## Harivamsa Maha Puranam - Part 2 - Vishnu Parva Chapter 33 - Balarama and Krishna put under a Formal Tutor Itranslated by K S Ramachandran ramachandran_ksr@yahoo.ca, July 9, 2008 Note: Verse 30: samabhyavartata is grammatically correct, but metrically inappropriate. A timehonoured injunction is:Where there is a conflict between grammar and prosody, the former is given the go-by!## Further proof-read by Gilles Schaufelberger schaufel @ wanadoo.fr If you find any errors compared to Chitrashala Press edn, send corrections to A. Harindranath harindranath_a @ yahoo.com ---------------------------------------------------------------- atha त्रयस्त्रिंशोऽध्ययः रमकृष्णयोर्विद्यासंपादनम् वैशम्पायन उवाच स कृष्णस्तत्र बलवान्रौहिणेयेन संगतः । मथुरां यादवाकीर्णां पुरीं तां सुखमावसत् ॥2-33-1 प्राप्तयौवनदेहस्तु युक्तो राजश्रिया ज्वलन् । चचार मथुरां वीरः स रत्नाकरभूषणाम् ॥2-33-2 कस्यचित्त्वथ कालस्य सहितौ रामकेशवौ । गुरुं सान्दीपनिं काश्यमवन्तिपुरवासिनम् ॥2-33-3 धनुर्वेदचिकीर्षार्थमुभौ तावभिजग्मतुः । निवेद्य गोत्रं स्वाध्यायमाचारेणाभ्यलंकृतौ ॥2-33-4 शुश्रूषू निरहंकारावुभौ रामजनार्दनौ । प्रतिजग्राह तौ काश्यो विद्याः प्रादाच्च केवलाः ॥2-33-5 तौ च श्रुतिधरौ वीरौ यथावत्प्रतिपद्यताम् । अहोरात्रैश्चतुष्षष्ट्या साङ्गवेदमधीयताम् ॥2-33-6 चतुष्पादं धनुर्वेदं शस्त्रग्रामं ससंग्रहम् । अचिरेणैव कालेन गुरुस्तावभ्यशिक्षयत् ॥2-33-7 अतीवामानुषीं मेधां चिन्तयित्वा तयोर्गुरुः । मेने तावागतौ वीरौ देवौ चन्द्रदिवाकरौ ॥2-33-8 ददर्श च महात्मानावुभौ तावपि पर्वसु । पूजयन्तौ महादेवं साक्षाद्विष्णुं व्यवस्थितम् ॥2-33-9 गुरुं सान्दीपनिं कृष्णः कृतकृत्योऽभ्यभाषत । गुर्वर्थं किं ददानीति रामेण सह भारत ॥2-33-10 तयोः प्रभावं स ज्ञात्वा गुरुः प्रोवाच हृष्टवान् । पुत्रमिच्छाम्यहं दत्तं यो मृतो लवणाम्भसि ॥2-33-11 पुत्र एकोऽपि मे जातः स चापि तिमिना हतः । प्रभासे तीर्थयात्रायां तं मे त्वं पुनरानय ॥2-33-12 तथेत्येवाब्रवीत्कृष्णो रामस्यानुमते स्थितः । गत्वा समुद्रं तेजस्वी विवेशान्तर्जलं हरिः ॥2-33-13 समुद्रः प्राञ्जलिर्भूत्वा दर्शयामास स्वं तदा । तमाह कृष्णः क्वासौ भोः पुत्रः सान्दीपनेरिति ॥2-33-14 समुद्रः प्रत्युवाचेदं दैत्यः पञ्चजनो महान् । तिमिरूपेण तं बालं ग्रस्तवानिति माधव ॥2-33-15 उन्मथ्य सलिलादस्माद्ग्रस्तवानिति भारत । स पञ्चजनमासाद्य जघान पुरुषोत्तमः । न चाससाद तं बालं गुरुपुत्रं तदाच्युतः ॥2-33-16 स तु पञ्चजनं हत्वा शङ्खं लेभे जनार्दनः । यस्तु देवमनुष्येषु पाञ्चजन्य इति श्रुतः ॥2-33-17 ततो वैवस्वतपुरं जगाम पुरुषोत्तमः । ततो यमोऽभ्युपागम्य ववन्दे तं गदाधरम् ॥2-33-18 तमुवाचाथ वै कृष्णो गुरुपुत्रः प्रदीयताम् । तयोस्तत्र तदा युद्धमासीद्घोरतरं महत् ॥2-33-19 ततो वैवस्वतं घोरं निर्जित्य पुरुषोत्तमः । आससाद च तं बालं गुरुपुत्रं तदाच्युतः ॥2-33-20 आनिनाय गुरोः पुत्रं चिरं नष्टं यमक्षयात् । ततः सान्दीपनेः पुत्रः प्रभावादमितौजसः ॥2-33-21 दीर्घकालगतः प्रेतः पुनरासीच्छरीरवान् । तदशक्यमचिन्त्यं च दृष्ट्वा सुमहदद्भुतम् ॥2-33-22 सर्वेषामेव भूतानां विस्मयः समजायत । स गुरोः पुत्रमादाय पाञ्चजन्यं च माधवः । रत्नानि च महार्हाणि पुनरायाज्जगत्प्रभुः ॥2-33-23 राक्षसैस्तस्य रत्नानि महार्हाणि बहूनि च । आनाय्यावेदयामास गुरवे वासवानुजः ॥2-33-24 गदापरिघयुद्धेषु सर्वास्त्रेषु च तावुभौ । अचिरान्मुख्यतां प्राप्तौ सर्वलोके धनुर्भृताम् ॥2-33-25 ततः सान्दीपनेः पुत्रं तद्रूपवयसं तदा । प्रादात्कृष्णः प्रतीतात्मा सह रत्नैरुदारधीः ॥2-33-26 चिरनष्टेन पुत्रेण काश्यः सान्दीपनिस्तदा । समेत्य मुमुदे राजन्पूजयन्रामकेशवौ ॥2-33-27 कृतास्त्रौ तावुभौ वीरौ गुरुमामन्त्र्य सुव्रतौ । आयातौ मथुरां भूयो वसुदेवसुतावुभौ ॥2-33-28 ततः प्रत्युद्ययुः सर्वे यादवा यदुनन्दनौ । सबला हृष्टमनस उग्रसेनपुरोगमाः ॥2-33-29 श्रेण्यः प्रकृतयश्चैव मन्त्रिणः सपुरोहिताः । सबालवृद्धा सा चैव पुरी समभिवर्तत ॥2-33-30 नन्दितूर्याण्यवाद्यन्त तुष्टुवुश्च जनार्दनम् । रथ्याः पताकामालिन्यो भ्रजन्ते स्म समन्ततः ॥2-33-31 प्रहृष्टमुदितं सर्वमन्तःपुरमशोभत । गोविन्दागमनेऽत्यर्थं यथैवेन्द्रमहे तथा ॥2-33-32 मुदिताश्चाथ गायन्ति राजमार्गेषु गायकाः । तत्रासीत्प्रथिता गाथा यादवानां प्रियङ्कराः ॥2-33-33 गोविन्दरामौ संप्राप्तौ भ्रातरौ लोकविश्रुतौ । स्वे पुरे निर्भयाः सर्वे क्रीडध्वं सह बान्धवैः ॥2-33-34 न तत्र कश्चिद्दीनो वा मलिनो वा विचेतनः । मथुरायामभूद्राजन्गोविन्दे समुपस्थिते ॥2-33-35 वयांसि साधुवाक्यानि प्रहृष्टा गोहयद्विपाः । नरनारीगणाः सर्वे भेजिरे मनसः सुखम् ॥2-33-36 शिवाश्च वाताः प्रववुर्विरजस्का दिशो दश । दैवतानि च हृष्टानि सर्वेष्वायतनेषु च ॥2-33-37 यानि लिङ्गानि लोकस्य चासन्कृतयुगे पुरा । तानि सर्वाण्यदृश्यन्त पुरीं प्राप्ते जनार्दने ॥2-33-38 ततः काले शिवे पुण्ये स्यन्दनेनारिमर्दनः । हरियुक्तेन गोविन्दो विवेश मथुरां पुरीम् ॥2-33-39 विशन्तं मथुरां रम्यां तमुपेन्द्रमरिन्दमम् । अनुजग्मुर्यदुगणाः शक्रं देवगणा इव ॥2-33-40 वसुदेवस्य भवनं ततस्तौ यदुनन्दनौ । प्रविष्टौ हृष्टवदनौ चन्द्रादित्याविवाचलम् ॥2-33-41 परेण तेजसोपेतौ सुरेन्द्राविव रूपिणौ । तावायुधानि विन्यस्य गृहे स्वे स्वैरचारिणौ॥2-33-42 मुमुदाते यदुवरौ वसुदेवसुतावुभौ । उद्यानेषु विचित्रेषु फलपुष्पावनामिषु ॥2-33-43 चेरतुः सुमहात्मानौ यादवैः परिवारितौ । रैवतस्य समीपेषु सरित्सु विमलासु च ॥2-33-44 पद्मपत्रविवृद्धासु कारण्डवयुतासु च । एवं तावेकनिर्माणौ मथुरायां शुभाननौ । उग्रसेनानुगौ भूत्वा कञ्चित्कालं मुमोदतुः ॥2-33-45 इति श्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि रामकृष्णप्रत्यागमने त्रयस्त्रिंशोऽध्यायः