##Harivamsha Maha Puranam - Part 2 - Vishnu Parva
Chapter 34 - Siege of Mathura by Jarasandha
Itranslated by K S Ramachandran ramachandran_ksr@yahoo.ca July 13, 2008##

Further proof-read by Gilles Schaufelberger schaufel @ wanadoo.fr
If you find any errors compared to Chitrashala Press edn,
send corrections to A. Harindranath harindranath_a @ yahoo.com
----------------------------------------------------------------
    अथ चतुस्त्रिंशोऽध्यायः
   जरासंधेन मथुरोपरोधः

वैशम्पायन उवाच 

स कृष्णस्तत्र सहितो रौहिणेयेन संगतः  |
मथुरां यादवाकीर्णां पुरीं तां सुखमावसत् |2-34-1
प्राप्तयौवनदेहस्तु युक्तो राजश्रिया विभुः । 
चचार मथुरां प्रीतः स वनाकरभूषणाम् ॥2-34-2
कस्यचित्त्वथ कालस्य राजा राजगृहेशवरः ।
शुश्राव निहतं कंसं दुहितृभ्यां महीपतिः ॥2-34-3
ततो नातिचिरात्कालाज्जरासंधः प्रतापवान् ।
आजगाम षडङ्गेन बलेन महता वृतः ॥2-34-4
जिघांसुर्हि यदून्क्रुद्धः कंसस्यापचितिं स्मरन् ।
अस्ति प्राप्तिश्च नाम्ना ते मागधस्य सुते नृप ॥2-34-5  
जरासंधस्य कल्याण्यौ पीनश्रोणिपयोधरे ।
उभे कंसस्य ते भार्ये प्रादाद्बार्हद्रथो नृपः ॥2-34-6
स ताभ्यां मुमुदे राजा बद्ध्वा पितरमाहुकम् ।
समाश्रित्य जरासंधमनादृत्य च यादवान् ।
शूरसेनेश्वरो राज यथा ते बहुशः श्रुतः ॥2-34-7
ज्ञातिकार्यार्थसिद्ध्यर्थमुग्रसेनहिते रतः ।
वसुदेवोऽभवन्नित्यं कंसो न ममृषे च तम् ॥2-34-8
रामकृष्णौ समाश्रित्य हते कंसे दुरात्मनि ।
उग्रसेनोऽभवद्राजा भोजवृष्ण्यधकैर्वृतः ॥2-34-9
दुहितृभ्यां जरासंधः प्रियाभ्यां बलवान्नृपः ।
नोदितो वीरपत्नीभ्यामुपायान्मथुरां ततः ॥2-34-10
कृत्वा सर्वं समुद्योगं क्रोधादग्निसमो ज्वलन् ।
प्रतापावनता ये च जरासंधस्य पार्थिवाः ॥2-34-11
मित्राणि ज्ञातयश्चैव संयुक्ताः सुहृदस्तथा ।
तमेवानुनयुः सर्वे सैन्यैः समुदितैर्वृताः ॥2-34-12
महेष्वासा महावीर्या जरासंधप्रियैषिणः ।
कारूषो दन्तवक्त्रश्च चेदिराजश्च वीर्यवान् ॥2-34-13
कालिङ्गाधिपतिश्चैव पौण्ड्रश्च बलिनां वरः ।
साङ्कृतिः केशिकश्चैव भीष्मकश्च नराधिपः ॥2-34-14
पुत्रश्च भीमकस्यापि रुक्मी मुख्यो धनुर्भृताम् ।
वासुदेवार्जुनाभ्यां यः स्पर्धते स महाहवे ॥2-34-15
वेणुदारिः श्रुतर्वा च क्रथश्चैवांशुमानपि ।
अङ्गराजश्च बलवान्वङ्गानामधिपस्तथा ॥2-34-16
कौशल्यः काशिराजश्च दशार्णाधिपतिस्तथा ।
सुखेश्वरश्च विक्रान्तो विदेहाधिपतिस्तथा ॥2-34-17
मद्रराजश्च बलवांस्त्रिगर्तानामथेश्वरः ।
शाल्वराजश्च विक्रान्तो दरदश्च महाबलः ॥2-34-18
यवनाधिपतिश्चैव भगदत्तश्च वीर्यवान् ।
सौवीरराजः शैब्यश्च पाण्ड्यश्च बलिनां वरः ॥2-34-19
गान्धारराजः सुबलो नग्नजिच्च महाबलः ।
काश्मीरराजो गोनर्दो दरदाधिपतिर्नृपः ।
दुर्योधनादयश्चैव धार्तराष्ट्रा महाबलाः ॥2-34-20 
एते चान्ये च राजानो बलवन्तो महारथाः ।
तमन्वयुर्जरासंधं विद्विषन्तो जनार्दनम् ॥2-34-21
ते शूरसेनानाविश्य प्रभूतयवसेन्धनान् ।
ऊषुः सम्रुध्य मथुरां पुरस्कृत्य बलं तदा ॥2-34-22

इति श्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि 
मथुरोपरोधे चतुस्त्रिंशोऽध्यायः