## Harivamsa Maha Puranam - Part 2 - Vishnu Parva Chapter 35 - the Yadava-Magadha Battle Itranslated by K S Ramachandran ramachandran_ksr@yahoo.ca, July 20, 2008## Further proof-read by Gilles Schaufelberger schaufel @ wanadoo.fr If you find any errors compared to Chitrashala Press edn, send corrections to A. Harindranath harindranath_a @ yahoo.com ---------------------------------------------------------------- atha पञ्चत्रिंशोऽध्यायः यादवमागधयुद्धम् वैशम्पायन उवाच मथुरोपवने गत्वा निविष्टाम्स्तान्नराधिपान् । अपश्यन्वृष्णयः सर्वे पुरस्कृत्य जनार्दनम् ॥2-35-1 ततो हृष्टमनाः कृष्णो रामं वचनमब्रवीत् । त्वरते खलु कार्यार्थो देवतानां न संशयः ॥2-35-2 यथायं संनिकृष्टो हि जरासंधो नराधिपः । लक्ष्यन्ते हि ध्वजाग्राणि रथानां वातरंहसाम् ॥2-35-3 एतानि शशिकल्पानि नृपाणां विजिगीषताम् । छत्राण्यार्य विराजन्ते प्रोच्छ्रितानि सितानि च ॥2-35-4 अहो नृपरथोदग्रा विमलाश्छत्रपङ्क्तयः । अभिवर्तन्ति नः शुभ्रा यथा खे हंसपङ्क्तयः ॥2-35-5 काले खलु नृपः प्राप्तो जरासंधो महीपतिः । आवयोर्युद्धनिकषः प्रथमः समरातिथिः ॥2-35-6 आर्य तिष्ठाव सहितावनुप्राप्ते महीपतौ । युद्धारंभः प्रयोक्तव्यो बलं तावद्विमृश्यताम् ॥2-35-7 एवमुक्त्वा ततः कृष्णः स्वस्थः संग्रामलालसः । जरासंधबलं प्रेप्सुश्चकार बलदर्शनम् ॥2-35-8 वीक्षमाणश्च तान्सर्वान्नृपान्यदुवरोऽव्ययः । आत्मनैवात्मनो वाक्यमुवाच हृदि मन्त्रवित् ॥2-35-9 इमे ते पृथिवीपालाः पार्थिवे वर्त्मनि स्थिताः । ये विनाशं गमिष्यन्ति शास्त्रदृष्टेन कर्मणा ॥2-35-10 प्रोक्षितान्खल्विमान्मन्ये मृत्युना नृपपुङ्गवान् । स्वर्गगामीनि चाप्येषां वपूंषि प्रचकाशिरे ॥2-35-11 स्थाने भारपरिश्रान्ता वसुधेयं दिवं गता । एषां नृपाणां मुख्यानां बलौघैरभिपीडिता ॥2-35-12 मही निरन्तरा चेयं बलराष्ट्राभिसंवृता । स्वल्पेन खलु कालेन विविव्क्तं पृथिवीतलम् ॥2-35-13 भविष्यति नरेन्द्रौघैः शतशो विनिपातितैः । वैशम्पायन उवाच जरासंधस्ततः क्रुद्धः प्रभुः सर्वमहीक्षिताम् ॥2-35-14 नराधिपसहस्रौघैरनुयातो महाद्युतिः । व्यायतोदग्रतुरगैः सुयानैः सुसमाहितैः ॥2-35-15 रथैः सांग्रामिकैर्युक्तैरसङ्गगतिभिः क्वचित् । हेमकक्षैर्महाघण्टैर्वारणाइर्वारिदोपमैः ॥2-35-16 महामात्रोत्तमारूढैः कल्पितै रणकोविदैः । स्वारूढैः सादिभिर्युक्तैः प्रेंखमाणैः प्रवल्गितैः ॥2-35-17 वाजिभिर्मेघसङ्काशैः प्लवद्भिरिव पत्तिभिः । खड्गचर्मधरोदग्रैः पत्तिभिर्बलिनां वरैः ॥2-35-18 सहस्रसङ्ख्यासंयुक्तैरुत्पतद्भिरिवोरगैः । एवं चतुर्विधैः सैन्यैः कंपमानैरिवाम्बुदैः ॥2-35-19 नृपः प्रयातो बलवाञ्जरासंधो धृतव्रतः । स रथैर्मेघनिर्घोषैर्गजैश्च मदसंयुतैः ॥2-35-20 हेषमाणैश्च तुरगैः क्ष्वेडमानैश्च पत्तिभिः । नादयानो दिशः सर्वास्तस्याः पुर्या वनानि च ॥2-35-21 स राजा सागराकारः ससैन्यः प्रत्यदृश्यत । तद्बलं पृथिवीशानां हृष्टयोधजनाकुलम् ॥2-35-22 क्ष्वेडितास्फोटितरवं मेघसैन्यमिवाबभौ । रथैः पवनसंपातैर्गजैश्च जलदोपमैः । तुरगैश्च जवोपेतैः पत्तिभिः खगमोपमैः ॥2-35-23 विमिश्रं सर्वतो भाति मत्तद्विपसमाकुलम् । घर्मान्ते सागरगतं यथाभ्रपटलं तथा ॥2-35-24 सबलास्ते महीपाला जरासंधपुरोगमाः । परिवार्य पुरीं सर्वे निवेशायोपचक्रिरे ॥2-35-25 बभौ तस्य निविष्टस्य फलश्रीः शिबिरस्य वै । शुक्लपर्यन्तपूर्णास्य यथा रूपं महोदधेः ॥2-35-26 वीतरात्रे ततः काले समुत्तस्थुर्महीक्षितः । आरोहणार्थं पुर्यास्ते समीयुर्युद्धलालसाः ॥2-35-27 समवायीकृताः सर्वे यमुनामनु ते नृपाः । निविष्टा मन्त्रयामासुर्युद्धकालकुतूहलाः ॥2-35-28 तेशाम् सुतुमुलः शब्दः शुश्रुवे पृथिवीक्षिताम् । युगान्ते भिद्यमानानां सागराणामिव स्वनः ॥2-35-29 तेषां सकञ्चुकोष्णीषाः स्थविरा वेत्रपाणयः । चेरुर्मा शब्द इत्येवं वदन्तो राजशासनात् ॥2-35-30 तस्य रूपं बलस्यासीन्निःशब्दस्तिमितस्य वै । लीनमीनग्रहस्येव निःशब्दस्य यथोदधेः ॥2-35-31 निःशब्दस्तिमिते तस्मिन्योगादिव महार्णवे । जरासंधो बृहद्वाक्यं बृहस्पतिरिवाददे ॥2-35-32 शीघ्रं समभिवर्तन्तां बलानि पृथिवीक्षिताम् । सर्वतो नगरी चेयं जनौघैः परिवार्यताम् ॥2-35-33 अश्मयन्त्राणि युज्यन्तां क्षेपणीयाश्च मुद्गराः । कार्या भूमिः समा सर्वा जलौघैश्च परिप्लुता । ऊर्ध्वं चापा निवाह्यन्तां प्रासा वै तोमरास्तथा ॥2-35-34 दार्यतां चैव Ta~NKAdyaiH खनित्रैश्च पुरी द्रुतम् । नृपाश्च युद्धमार्गज्ञा विन्यस्यन्तामदूरतः ॥2-35-35 अद्यप्रभृति सैन्यैर्मे पुरीरोधः प्रवर्त्यताम् । यावदेतौ रणे गोपौ वसुदेवसुतावुभौ ॥ 2-35-36 सङ्कर्षणं च कृष्णं च घातयामि शितैः शरैः । आकाशमपि बाणौघैर्निःसंपातं यथा भवेत् ॥2-35-37 मयानुशिष्टास्तिष्ठन्तु पुरीभूमिषु भूमिपाः । तेषु तेष्ववकाशेषु शीघ्रमारुह्यतां पुरी ॥2-35-38 मद्रः कलिङ्गाधिपतिश्चेकितानः सबाह्लिकः । काश्मीरराजो गोनर्दः करूषाधिपतिस्तथा ॥2-35-39 द्रुमः किंपुरुषश्चैव पार्वतीयो ह्यनामयः । नगर्याः पश्चिमं द्वारं शीघ्रमारोधयन्त्विति ॥2-35-40 पौरवो वैणुदारिश्च वैदर्भः सोमकस्तथा रुक्मी च भोजाधिपतिः सूर्याक्षश्च समालवः ॥2-35-41 विन्दानुविन्दावावन्त्यौ दन्तवक्त्रश्च वीर्यवान् । चागलिः पुरमित्रश्च विराटश्च महीपतिः ॥2-35-42 कौरव्यो मालवश्चैव शतधन्वा विदूरतः । भूरिश्रवास्त्रिगर्तश्च बाणः पञ्चनदस्तथा ॥2-35-43 उत्तरं नगरद्वारमेते दुर्गसहा नृपाः । आरुह्य चाभिमर्दन्तां वज्रप्रतिमगौरवाः ॥ 2-35-44 उलूकः कैतवश्चैव वीरश्चांशुमतः सुतः । एकलव्यो बृहत्क्षत्रः क्षत्रधर्मा जयद्रथः ॥2-35-45 उत्तमौजाश्च शल्यश्च कौरवाः कैकयास्तथा । वैदिशो वामदेवश्च साङ्कृतिश्च सिनीपतिः ॥2-35-46 पूर्वं नगरनिर्व्यूहमेतेष्वायत्तमस्तु नः । दारयन्तो विधावन्तु वाता इव बलाहकान् ॥2-35-47 अहं च दरदश्चैव चेदिराजश्च वीर्यवान् । दक्षिणं नगरद्वारं पालयामः सुदंशिताः ॥2-35-48 एवमेषा पुरी क्षिप्रं समन्ताद्वेष्टिता बलैः । वज्रावपातविषमं प्राप्नोतु तुमुलं भयम् ॥2-35-49 गदिनो ये गदाभिस्ते परिघैः परिघायुधाः । अपरे विविधैः शस्त्रैर्दारयन्तु पुरीमिमाम् ॥2-35-50 अद्यैव नगरी ह्येषा विषमोच्चयसङ्कटा । कार्या भूमिसमा सर्वा भवद्भिर्वसुधाधिपैः ॥2-35-51 चतुरङ्गबलैर्व्यूह्य जरासंधो व्यवस्थितः । अथाभ्ययाद्यदून्क्रुद्धैः सह सर्वैर्नराधिपैः ॥2-35-52 प्रतिजग्मुर्दशार्हास्तं व्यूढानीकाः प्रहारिणः । तद्युद्धमभवद्घोरं तेषां देवासुरोपमम् । अल्पानां बहुभिः सार्धं व्यतिषक्तरथद्विपम् ॥2-34-53 नगरान्निस्सृतौ दृष्ट्वा वसुदेवसुतावुभौ । क्षुभितं नृवरानीकं त्रस्तसंमूढवाहनम् ॥2-35-54 रथस्थौ दंशितौ चैव चेरतुस्तत्र यादवौ । मकराविव संरब्धौ समुद्रक्षोभणावुभौ ॥2-35-55 तयोः प्रयुध्यतोः सङ्ख्ये मतिरासीन्महात्मनोः । आयुधानां पुराणानामादानकृतलक्षणा ॥2-35-56 ततः खान्निपतन्ति स्म दिव्यान्याहवसंप्लवे । लेलिहानानि दीप्तानि महान्ति सुदृढानि च ॥2-35-57 क्रव्यादैरनुयातानि मूर्तिमन्ति बृहन्ति च । तृषितान्याहवे भोक्तुं नृपमांसानि वै भृशम् ॥2-35-58 दिव्यस्रग्धामधारीणि त्रासयन्ति च खेचरान् । प्रभया भासमानानि पतमानानि चाम्बरात् ॥2-35-59 हलम् संवर्तकं नाम सौनन्दं मुसलं तथा । धनुषां प्रवरं शार्ङ्गं गदा कौमोदकी तथा ॥2-35-60 चत्वार्येतानि तेजांसि विष्णुप्रहरणानि च । ताभ्यां समवतीर्णानि यादवाभ्यां महामृधे ॥2-35-61 जग्राह प्रथमं रामो ललामप्रतिमं हलम् । सर्पन्तमिव सर्पेन्द्रं दिव्यमालाकुलं मृधे ॥2-35-62 सौनन्दं च ततः श्रीमान्निरानन्दकरं द्विषाम् । सव्येन सात्वतां श्रेष्ठो जग्राह मुसलोत्तमम् ॥2-35-63 दर्शनीयं च लोकेषु धनुर्जलदनिःस्वनम् । नाम्ना शार्ङ्गमिति ख्यातं कृष्णो जग्राह वीर्यवान् ॥2-35-64 देवैर्निगदितार्थस्य गदा तस्यापरे करे । निक्षिप्ता कुमुदाक्षस्य नाम्ना कौमोदकीति सा ॥2-35-65 तौ सप्रहरणौ वीरौ साक्षाद्विष्णुतनूपमौ । समरे रामगोविन्दौ रिपूंस्तान्प्रत्ययुद्ध्यताम् ॥2-35-66 सायुधप्रग्रहौ वीरौ तावन्योन्याश्रयावुभौ । पूर्वजानुजसंज्ञौ तौ रामगोविन्दलक्षणौ ॥2-35-67 द्विषत्सु प्रतिकुर्वाणौ पराक्रान्तौ यथेश्वरौ । विचेरतुर्यथा देवौ वसुदेवसुतावुभौ ॥2-35-68 हलमुद्यम्य रामस्तु सर्पेन्द्रमिव कोपितः । चचार समरे वीरो विद्विषामन्तको यथा ॥2-35-69 विकर्षन्रथवृंदानि क्षत्रियाणां महात्मनाम् । चकार रोषं सफलं नागेषु च हयेषु च ॥2-35-70 कुन्जराँल्लांगलक्षिप्तान्मुसलाक्षेपताडितान् । रामो विराजन्समरे निर्ममन्थ यथाचलान् ॥2-35-71 ते वध्यमाना रामेण रने क्षत्रियपुंगवाः । जरासन्ंधान्तिकं भीताः समरात्प्रतिजग्मिरे ॥2-35-72 तानुवाच जरासंधः क्षत्रधर्मे व्यवस्थितः । धिगेतां क्षत्रवृत्तिं वः समरे कातरात्मनाम् ॥2-35-73 परावृत्तस्य समरे विरथस्य पलायतः । भ्रूणहत्यामिवासह्यां प्रवदन्ति मनीषिणः ॥2-35-74 भीताः कस्मान्निवर्तध्वं धिगेतां क्षत्रवृत्तिताम् । क्षिप्रं सर्वे निवर्तध्वं मम वाक्येन चोदिताः ॥2-35-75 अथ वा तिष्ठत रथैः प्रेक्षकाः समवस्थिताः । यावदेतौ रणे गोपौ प्रेषयामि यमक्षयम् ॥2-35-76 ततस्ते क्षत्रियाः सर्वे जरासंधेन नोदिताः । सृजन्तः शरजालानि हृष्टा योद्धुं व्यवस्थिताः ॥2-35-77 ते हयैः काञ्चनापीडइ रथैश्चांबुदनादिभिः । नादैश्चाम्बुदसंङ्काशैर्महामात्रप्रचोदितैः ॥2-35-78 सतनुत्राः सनिस्त्रिंशाः सपताकायुधध्वजाः । स्वारोपितधनुष्मन्तः सतूणीराः सतोमराः ॥2-35-79 सच्छत्राः सादिनश्चैव चारुचामरवीजिताः । रने तेऽधिगता रेजुः स्यन्दनस्था महीक्षितः ॥2-35-80 ते युद्धरागा रथिनो व्यागाहन्त युधां वराः । गदाभिश्चैव गुर्वीभिः क्षेपणीयैश्च मुद्गरैः ॥2-35-81 एतस्मिन्नन्तरे तत्र देवानां नन्दिवर्धनः । सुपर्णध्वजमास्थाय कृष्णस्तु रथमुत्तमम् ॥2-35-82 समभ्ययाज्जरासंधं शरैर्विव्याध चाष्टभिः । सारथिं चास्य विव्याध पञ्चभिर्निशितैः शरैः ॥2-35-83 जघान तुरगांश्चाजौ यतमानस्य वीर्यवान् । तं कृच्छ्रगतमाज्ञाय चित्रसेनो महारथः ॥2-35-84 सेनानीः कैशिकश्चैव कृष्णं विविधतुः शरैः । त्रिभिर्विव्याध संसक्तं बलदेवं च कैशिकः ॥2-35-85 बलदेवो धनुश्चास्य भल्लेनाजौ द्विधाकरोत् । जवेनाभ्यर्दयच्चापि तानरीञ्छरवृष्टिभिः ॥2-35-86 बहुभिर्बहुधा वीरान्समन्तात्स्वर्णभूषणैः । तं चित्रसेनः संरब्धो विव्याध नवभिः शरैः ॥2-35-87 कैशिकः पञ्चभिश्चापि जरासंधश्च सप्तभिः । त्रिभिस्त्रिभिश्च नराचैस्तान्बिभेद जनार्दनः ॥2-35-88 पञ्चभिः पञ्चभिश्चैव बलदेवः शितैः शरैः । रथं चैवास्य चिच्छेद चित्रसेनस्य वीर्यवान् । बलदेवो धनुश्चास्य भल्लेनाजौ द्विधाकरोत् ॥2-35-89 स च्छिन्नधन्वा विरथो गदामादाय वीर्यवान् । अभ्यधावत्सुसंरब्धो जिघांसुर्मुसलायुधम् ॥2-35-90 सिसृक्षतस्तु नाराचांश्चित्रसेनवधैषिणः । धनुश्चिच्छेद रामस्य जरासंधो महाबलः ॥2-35-91 गदया च जघानाश्वान्क्रोधात्स मगधेश्वरः । रामं चाभ्यद्रवद्वीरो जरासंधो महाबलः ॥2-35-92 आदाय मुसलं रामो जरासंधमुपाद्रवत् । तयोस्तद्युद्धमभवत्परस्परवधैषिणोः ॥2-35-93 चित्रसेनस्तु संसक्तं दृष्ट्वा रामेण मागधम् । रथमन्यं समारुह्य जरासंधमवारयत् ॥2-35-94 ततो बलेन महता गजानीकेन चाप्यथ । उभयोरन्तरे ताभ्यां सङ्कुलं समपद्यत ॥2-35-95 ततः सैन्येन महता जरासंधोऽभिसंवृतः । रामकृष्णाग्रगान्भोजानाससाद महाबलः ॥2-35-96 तत्र प्रक्षुभितस्येव सागरस्य महास्वनः । प्रादुर्बभूव तुमुलः सेनयोरुभयोरपि ॥22-35-97 वेणुभेरीमृदङ्गानां शङ्खानां च सहस्रशः । उभयोः सेनयो राजन्प्रादुरासीन्महास्वनः ॥2-35-98 क्ष्वेडीतास्फोटितोत्क्रुष्टैस्तुमुलः सर्वतोऽभवत् । उत्पपात रजश्चापि खुरनेमिसमुद्धतम् ॥2-35-99 समुद्यतमहाशस्त्राः प्रगृहीतशरासनाः । अन्योन्यमभिगर्जन्तः शूरास्तत्रावतस्थिरे ॥2-35-100 रथिनः सादिनश्चैव पत्तयश्च सह्स्रशः । गजाश्चातिबलास्तत्र समुत्पेतुः समन्ततः ॥2-35-101 स सन्निपातस्तुमुलस्त्यक्त्वा प्राणानवर्तत । वृष्णिभिः सह योधानां जरासंधस्य दारुणः ॥2-35-102 ततः शिनिरनाधृष्टिर्बभ्रुर्विपृथुराहुकः । बलदेवं पुरस्कृत्य सैन्यस्यार्द्धेन दंशिताः ॥2-35-103 दक्षिणं पक्षमासेदुः शत्रुसैन्यस्य भारत । पालितं चेदिराजेन जरासंधेन वा विभो ॥2-35-104 उदीच्यैश्च महावीर्यैः शल्यशाल्वादिभिर्नृपैः । सृजन्तः शरवर्षाणि समभित्यक्तजीविताः ॥2-35-105 अवगाहः पृथुः कङ्कः शतद्युम्नो विदूरथः । हृषीकेशं पुरस्कृत्य सैन्यस्यार्द्धेन दम्शिताः ॥2-35-106 भीष्मकेणाभिगुप्तश्च रुक्मिणा च महात्मना । देवकेनापि राजेन्द्र तथा मद्रेश्वरेण च ॥2-35-107 प्राच्यैश्च दाक्षिणात्यैश्च गुप्तवीर्यबलान्वितैः । तेषां च युद्धमभवत्समभित्यक्तजीवितम् । शक्त्यृष्टिप्रासबानौघान्सृजतामशनिस्वनान् ॥2-35-108 सात्यकिश्चित्रकः श्यामो युयुधानश्च वीर्यवान् । राजाधिदेवो मृदुरः श्वफल्कश्च महारथः ॥2-35-109 सत्राजिच्च प्रसेनश्च बलेन महता वृताः । व्यूहस्य पक्षं ते सर्वे प्रतीयुर्द्विषतां मृधे ॥2-35-110 व्यूहस्यार्द्धं समासेदुर्मृदुरेणाभिरक्षितम् । राजभिश्चापि बहुभिर्वैणुदारिमुखैः सह ॥2-35-111 इति श्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि मथुरोपरोधे युद्धवर्णने पञ्चत्रिंशोऽध्यायः