##Harivamsha Maha Puranam - Part 2 - Vishnu Parva Chapter 34 - Siege of Mathura by Jarasandha Itranslated by K S Ramachandran ramachandran_ksr@yahoo.ca July 13, 2008## Further proof-read by Gilles Schaufelberger schaufel @ wanadoo.fr If you find any errors compared to Chitrashala Press edn, send corrections to A. Harindranath harindranath_a @ yahoo.com ---------------------------------------------------------------- atha चतुस्त्रिंशोऽध्यायः जरासंधेन मथुरोपरोधः वैशम्पायन उवाच स कृष्णस्तत्र सहितो रौहिणेयेन संगतः । मथुरां यादवाकीर्णां पुरीं तां सुखमावसत् |2-34-1 प्राप्तयौवनदेहस्तु युक्तो राजश्रिया विभुः । चचार मथुरां प्रीतः स वनाकरभूषणाम् ॥2-34-2 कस्यचित्त्वथ कालस्य राजा राजगृहेशवरः । शुश्राव निहतं कंसं दुहितृभ्यां महीपतिः ॥2-34-3 ततो नातिचिरात्कालाज्जरासंधः प्रतापवान् । आजगाम षडङ्गेन बलेन महता वृतः ॥2-34-4 जिघांसुर्हि यदून्क्रुद्धः कंसस्यापचितिं स्मरन् । अस्ति प्राप्तिश्च नाम्ना ते मागधस्य सुते नृप ॥2-34-5 जरासंधस्य कल्याण्यौ पीनश्रोणिपयोधरे । उभे कंसस्य ते भार्ये प्रादाद्बार्हद्रथो नृपः ॥2-34-6 स ताभ्यां मुमुदे राजा बद्ध्वा पितरमाहुकम् । समाश्रित्य जरासंधमनादृत्य च यादवान् । शूरसेनेश्वरो राज यथा ते बहुशः श्रुतः ॥2-34-7 ज्ञातिकार्यार्थसिद्ध्यर्थमुग्रसेनहिते रतः । वसुदेवोऽभवन्नित्यं कंसो न ममृषे च तम् ॥2-34-8 रामकृष्णौ समाश्रित्य हते कंसे दुरात्मनि । उग्रसेनोऽभवद्राजा भोजवृष्ण्यधकैर्वृतः ॥2-34-9 दुहितृभ्यां जरासंधः प्रियाभ्यां बलवान्नृपः । नोदितो वीरपत्नीभ्यामुपायान्मथुरां ततः ॥2-34-10 कृत्वा सर्वं समुद्योगं क्रोधादग्निसमो ज्वलन् । प्रतापावनता ये च जरासंधस्य पार्थिवाः ॥2-34-11 मित्राणि ज्ञातयश्चैव संयुक्ताः सुहृदस्तथा । तमेवानुनयुः सर्वे सैन्यैः समुदितैर्वृताः ॥2-34-12 महेष्वासा महावीर्या जरासंधप्रियैषिणः । कारूषो दन्तवक्त्रश्च चेदिराजश्च वीर्यवान् ॥2-34-13 कालिङ्गाधिपतिश्चैव पौण्ड्रश्च बलिनां वरः । साङ्कृतिः केशिकश्चैव भीष्मकश्च नराधिपः ॥2-34-14 पुत्रश्च भीमकस्यापि रुक्मी मुख्यो धनुर्भृताम् । वासुदेवार्जुनाभ्यां यः स्पर्धते स महाहवे ॥2-34-15 वेणुदारिः श्रुतर्वा च क्रथश्चैवांशुमानपि । अङ्गराजश्च बलवान्वङ्गानामधिपस्तथा ॥2-34-16 कौशल्यः काशिराजश्च दशार्णाधिपतिस्तथा । सुखेश्वरश्च विक्रान्तो विदेहाधिपतिस्तथा ॥2-34-17 मद्रराजश्च बलवांस्त्रिगर्तानामथेश्वरः । शाल्वराजश्च विक्रान्तो दरदश्च महाबलः ॥2-34-18 यवनाधिपतिश्चैव भगदत्तश्च वीर्यवान् । सौवीरराजः शैब्यश्च पाण्ड्यश्च बलिनां वरः ॥2-34-19 गान्धारराजः सुबलो नग्नजिच्च महाबलः । काश्मीरराजो गोनर्दो दरदाधिपतिर्नृपः । दुर्योधनादयश्चैव धार्तराष्ट्रा महाबलाः ॥2-34-20 एते चान्ये च राजानो बलवन्तो महारथाः । तमन्वयुर्जरासंधं विद्विषन्तो जनार्दनम् ॥2-34-21 ते शूरसेनानाविश्य प्रभूतयवसेन्धनान् । ऊषुः सम्रुध्य मथुरां पुरस्कृत्य बलं तदा ॥2-34-22 इति श्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि मथुरोपरोधे चतुस्त्रिंशोऽध्यायः