## Harivamsa Maha Puranam - Part 2 - Vishnu Parva
Chapter 33 - Balarama and Krishna put under a Formal Tutor
Itranslated by K S Ramachandran ramachandran_ksr@yahoo.ca,
July 9, 2008
Note: Verse 30: samabhyavartata is grammatically correct, but
metrically inappropriate. A timehonoured injunction is:Where there
is a conflict between grammar and prosody, the former is 
given the go-by!##

Further proof-read by Gilles Schaufelberger schaufel @ wanadoo.fr
If you find any errors compared to Chitrashala Press edn,
send corrections to A. Harindranath harindranath_a @ yahoo.com
----------------------------------------------------------------

               अथ त्रयस्त्रिंशोऽध्ययः
                       रमकृष्णयोर्विद्यासंपादनम्
                       
वैशम्पायन उवाच 

स कृष्णस्तत्र बलवान्रौहिणेयेन संगतः ।
मथुरां यादवाकीर्णां पुरीं तां सुखमावसत् ॥2-33-1
प्राप्तयौवनदेहस्तु युक्तो राजश्रिया ज्वलन् ।       
चचार मथुरां वीरः स रत्नाकरभूषणाम् ॥2-33-2
कस्यचित्त्वथ कालस्य सहितौ रामकेशवौ ।
 गुरुं सान्दीपनिं काश्यमवन्तिपुरवासिनम् ॥2-33-3
 धनुर्वेदचिकीर्षार्थमुभौ तावभिजग्मतुः ।
 निवेद्य गोत्रं स्वाध्यायमाचारेणाभ्यलंकृतौ ॥2-33-4
 शुश्रूषू निरहंकारावुभौ रामजनार्दनौ ।
 प्रतिजग्राह तौ काश्यो विद्याः प्रादाच्च केवलाः ॥2-33-5
 तौ च श्रुतिधरौ वीरौ यथावत्प्रतिपद्यताम् ।
 अहोरात्रैश्चतुष्षष्ट्या साङ्गवेदमधीयताम् ॥2-33-6
 चतुष्पादं धनुर्वेदं शस्त्रग्रामं ससंग्रहम् ।
 अचिरेणैव कालेन गुरुस्तावभ्यशिक्षयत् ॥2-33-7
 अतीवामानुषीं मेधां चिन्तयित्वा तयोर्गुरुः ।
 मेने तावागतौ वीरौ देवौ चन्द्रदिवाकरौ ॥2-33-8
 ददर्श च महात्मानावुभौ तावपि पर्वसु ।
 पूजयन्तौ महादेवं साक्षाद्विष्णुं व्यवस्थितम् ॥2-33-9
 गुरुं सान्दीपनिं कृष्णः कृतकृत्योऽभ्यभाषत ।
 गुर्वर्थं किं ददानीति रामेण सह भारत ॥2-33-10
 तयोः प्रभावं स ज्ञात्वा गुरुः प्रोवाच हृष्टवान् ।
 पुत्रमिच्छाम्यहं दत्तं यो मृतो लवणाम्भसि ॥2-33-11
 पुत्र एकोऽपि मे जातः स चापि  तिमिना हतः ।
 प्रभासे तीर्थयात्रायां तं मे त्वं पुनरानय ॥2-33-12
 तथेत्येवाब्रवीत्कृष्णो रामस्यानुमते स्थितः ।
 गत्वा समुद्रं तेजस्वी विवेशान्तर्जलं हरिः ॥2-33-13
 समुद्रः प्राञ्जलिर्भूत्वा दर्शयामास स्वं तदा ।
 तमाह कृष्णः क्वासौ भोः पुत्रः सान्दीपनेरिति ॥2-33-14
 समुद्रः प्रत्युवाचेदं दैत्यः पञ्चजनो महान् ।
 तिमिरूपेण तं बालं ग्रस्तवानिति माधव ॥2-33-15
 उन्मथ्य सलिलादस्माद्ग्रस्तवानिति भारत ।
 स पञ्चजनमासाद्य जघान पुरुषोत्तमः ।
 न चाससाद तं बालं गुरुपुत्रं तदाच्युतः ॥2-33-16
 स तु पञ्चजनं हत्वा शङ्खं लेभे जनार्दनः ।
 यस्तु देवमनुष्येषु पाञ्चजन्य इति श्रुतः ॥2-33-17
 ततो वैवस्वतपुरं जगाम पुरुषोत्तमः ।
 ततो यमोऽभ्युपागम्य ववन्दे तं गदाधरम् ॥2-33-18
 तमुवाचाथ वै कृष्णो गुरुपुत्रः प्रदीयताम् ।
 तयोस्तत्र तदा युद्धमासीद्घोरतरं महत् ॥2-33-19
 ततो वैवस्वतं घोरं निर्जित्य पुरुषोत्तमः ।
 आससाद च तं बालं गुरुपुत्रं तदाच्युतः ॥2-33-20
 आनिनाय गुरोः पुत्रं चिरं नष्टं यमक्षयात् ।
 ततः सान्दीपनेः पुत्रः प्रभावादमितौजसः ॥2-33-21
 दीर्घकालगतः प्रेतः पुनरासीच्छरीरवान् ।
 तदशक्यमचिन्त्यं च दृष्ट्वा सुमहदद्भुतम् ॥2-33-22
 सर्वेषामेव भूतानां विस्मयः समजायत ।
 स गुरोः पुत्रमादाय पाञ्चजन्यं च माधवः ।
 रत्नानि च महार्हाणि पुनरायाज्जगत्प्रभुः ॥2-33-23
 राक्षसैस्तस्य रत्नानि महार्हाणि बहूनि च ।
 आनाय्यावेदयामास गुरवे वासवानुजः ॥2-33-24
 गदापरिघयुद्धेषु सर्वास्त्रेषु च तावुभौ ।
 अचिरान्मुख्यतां प्राप्तौ सर्वलोके धनुर्भृताम् ॥2-33-25
 ततः सान्दीपनेः पुत्रं तद्रूपवयसं तदा ।
 प्रादात्कृष्णः प्रतीतात्मा सह रत्नैरुदारधीः ॥2-33-26
 चिरनष्टेन पुत्रेण काश्यः सान्दीपनिस्तदा ।
 समेत्य मुमुदे राजन्पूजयन्रामकेशवौ ॥2-33-27
 कृतास्त्रौ तावुभौ वीरौ गुरुमामन्त्र्य सुव्रतौ ।
 आयातौ मथुरां भूयो वसुदेवसुतावुभौ ॥2-33-28
 ततः प्रत्युद्ययुः सर्वे यादवा यदुनन्दनौ ।
 सबला हृष्टमनस उग्रसेनपुरोगमाः ॥2-33-29
 श्रेण्यः प्रकृतयश्चैव मन्त्रिणः सपुरोहिताः ।
 सबालवृद्धा सा चैव पुरी समभिवर्तत ॥2-33-30
 नन्दितूर्याण्यवाद्यन्त तुष्टुवुश्च जनार्दनम् ।
 रथ्याः पताकामालिन्यो भ्रजन्ते स्म समन्ततः ॥2-33-31
 प्रहृष्टमुदितं सर्वमन्तःपुरमशोभत ।
 गोविन्दागमनेऽत्यर्थं यथैवेन्द्रमहे तथा ॥2-33-32
 मुदिताश्चाथ गायन्ति राजमार्गेषु गायकाः ।
 तत्रासीत्प्रथिता गाथा यादवानां प्रियङ्कराः ॥2-33-33
 गोविन्दरामौ संप्राप्तौ भ्रातरौ लोकविश्रुतौ । 
 स्वे पुरे निर्भयाः सर्वे क्रीडध्वं सह बान्धवैः ॥2-33-34
 न तत्र कश्चिद्दीनो वा मलिनो वा विचेतनः ।
 मथुरायामभूद्राजन्गोविन्दे समुपस्थिते ॥2-33-35
 वयांसि साधुवाक्यानि प्रहृष्टा गोहयद्विपाः ।
 नरनारीगणाः सर्वे भेजिरे मनसः सुखम् ॥2-33-36
 शिवाश्च वाताः प्रववुर्विरजस्का दिशो दश ।
 दैवतानि च हृष्टानि सर्वेष्वायतनेषु च ॥2-33-37
 यानि लिङ्गानि लोकस्य चासन्कृतयुगे पुरा ।
 तानि सर्वाण्यदृश्यन्त पुरीं प्राप्ते जनार्दने ॥2-33-38
 ततः काले शिवे पुण्ये स्यन्दनेनारिमर्दनः ।
 हरियुक्तेन गोविन्दो विवेश मथुरां पुरीम् ॥2-33-39
 विशन्तं मथुरां रम्यां तमुपेन्द्रमरिन्दमम् ।
 अनुजग्मुर्यदुगणाः शक्रं देवगणा इव ॥2-33-40
 वसुदेवस्य भवनं ततस्तौ यदुनन्दनौ ।
 प्रविष्टौ हृष्टवदनौ चन्द्रादित्याविवाचलम् ॥2-33-41
 परेण तेजसोपेतौ सुरेन्द्राविव रूपिणौ ।
 तावायुधानि विन्यस्य गृहे स्वे स्वैरचारिणौ॥2-33-42
 मुमुदाते यदुवरौ वसुदेवसुतावुभौ ।
 उद्यानेषु विचित्रेषु फलपुष्पावनामिषु ॥2-33-43
 चेरतुः सुमहात्मानौ यादवैः परिवारितौ ।
 रैवतस्य समीपेषु सरित्सु विमलासु च ॥2-33-44
 पद्मपत्रविवृद्धासु कारण्डवयुतासु च ।
 एवं तावेकनिर्माणौ मथुरायां शुभाननौ ।
 उग्रसेनानुगौ भूत्वा कञ्चित्कालं मुमोदतुः ॥2-33-45
 
 इति श्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि
रामकृष्णप्रत्यागमने त्रयस्त्रिंशोऽध्यायः