## Harivamsa Maha Puranam - Part 2 - Vishnu Parva Chapter 30 - Slaying of Kamsa Itranslated by K S Ramachandran ramachandran_ksr@yahoo.ca, June 28, 2008## Further proof-read by Gilles Schaufelberger schaufel @ wanadoo.fr If you find any errors compared to Chitrashala Press edn, send corrections to A. Harindranath harindranath_a @ yahoo.com ---------------------------------------------------------------- atha त्रिंशोऽध्यायः कंसवधः वैशम्पायन उवाच प्रविशन्तं तु वेगेन मारुतावल्गितांबरम् । पूर्वजं पुरतः कृत्वा कृष्णं कमललोचनम् ॥2-30-1 गजदन्तकृतोल्लेखं सुभुजं देवकीसुतम् । लीलाकृताङ्गदं वीरं मदेन रुधिरेण च ॥2-30-2 वल्गमानं यथा सिम्हं व्यूहमानं यथा घनम् । बाहुशब्दप्रहारेण चालयन्तं वसुंधराम् ॥2-30-3 औग्रसेनिः समालोक्य दन्तिदन्तोद्यतायुधम् । कृष्णं भृशायस्तमुखः सरोषं समुदैक्षत ॥2-30-4 भुजासक्तेन शुशुभे गजदन्तेन केशवः । चन्द्रार्धबिम्बसंसक्तो यथैकशिखरो गिरिः ॥2-30-5 वल्गमाने तु गोविन्दे स कृत्स्नोरगसागरः । जनौघप्रतिनादेन पूर्यमाण इवाबभौ ॥2-30-6 ततः क्रोधाभिताम्राक्षः कंसः परमकोपनः । चाणूरमादिशद्युद्धे कृष्णस्य सुमहाबलम् ॥2-30-7 अन्ध्रं मल्लं च निकृतिं मुष्टिकं च महाबलम् । बलदेवाय सक्रोधो दिदेशाद्रिचयोपमम् ॥2-30-8 कंसेनापि समाज्ञप्तश्चाणूरः पूर्वमेव तु । योद्धव्यं सह कृष्णेन त्वया यत्नवतेति वै ॥2-30-9 स रोषेणा तु चाणूरः कषायीकृतलोचनः । अभ्यावर्तत युद्धार्थमपां पूर्णो यथा घनः ॥2-30-10 अवघुष्टे समाजे तु निश्शब्दस्तिमिते जने । यादवाः सहितास्तत्र इदं वचनमब्रुवन् ॥2-30-11 बाहुयुद्धमिदम् रंगे सप्राश्निकमकातरम् । क्रियाबलसमाज्ञातमशस्त्रं निर्मितं पुरा ॥2-30-12 अद्भिश्चातिश्रमो नित्यं विनेयः कालदर्शिभिः । करीषेण च मल्लस्य सततं सत्क्रिया स्मृता ॥2-30-13 स्थितो भूमिगतेनैव यो यथा मार्गतः स्थितः । संयुज्यतश्च पर्यायः प्राश्निकैः समुदाहृतः ॥2-30-14 बालो वा यदि वा वृद्धो मध्यो वापि कृशोऽपि वा । बलस्थो वा स्थितो रंगे ज्ञेयः कक्षान्तरेण वै ॥2-30-15 बलतश्च क्रियातश्च बाहुयुद्धविशारदैः । निपातानन्तरं किंचिन्न कर्तव्यं विजानता ॥2-30-16 तदिदं प्रस्तुतं रंगे युद्धं कृष्णान्ध्रमल्लयोः । बालाः कृष्णो महानन्ध्रः कथं न स्याद्विचारणा ॥2-30-17 ततः किलकिलाशब्दः समाजे समवर्तत । प्रावल्गत च गोविन्दो वाक्यं चेदमुवाच ह ॥2-30-18 अहं बालो महानन्ध्रो वपुषा पर्वतोपमः । युद्धं ममानेन सह रोचते बाहुशालिना ॥2-30-19 युद्धव्यतिक्रमः कश्चिन्न भविष्यति मत्कृतः । न ह्यहं बाहुयोधानां दूषयिष्यामि यन्मतम् ॥ 2-30-20 योऽयं करीषधर्मश्च तोयधर्मश्च रंगजः । कषायस्य च संसर्गः समयो ह्येष कल्पितः ॥2-30-21 सम्यमः स्थिरता शौर्यं व्यायामः सत्क्रिया बलम् । रंगे च नियता सिद्धिरेतद्युद्धविदां मतम् ॥2-30-22 अवैरमेवं यदयं सवैरं कर्तुमुद्यतः । अत्र वै निग्रहः कार्यस्तोषयिष्याम्यहं जगत् ॥2-30-23 करूषेषु प्रसूतोऽयं चाणूरो नाम नामतः । बाहुयोधी शरीरेण कर्मभिश्चारु चिन्त्यताम् ॥2-30-24 एतेन बहवो मल्ला निपातानन्तरं हताः । रङ्गप्रतापकामेन मल्लमार्गश्च दूषितः ॥2-30-25 शस्त्रसिद्धिस्तु योधानां संग्रामे शस्त्रयोधिनाम् । रङ्गसिद्धिस्तु मल्लानां प्रतिमल्लनिपातजा ॥2-30-26 रणे विजयमानस्य कीर्तिर्भवति शाश्वती । हतस्यापि रणे शस्त्रैर्नाकपृष्ठं विधीयते ॥2-30-27 रणे ह्युभयतः सिद्धिर्हतस्येह घ्नतोऽपि वा । सा हि प्राणान्तिकी यात्रा महद्भिः साधु पूजिता ॥2-30-28 अयं तु मार्गो बलतः क्रियातश्च विनिःसृतः । मृतस्य रङ्गे क्व स्वर्गो जयतो वा कुतो रतिः ॥2-30-29 ये तु केचित्स्वदोषेण राज्ञः पण्डितमानिनः । प्रतापार्थे हता मल्ला मल्लहन्तुर्वधो हि सः ॥2-30-30 एवं सञ्जल्पतामेव ताभ्यां युद्धं सुदारुणम् । उभाभ्यामभवद्घोरं वारणाभ्यां यथा वने ॥2-30-31 कृतप्रतिकृतैश्चित्रैर्बाहुभिश्च सकण्टकैः । सन्निपातावधूतैश्च प्रमाथोन्मथनैस्तथा ॥2-30-32 तावुभावपि संश्लिष्टौ यथा शैलमयौ तथा । क्षेपणैर्मुष्टिभिश्चैव वराहोद्भूतनिःस्वनैः ॥2-30-33 कीलैर्वज्रनिपातैश्च प्रसृष्टाभिस्तथैव च । शलाकानखपातैश्च पादोद्भूतैश्च दारुणैः ॥2-30-34 जानुभिश्चाश्मनिर्घोषैः शिराभ्यां चावघट्टितैः । तद्युद्धमभवद्घोरमशस्त्रं बाहुतेजसा ॥2-30-35 बाहुघ्राणेन शूराणां समाजोत्सवसन्निधौ । अरज्यत जनः सर्वः सोत्क्रिष्टनिनदोत्थितः ॥2-30-36 साधुवादांश्च मञ्चेषु घोषयन्त्यपरे जनाः । ततः प्रस्विन्नवदनः कृष्णाप्रणिहितेक्षणः । न्यवारयत तूर्याणि कंसः सव्येन पाणिना ॥2-30-37 प्रतिषिद्धेषु तूर्येषु मृदञ्गादिषु तेषु वै । खे सङ्गतान्यवाद्यन्त देवतूर्याण्यनेकशः ॥2-30-38 युद्ध्यमाने हृषीकेशे पुण्डरीकनिभेक्षणे । स्वयमेव प्रवाद्यन्त तूर्यघोषास्तु सर्वशः ॥2-30-39 अन्तर्धानगता देवा विमानैः कामरूपिभिः । चेरुर्विद्याधरैः सार्धं कृष्णस्य जयकाङ्क्षिणः ॥2-30-40 जयस्व कृष्ण चाणूरं दानवं मल्लरूपिणम् । इति सप्तर्षयः सर्वे ऊचुश्चैव नभोगताः ॥2-30-41 चाणूरेण चिरं कालं kRIDitvA देवकीसुतः । बलमाहारयामास कंसस्याभावदर्शिवान् ॥2-30-42 ततश्चचाल वसुधा मञ्चाश्चैव जुघूर्णिरे । मुकुटाश्चापि कंसस्य पपात मणिरुत्तमः ॥2-30-43 दोर्भ्यामानम्य कृष्णस्तु चाणूरं शीर्णजीवितम् । प्राहरन्मुष्टिना मूर्ध्नि वक्षस्याहत्य जानुना ॥2-30-44 निस्सृते साश्रुरुधिरे तस्य नेत्रे सबन्धने । तापनीये यथा घण्टे कक्षोपरि विलम्बिते ॥2-30-45 पपात स तु रङ्गस्य मध्ये निःसृतलोचनः । चाणूरो विगतप्राणो जीवितान्ते महीतले ॥2-30-46 देहेन तस्य मल्लस्य चाणूरस्य गतायुषः । सन्निरुद्धो महारङ्गः स शैलेनेव लक्ष्यते ॥2-30-47 रौहिणेयो हते तस्मिंश्चाणूरे बलदर्पिते । जग्राह मुष्टिकं रंगे कृष्णस्तोशलकं पुनः ॥2-30-48 सन्निपाते तु तौ मल्लौ प्रथमे क्रोधमूर्च्छितौ । समेयातां रामकृष्णौ कालस्य वशवर्तिनौ ॥2-30-49 निर्घातावनतौ भूत्वा रङ्गमध्ये ववल्गतुः । कृष्णस्तोशलमुद्यम्य गिरिशृङ्गोपमं बली । भ्रामयित्वा शतगुणं निष्पिपेष महीतले |d|2-30-50 तस्य kR^ShNAbhipannasya पीडितस्य बलीयसः । मुखाद्रुधिरमत्यर्थमुज्जगाम मुमूर्षतः ॥2-30-51 संकर्षणस्तु सुचिरं योधयित्वा महाबलः । अन्ध्रमल्लं महामल्लो मण्डलानि व्यदर्शयत् ॥2-30-52 मुष्टिनैकेन तेजस्वी साशनिस्तनयित्नुना । शिरस्यभ्यहनद्वीरो वज्रेणेव महागिरिम् ॥2-30-53 स निष्पतितमस्तिष्को विस्रस्तनयनो भुवि । पपात निहतस्तेन ततो नादो महानभूत् ॥2-30-54 अन्ध्रतोशलकौ हत्वा कृष्णसंकर्षणावुभौ । क्रोधसंरक्तनयनौ रंगमध्ये ववल्गतुः ॥2-30-55 समाजवाटो निर्मल्लः सोऽभवद्भीमदर्शनः । अन्ध्रे तदा महामल्ले मुष्टिके च निपातिते ॥2-30-56 ये च संप्रेक्षका गोपा नन्दगोपपुरोगमाः । भयक्षोभितसर्वाङ्गाः सर्वे तत्रावतस्थिरे ॥2-30-57 हर्षजं वारि नेत्राभ्यां वर्षमाणा प्रवेपती । प्रस्रवोत्पीडिता कृष्णं देवकी समुदैक्षत ॥2-30-58 कृष्णदर्शनजातेन बाष्पेणाकुलितेक्षणा । वसुदेवो जरां त्यक्त्वा स्नेहेन तरुणायते ॥2-30-59 वारमुख्याश्च ताः सर्वाः कृष्णस्य मुखपङ्कजम् । पपुर्हि नेत्रभ्रमरैर्निमेषान्तरगामिभिः ॥2-30-60 कंसस्याथ मुखे स्वेदो भ्रूभेदान्तरगोचरः । अभवद्रोषनिर्यासः कृष्णसंदर्शनेरितः ॥2-30-61 केशवायसधूमेन रोषनिश्वासवायुना । दीप्तमन्तर्गतं तस्य हृदयं मानसाग्निना ॥2-30-62 तस्य प्रस्फुरितौष्ठस्य स्विन्नालिकतलस्य वै । कंसवक्त्रस्य रोषेण रक्तसूर्यायते वपुः ॥2-30-63 क्रोधरक्तान्मुखात्तस्य निःसृताः स्वेदबिन्दवः । यथा रविकरस्पृष्टा वृक्षावश्यायबिन्दवः ॥2-30-64 सोऽज्ञापयत संक्रुद्धः पुरुषान्व्यायतान्बहून् । गोपावेतौ समाजौघान्निष्क्राम्येतां वनेचरौ ॥2-30-65 न चैतौ द्रष्टुमिच्छामि विकृतौ पापदर्शनौ । गोपानामपि मे राज्ये न कश्चित्स्थातुमर्हति ॥2-30-66 नन्दगोपश्च दुर्मेधाः पापेष्वभिरतो मम । आयसैर्निगडाकारैर्लोहपाशैर्निगृह्यतां ॥2-30-67 वसुदेवश्च दुर्वृत्तो नित्यं द्वेषकरो मम । अवृद्धार्हेण दण्डेन क्षिप्रमद्यैव शास्यताम् ॥2-30-68 ये चेमे प्राकृता गोपा दामोदरपरायणाः । ह्रियन्तां गाव एतेषां यच्चास्ति वसु किञ्चन ॥2-30-69 एवमाज्ञापयानं तं कंसं परुषभाषिणम् । ददर्शायस्तनयनः कृष्णः सत्यपराक्रमः ॥2-30-70 क्षिप्ते पितरि चुक्रोध नन्दगोपे च केशवः । ज्ञातीनां च व्यथां दृष्ट्वा विसंज्ञां चैव देवकीम् ॥2-30-71 स सिम्ह इव वेगेन केशवो जातविक्रमः । आरुरुक्षुर्महाबाहुः कंसनाशार्थमच्युतः ॥2-30-72 रङ्गमध्यादुत्पपात कृष्णः कंसासनान्तिकम् । असज्जद्वायुनाक्षिप्तो यथा स्वस्थो घनाघनः ॥2-30-73 ददृशुर्न हि तं सर्वे रङ्गमध्यादवप्लुतम् । केवलं कंसपार्श्वस्थं ददृशुः पुरवासिनः ॥2-30-74 सोऽपि कंसस्तथायस्तः परीतः कालधर्मणा । आकाशादिव गोविन्दं मेने तत्रागतं प्रभुम् ॥2-30-75 स कृष्णेनायतं कृत्वा बाहुं परिघसन्निभम् । मूर्धजेषु परामृष्टः कंसो वै रञ्गसंसदि ॥2-30-76 मुकुटश्चापतत्तस्य काञ्चनो वज्रभूषितः । शिरसस्तस्य कृष्णेन परामृष्टस्य पाणिना ॥2-30-77 स ग्रहग्रस्तकेशश्च कंसो निर्यत्नतां गतः । तथैव च विसंमूढो वैकल्यं समपद्यत ॥2-30-78 निगृहीतश्च केशेषु गतासुरिव निःश्वसन् । न शशाक मुखं द्रष्टुं कंसः कृष्णस्य वै तदा ॥2-30-79 विकुण्डलाभ्यां कर्णाभ्यां चिन्नहारेणा वक्षसा । प्रलम्बाभ्यां च बाहुभ्यां गात्रैर्विसृतभूषणैः ॥2-30-80 भ्रंशितेनोत्तरीयेण सहसावलिताननः । चेष्टमानः समाक्षिप्तः कंसः कार्ष्णेन तेजसा ॥2-30-81 चकर्ष च महारङ्गे मञ्चान्निष्क्रम्य केशवः । केशेषु तं बलाद्गृह्य कंसं क्लेशार्हतां गतम् ॥20-30-82 कृष्यमाणः स कृष्णेन भोजराजो महाद्युतिः । समाजवाटे परिखां देहकृष्टां चकार ह ॥2-30-83 samAjavATE क्रीडित्वा विकृष्य च गतायुषम् । कृष्णो विसर्जयामास कंसदेहमदूरतः ॥2-30-84 धरण्यां मृदितः शिश्ये तस्य देहः सुखोचितः । क्रमेण विपरीतेन पांसुभिः परुषीकृतः ॥2-30-85 तस्य तद्वदनं श्यामं सुप्ताक्षं मुकुटं विना । न विभाति विपर्यस्तं विपलाशं यथाम्बुजम् ॥2-30-86 असंग्रामहतः कंसः स बाणैरपरिक्षतः । केशग्राहान्निरस्तासुर्वीरमार्गान्निराकृतः ॥2-30-87 तस्य देहे प्रकाशन्ते सहसा केशवार्पिताः । मांसच्छेदघनाः सर्वे नखाग्रा जीवितच्छिदः ॥2-30-88 तं हत्वा पुण्डरीकाक्षः प्रहर्षाद्द्विगुणप्रभः । ववन्दे वसुदेवस्य पादौ निहतकण्टकः ॥2-30-89 मातुश्च शिरसा पादौ निपीड्य यदुनन्दनः । सासिञ्चत्प्रस्रवोत्पीडैः कृष्णमानन्दनिःसृतैः ॥2-30-90 यादवांश्चैव तान्सर्वान्यथास्थानं यथावयः । पप्रच्छ कुशलं कृष्णो दीप्यमानः स्वतेजसा ॥20-30-91 बलदेवोऽपि धर्मात्मा कंसभ्रातरमूर्जितम् । बाहुभ्यामेव तरसा सुनामानमपोथयत् ॥20-30-92 तौ जितारी जितक्रोधौ चिरविप्रोषितौ व्रजे । स्वपितुर्भवनं वीरौ जग्मतुर्हृष्टमानसौ ॥ 2-30-93 इति श्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि कंसवधे त्रिंशोऽध्यायः