जनौघप्रतिनादेन पूर्यमाण इवाबभौ ॥2-30-6
ततः क्रोधाभिताम्राक्षः कंसः परमकोपनः ।
चाणूरमादिशद्युद्धे कृष्णस्य सुमहाबलम् ॥2-30-7
अन्ध्रं मल्लं च निकृतिं मुष्टिकं च महाबलम् ।
बलदेवाय सक्रोधो दिदेशाद्रिचयोपमम् ॥2-30-8       
कंसेनापि समाज्ञप्तश्चाणूरः पूर्वमेव तु ।
योद्धव्यं सह कृष्णेन त्वया यत्नवतेति वै ॥2-30-9
स रोषेणा तु चाणूरः कषायीकृतलोचनः ।
अभ्यावर्तत युद्धार्थमपां पूर्णो यथा घनः ॥2-30-10
अवघुष्टे समाजे तु निश्शब्दस्तिमिते जने ।
यादवाः सहितास्तत्र इदं वचनमब्रुवन् ॥2-30-11
बाहुयुद्धमिदम्  रंगे सप्राश्निकमकातरम् ।
क्रियाबलसमाज्ञातमशस्त्रं निर्मितं पुरा ॥2-30-12
अद्भिश्चातिश्रमो नित्यं विनेयः कालदर्शिभिः ।
करीषेण च मल्लस्य सततं सत्क्रिया स्मृता ॥2-30-13
स्थितो भूमिगतेनैव यो यथा मार्गतः स्थितः ।
संयुज्यतश्च पर्यायः प्राश्निकैः समुदाहृतः ॥2-30-14
बालो वा यदि वा वृद्धो मध्यो वापि कृशोऽपि वा ।
बलस्थो वा स्थितो रंगे ज्ञेयः कक्षान्तरेण वै ॥2-30-15
बलतश्च  क्रियातश्च बाहुयुद्धविशारदैः ।
निपातानन्तरं किंचिन्न कर्तव्यं विजानता ॥2-30-16
तदिदं प्रस्तुतं रंगे युद्धं कृष्णान्ध्रमल्लयोः ।
बालाः कृष्णो महानन्ध्रः कथं न स्याद्विचारणा ॥2-30-17
ततः किलकिलाशब्दः समाजे समवर्तत । 
प्रावल्गत च गोविन्दो वाक्यं चेदमुवाच ह ॥2-30-18
अहं बालो महानन्ध्रो वपुषा पर्वतोपमः । 
युद्धं ममानेन सह रोचते बाहुशालिना ॥2-30-19
युद्धव्यतिक्रमः कश्चिन्न भविष्यति मत्कृतः ।
न ह्यहं बाहुयोधानां दूषयिष्यामि यन्मतम् ॥ 2-30-20
योऽयं करीषधर्मश्च तोयधर्मश्च रंगजः ।
कषायस्य च संसर्गः समयो ह्येष कल्पितः ॥2-30-21
सम्यमः स्थिरता शौर्यं व्यायामः सत्क्रिया बलम् ।
रंगे च नियता सिद्धिरेतद्युद्धविदां मतम् ॥2-30-22
अवैरमेवं यदयं सवैरं कर्तुमुद्यतः ।   
अत्र वै निग्रहः कार्यस्तोषयिष्याम्यहं जगत् ॥2-30-23
करूषेषु प्रसूतोऽयं चाणूरो नाम नामतः ।
बाहुयोधी शरीरेण कर्मभिश्चारु चिन्त्यताम् ॥2-30-24
एतेन बहवो मल्ला निपातानन्तरं हताः ।
रङ्गप्रतापकामेन मल्लमार्गश्च दूषितः ॥2-30-25
शस्त्रसिद्धिस्तु योधानां संग्रामे शस्त्रयोधिनाम् ।
रङ्गसिद्धिस्तु मल्लानां प्रतिमल्लनिपातजा ॥2-30-26
रणे विजयमानस्य कीर्तिर्भवति शाश्वती ।
हतस्यापि रणे शस्त्रैर्नाकपृष्ठं विधीयते ॥2-30-27    
रणे ह्युभयतः सिद्धिर्हतस्येह घ्नतोऽपि वा ।
सा हि प्राणान्तिकी यात्रा महद्भिः साधु पूजिता ॥2-30-28
अयं तु मार्गो बलतः क्रियातश्च विनिःसृतः ।
मृतस्य रङ्गे क्व स्वर्गो जयतो वा कुतो रतिः ॥2-30-29
ये तु केचित्स्वदोषेण राज्ञः पण्डितमानिनः ।
प्रतापार्थे हता मल्ला मल्लहन्तुर्वधो हि सः ॥2-30-30
एवं सञ्जल्पतामेव ताभ्यां युद्धं सुदारुणम् ।
उभाभ्यामभवद्घोरं वारणाभ्यां यथा वने ॥2-30-31
कृतप्रतिकृतैश्चित्रैर्बाहुभिश्च सकण्टकैः ।
सन्निपातावधूतैश्च प्रमाथोन्मथनैस्तथा ॥2-30-32
तावुभावपि संश्लिष्टौ यथा शैलमयौ तथा ।
क्षेपणैर्मुष्टिभिश्चैव वराहोद्भूतनिःस्वनैः ॥2-30-33
कीलैर्वज्रनिपातैश्च प्रसृष्टाभिस्तथैव च ।
शलाकानखपातैश्च पादोद्भूतैश्च दारुणैः ॥2-30-34
जानुभिश्चाश्मनिर्घोषैः शिराभ्यां चावघट्टितैः ।
तद्युद्धमभवद्घोरमशस्त्रं बाहुतेजसा ॥2-30-35
बाहुघ्राणेन शूराणां समाजोत्सवसन्निधौ ।
अरज्यत जनः सर्वः सोत्क्रिष्टनिनदोत्थितः ॥2-30-36
साधुवादांश्च मञ्चेषु घोषयन्त्यपरे जनाः ।
ततः प्रस्विन्नवदनः कृष्णाप्रणिहितेक्षणः ।
न्यवारयत तूर्याणि कंसः सव्येन पाणिना ॥2-30-37    
प्रतिषिद्धेषु तूर्येषु मृदञ्गादिषु तेषु वै ।
खे सङ्गतान्यवाद्यन्त देवतूर्याण्यनेकशः ॥2-30-38
युद्ध्यमाने हृषीकेशे पुण्डरीकनिभेक्षणे ।
स्वयमेव प्रवाद्यन्त तूर्यघोषास्तु सर्वशः ॥2-30-39
अन्तर्धानगता देवा विमानैः कामरूपिभिः ।
चेरुर्विद्याधरैः सार्धं कृष्णस्य जयकाङ्क्षिणः ॥2-30-40
जयस्व कृष्ण चाणूरं दानवं मल्लरूपिणम् ।
इति सप्तर्षयः सर्वे ऊचुश्चैव नभोगताः ॥2-30-41
चाणूरेण चिरं कालं kRIDitvA देवकीसुतः ।
बलमाहारयामास कंसस्याभावदर्शिवान् ॥2-30-42
ततश्चचाल वसुधा मञ्चाश्चैव जुघूर्णिरे ।
मुकुटाश्चापि कंसस्य पपात मणिरुत्तमः ॥2-30-43
दोर्भ्यामानम्य कृष्णस्तु चाणूरं शीर्णजीवितम् ।
प्राहरन्मुष्टिना मूर्ध्नि वक्षस्याहत्य जानुना ॥2-30-44 
निस्सृते साश्रुरुधिरे तस्य नेत्रे सबन्धने ।
तापनीये यथा घण्टे कक्षोपरि विलम्बिते ॥2-30-45
पपात स तु रङ्गस्य मध्ये निःसृतलोचनः ।
चाणूरो विगतप्राणो जीवितान्ते महीतले ॥2-30-46
देहेन तस्य मल्लस्य चाणूरस्य गतायुषः ।
सन्निरुद्धो महारङ्गः स शैलेनेव लक्ष्यते ॥2-30-47
रौहिणेयो हते तस्मिंश्चाणूरे बलदर्पिते ।
जग्राह मुष्टिकं रंगे कृष्णस्तोशलकं पुनः  ॥2-30-48
सन्निपाते तु तौ मल्लौ प्रथमे क्रोधमूर्च्छितौ ।
समेयातां रामकृष्णौ कालस्य वशवर्तिनौ ॥2-30-49 
निर्घातावनतौ भूत्वा रङ्गमध्ये ववल्गतुः ।
कृष्णस्तोशलमुद्यम्य गिरिशृङ्गोपमं बली ।
भ्रामयित्वा शतगुणं निष्पिपेष महीतले |d|2-30-50  
तस्य kR^ShNAbhipannasya पीडितस्य बलीयसः ।
मुखाद्रुधिरमत्यर्थमुज्जगाम मुमूर्षतः ॥2-30-51
संकर्षणस्तु सुचिरं योधयित्वा महाबलः ।
अन्ध्रमल्लं महामल्लो मण्डलानि व्यदर्शयत् ॥2-30-52
मुष्टिनैकेन तेजस्वी साशनिस्तनयित्नुना ।
शिरस्यभ्यहनद्वीरो वज्रेणेव महागिरिम् ॥2-30-53
स निष्पतितमस्तिष्को विस्रस्तनयनो भुवि ।
पपात निहतस्तेन ततो नादो महानभूत् ॥2-30-54
अन्ध्रतोशलकौ हत्वा कृष्णसंकर्षणावुभौ ।
क्रोधसंरक्तनयनौ रंगमध्ये ववल्गतुः  ॥2-30-55
समाजवाटो निर्मल्लः सोऽभवद्भीमदर्शनः ।
अन्ध्रे तदा महामल्ले मुष्टिके च निपातिते ॥2-30-56
ये च संप्रेक्षका गोपा नन्दगोपपुरोगमाः ।
भयक्षोभितसर्वाङ्गाः सर्वे तत्रावतस्थिरे ॥2-30-57
हर्षजं वारि नेत्राभ्यां वर्षमाणा प्रवेपती ।
प्रस्रवोत्पीडिता कृष्णं देवकी समुदैक्षत ॥2-30-58
कृष्णदर्शनजातेन बाष्पेणाकुलितेक्षणा ।
वसुदेवो जरां त्यक्त्वा स्नेहेन तरुणायते ॥2-30-59
वारमुख्याश्च ताः सर्वाः कृष्णस्य मुखपङ्कजम् ।
पपुर्हि नेत्रभ्रमरैर्निमेषान्तरगामिभिः ॥2-30-60  
कंसस्याथ मुखे स्वेदो भ्रूभेदान्तरगोचरः ।
अभवद्रोषनिर्यासः कृष्णसंदर्शनेरितः ॥2-30-61
केशवायसधूमेन रोषनिश्वासवायुना ।
दीप्तमन्तर्गतं तस्य हृदयं मानसाग्निना ॥2-30-62
तस्य प्रस्फुरितौष्ठस्य स्विन्नालिकतलस्य वै ।
कंसवक्त्रस्य रोषेण रक्तसूर्यायते वपुः ॥2-30-63
क्रोधरक्तान्मुखात्तस्य निःसृताः स्वेदबिन्दवः ।
यथा रविकरस्पृष्टा वृक्षावश्यायबिन्दवः ॥2-30-64
सोऽज्ञापयत संक्रुद्धः पुरुषान्व्यायतान्बहून् ।
गोपावेतौ समाजौघान्निष्क्राम्येतां वनेचरौ ॥2-30-65
न चैतौ द्रष्टुमिच्छामि विकृतौ पापदर्शनौ ।
गोपानामपि मे राज्ये न कश्चित्स्थातुमर्हति ॥2-30-66
नन्दगोपश्च दुर्मेधाः पापेष्वभिरतो मम ।
आयसैर्निगडाकारैर्लोहपाशैर्निगृह्यतां ॥2-30-67
वसुदेवश्च दुर्वृत्तो नित्यं द्वेषकरो मम ।
अवृद्धार्हेण दण्डेन क्षिप्रमद्यैव शास्यताम् ॥2-30-68
ये चेमे प्राकृता गोपा दामोदरपरायणाः ।
ह्रियन्तां गाव  एतेषां यच्चास्ति वसु किञ्चन ॥2-30-69
एवमाज्ञापयानं तं कंसं परुषभाषिणम् ।
ददर्शायस्तनयनः कृष्णः सत्यपराक्रमः ॥2-30-70  
क्षिप्ते पितरि चुक्रोध नन्दगोपे च केशवः ।
ज्ञातीनां च व्यथां दृष्ट्वा विसंज्ञां चैव देवकीम् ॥2-30-71
स सिम्ह इव वेगेन केशवो जातविक्रमः ।     
आरुरुक्षुर्महाबाहुः कंसनाशार्थमच्युतः ॥2-30-72
रङ्गमध्यादुत्पपात कृष्णः कंसासनान्तिकम् ।
असज्जद्वायुनाक्षिप्तो यथा स्वस्थो घनाघनः ॥2-30-73
ददृशुर्न हि तं सर्वे रङ्गमध्यादवप्लुतम् ।
केवलं कंसपार्श्वस्थं ददृशुः पुरवासिनः ॥2-30-74
सोऽपि कंसस्तथायस्तः परीतः कालधर्मणा ।
आकाशादिव गोविन्दं मेने तत्रागतं प्रभुम् ॥2-30-75
स कृष्णेनायतं कृत्वा बाहुं परिघसन्निभम् ।
मूर्धजेषु परामृष्टः कंसो वै रञ्गसंसदि ॥2-30-76
मुकुटश्चापतत्तस्य काञ्चनो वज्रभूषितः  |
शिरसस्तस्य कृष्णेन परामृष्टस्य पाणिना ॥2-30-77
स ग्रहग्रस्तकेशश्च कंसो निर्यत्नतां गतः ।
तथैव च विसंमूढो वैकल्यं समपद्यत ॥2-30-78    
निगृहीतश्च केशेषु गतासुरिव निःश्वसन् ।
न शशाक मुखं द्रष्टुं कंसः कृष्णस्य वै तदा ॥2-30-79
विकुण्डलाभ्यां कर्णाभ्यां चिन्नहारेणा वक्षसा ।
प्रलम्बाभ्यां च बाहुभ्यां गात्रैर्विसृतभूषणैः ॥2-30-80
भ्रंशितेनोत्तरीयेण सहसावलिताननः ।
चेष्टमानः समाक्षिप्तः कंसः कार्ष्णेन तेजसा ॥2-30-81
चकर्ष च महारङ्गे मञ्चान्निष्क्रम्य केशवः ।
केशेषु तं बलाद्गृह्य कंसं क्लेशार्हतां गतम् ॥20-30-82
कृष्यमाणः स कृष्णेन भोजराजो महाद्युतिः ।
समाजवाटे परिखां देहकृष्टां चकार ह ॥2-30-83
samAjavATE क्रीडित्वा विकृष्य च गतायुषम् ।
कृष्णो विसर्जयामास कंसदेहमदूरतः ॥2-30-84
धरण्यां मृदितः शिश्ये तस्य देहः सुखोचितः ।
क्रमेण विपरीतेन पांसुभिः परुषीकृतः ॥2-30-85
तस्य तद्वदनं श्यामं सुप्ताक्षं मुकुटं विना ।
न विभाति विपर्यस्तं विपलाशं यथाम्बुजम् ॥2-30-86
असंग्रामहतः कंसः स बाणैरपरिक्षतः ।
केशग्राहान्निरस्तासुर्वीरमार्गान्निराकृतः ॥2-30-87
तस्य देहे प्रकाशन्ते सहसा केशवार्पिताः ।
मांसच्छेदघनाः सर्वे नखाग्रा जीवितच्छिदः ॥2-30-88
तं हत्वा पुण्डरीकाक्षः प्रहर्षाद्द्विगुणप्रभः ।
ववन्दे वसुदेवस्य पादौ निहतकण्टकः ॥2-30-89
मातुश्च शिरसा पादौ निपीड्य यदुनन्दनः ।
सासिञ्चत्प्रस्रवोत्पीडैः कृष्णमानन्दनिःसृतैः ॥2-30-90
यादवांश्चैव तान्सर्वान्यथास्थानं यथावयः ।
पप्रच्छ कुशलं कृष्णो दीप्यमानः स्वतेजसा ॥20-30-91
बलदेवोऽपि धर्मात्मा कंसभ्रातरमूर्जितम् ।
बाहुभ्यामेव तरसा सुनामानमपोथयत् ॥20-30-92
तौ जितारी जितक्रोधौ चिरविप्रोषितौ व्रजे ।
स्वपितुर्भवनं वीरौ जग्मतुर्हृष्टमानसौ ॥ 2-30-93

     इति श्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि
                   कंसवधे त्रिंशोऽध्यायः