## Harivamsa Maha Puranam - Part 2 - Vishnu Parva
Chapter 35 - the Yadava-Magadha Battle
Itranslated by K S Ramachandran ramachandran_ksr@yahoo.ca,
July 20, 2008##

Further proof-read by Gilles Schaufelberger schaufel @ wanadoo.fr
If you find any errors compared to Chitrashala Press edn,
send corrections to A. Harindranath harindranath_a @ yahoo.com
----------------------------------------------------------------
       अथ पञ्चत्रिंशोऽध्यायः 
         यादवमागधयुद्धम्

वैशम्पायन उवाच 
मथुरोपवने गत्वा निविष्टाम्स्तान्नराधिपान् ।
अपश्यन्वृष्णयः सर्वे पुरस्कृत्य जनार्दनम् ॥2-35-1
ततो हृष्टमनाः कृष्णो रामं वचनमब्रवीत् ।
त्वरते खलु कार्यार्थो देवतानां न संशयः ॥2-35-2
यथायं संनिकृष्टो हि जरासंधो नराधिपः । 
लक्ष्यन्ते हि ध्वजाग्राणि रथानां वातरंहसाम् ॥2-35-3
एतानि शशिकल्पानि नृपाणां विजिगीषताम् ।
छत्राण्यार्य विराजन्ते प्रोच्छ्रितानि सितानि च ॥2-35-4
अहो नृपरथोदग्रा विमलाश्छत्रपङ्क्तयः ।
अभिवर्तन्ति नः शुभ्रा यथा खे हंसपङ्क्तयः ॥2-35-5
काले खलु नृपः प्राप्तो जरासंधो महीपतिः । 
आवयोर्युद्धनिकषः प्रथमः समरातिथिः ॥2-35-6
आर्य तिष्ठाव सहितावनुप्राप्ते महीपतौ ।
युद्धारंभः प्रयोक्तव्यो बलं तावद्विमृश्यताम् ॥2-35-7
एवमुक्त्वा ततः कृष्णः स्वस्थः संग्रामलालसः ।
जरासंधबलं प्रेप्सुश्चकार बलदर्शनम् ॥2-35-8
वीक्षमाणश्च तान्सर्वान्नृपान्यदुवरोऽव्ययः ।
आत्मनैवात्मनो वाक्यमुवाच हृदि मन्त्रवित् ॥2-35-9
इमे ते पृथिवीपालाः पार्थिवे वर्त्मनि स्थिताः ।
ये विनाशं गमिष्यन्ति शास्त्रदृष्टेन कर्मणा ॥2-35-10
प्रोक्षितान्खल्विमान्मन्ये मृत्युना नृपपुङ्गवान् ।
स्वर्गगामीनि चाप्येषां वपूंषि प्रचकाशिरे ॥2-35-11
स्थाने भारपरिश्रान्ता वसुधेयं दिवं गता ।
एषां नृपाणां मुख्यानां बलौघैरभिपीडिता ॥2-35-12
मही निरन्तरा चेयं बलराष्ट्राभिसंवृता ।
स्वल्पेन खलु कालेन विविव्क्तं पृथिवीतलम् ॥2-35-13
भविष्यति नरेन्द्रौघैः शतशो विनिपातितैः ।

वैशम्पायन उवाच 
जरासंधस्ततः क्रुद्धः प्रभुः सर्वमहीक्षिताम् ॥2-35-14
नराधिपसहस्रौघैरनुयातो महाद्युतिः ।
व्यायतोदग्रतुरगैः सुयानैः सुसमाहितैः ॥2-35-15
रथैः सांग्रामिकैर्युक्तैरसङ्गगतिभिः क्वचित् ।
हेमकक्षैर्महाघण्टैर्वारणाइर्वारिदोपमैः ॥2-35-16
महामात्रोत्तमारूढैः कल्पितै रणकोविदैः ।
स्वारूढैः सादिभिर्युक्तैः प्रेंखमाणैः प्रवल्गितैः ॥2-35-17
वाजिभिर्मेघसङ्काशैः प्लवद्भिरिव पत्तिभिः ।
खड्गचर्मधरोदग्रैः पत्तिभिर्बलिनां वरैः ॥2-35-18
सहस्रसङ्ख्यासंयुक्तैरुत्पतद्भिरिवोरगैः ।
एवं चतुर्विधैः सैन्यैः कंपमानैरिवाम्बुदैः ॥2-35-19
नृपः प्रयातो बलवाञ्जरासंधो धृतव्रतः ।
स रथैर्मेघनिर्घोषैर्गजैश्च मदसंयुतैः ॥2-35-20
हेषमाणैश्च तुरगैः क्ष्वेडमानैश्च पत्तिभिः ।
नादयानो दिशः सर्वास्तस्याः पुर्या वनानि च ॥2-35-21
स राजा सागराकारः ससैन्यः प्रत्यदृश्यत ।
तद्बलं पृथिवीशानां हृष्टयोधजनाकुलम् ॥2-35-22 
क्ष्वेडितास्फोटितरवं मेघसैन्यमिवाबभौ ।
रथैः पवनसंपातैर्गजैश्च जलदोपमैः ।
तुरगैश्च जवोपेतैः पत्तिभिः खगमोपमैः ॥2-35-23
विमिश्रं सर्वतो भाति मत्तद्विपसमाकुलम् ।
घर्मान्ते सागरगतं यथाभ्रपटलं तथा ॥2-35-24
सबलास्ते महीपाला जरासंधपुरोगमाः ।
परिवार्य पुरीं सर्वे निवेशायोपचक्रिरे ॥2-35-25
बभौ तस्य निविष्टस्य फलश्रीः शिबिरस्य वै ।
शुक्लपर्यन्तपूर्णास्य यथा रूपं महोदधेः ॥2-35-26
वीतरात्रे ततः काले समुत्तस्थुर्महीक्षितः ।
आरोहणार्थं पुर्यास्ते  समीयुर्युद्धलालसाः ॥2-35-27
समवायीकृताः सर्वे यमुनामनु ते नृपाः ।
निविष्टा मन्त्रयामासुर्युद्धकालकुतूहलाः ॥2-35-28
तेशाम् सुतुमुलः शब्दः शुश्रुवे पृथिवीक्षिताम् ।
युगान्ते भिद्यमानानां सागराणामिव स्वनः  ॥2-35-29
तेषां सकञ्चुकोष्णीषाः स्थविरा वेत्रपाणयः ।
चेरुर्मा शब्द इत्येवं वदन्तो राजशासनात् ॥2-35-30
तस्य रूपं बलस्यासीन्निःशब्दस्तिमितस्य वै ।
लीनमीनग्रहस्येव निःशब्दस्य यथोदधेः ॥2-35-31
निःशब्दस्तिमिते तस्मिन्योगादिव महार्णवे ।
जरासंधो बृहद्वाक्यं बृहस्पतिरिवाददे ॥2-35-32
शीघ्रं समभिवर्तन्तां बलानि पृथिवीक्षिताम् ।
सर्वतो नगरी चेयं जनौघैः परिवार्यताम् ॥2-35-33
अश्मयन्त्राणि युज्यन्तां क्षेपणीयाश्च मुद्गराः ।
कार्या भूमिः समा सर्वा जलौघैश्च परिप्लुता ।
ऊर्ध्वं चापा निवाह्यन्तां प्रासा वै तोमरास्तथा ॥2-35-34
दार्यतां चैव Ta~NKAdyaiH खनित्रैश्च पुरी द्रुतम् ।
नृपाश्च युद्धमार्गज्ञा विन्यस्यन्तामदूरतः ॥2-35-35
अद्यप्रभृति सैन्यैर्मे पुरीरोधः प्रवर्त्यताम् ।
यावदेतौ रणे गोपौ वसुदेवसुतावुभौ ॥ 2-35-36
सङ्कर्षणं च कृष्णं च घातयामि शितैः शरैः ।
आकाशमपि बाणौघैर्निःसंपातं यथा भवेत् ॥2-35-37
मयानुशिष्टास्तिष्ठन्तु पुरीभूमिषु भूमिपाः ।
तेषु तेष्ववकाशेषु शीघ्रमारुह्यतां पुरी ॥2-35-38
मद्रः कलिङ्गाधिपतिश्चेकितानः सबाह्लिकः ।
काश्मीरराजो गोनर्दः करूषाधिपतिस्तथा ॥2-35-39
द्रुमः किंपुरुषश्चैव पार्वतीयो ह्यनामयः ।
नगर्याः पश्चिमं द्वारं शीघ्रमारोधयन्त्विति ॥2-35-40
पौरवो वैणुदारिश्च वैदर्भः सोमकस्तथा 
रुक्मी च भोजाधिपतिः सूर्याक्षश्च समालवः ॥2-35-41
विन्दानुविन्दावावन्त्यौ दन्तवक्त्रश्च वीर्यवान् ।
चागलिः पुरमित्रश्च विराटश्च महीपतिः ॥2-35-42        
कौरव्यो मालवश्चैव शतधन्वा विदूरतः ।
भूरिश्रवास्त्रिगर्तश्च बाणः पञ्चनदस्तथा ॥2-35-43
उत्तरं नगरद्वारमेते दुर्गसहा नृपाः ।
आरुह्य चाभिमर्दन्तां वज्रप्रतिमगौरवाः ॥ 2-35-44
उलूकः कैतवश्चैव वीरश्चांशुमतः सुतः ।
एकलव्यो बृहत्क्षत्रः क्षत्रधर्मा जयद्रथः ॥2-35-45
उत्तमौजाश्च शल्यश्च  कौरवाः कैकयास्तथा ।
वैदिशो वामदेवश्च साङ्कृतिश्च सिनीपतिः ॥2-35-46
पूर्वं नगरनिर्व्यूहमेतेष्वायत्तमस्तु नः ।
दारयन्तो विधावन्तु वाता इव बलाहकान् ॥2-35-47
अहं च दरदश्चैव चेदिराजश्च वीर्यवान् ।
दक्षिणं नगरद्वारं पालयामः सुदंशिताः ॥2-35-48
एवमेषा पुरी क्षिप्रं समन्ताद्वेष्टिता बलैः ।
वज्रावपातविषमं प्राप्नोतु तुमुलं भयम् ॥2-35-49
गदिनो ये गदाभिस्ते परिघैः परिघायुधाः ।
अपरे विविधैः शस्त्रैर्दारयन्तु पुरीमिमाम् ॥2-35-50
अद्यैव नगरी ह्येषा विषमोच्चयसङ्कटा ।
कार्या भूमिसमा सर्वा भवद्भिर्वसुधाधिपैः ॥2-35-51
चतुरङ्गबलैर्व्यूह्य जरासंधो व्यवस्थितः ।
अथाभ्ययाद्यदून्क्रुद्धैः सह सर्वैर्नराधिपैः ॥2-35-52
प्रतिजग्मुर्दशार्हास्तं व्यूढानीकाः प्रहारिणः ।
तद्युद्धमभवद्घोरं तेषां देवासुरोपमम् ।
अल्पानां बहुभिः सार्धं व्यतिषक्तरथद्विपम् ॥2-34-53
नगरान्निस्सृतौ दृष्ट्वा वसुदेवसुतावुभौ ।
क्षुभितं नृवरानीकं त्रस्तसंमूढवाहनम् ॥2-35-54
रथस्थौ दंशितौ चैव चेरतुस्तत्र यादवौ ।
मकराविव संरब्धौ समुद्रक्षोभणावुभौ ॥2-35-55
तयोः प्रयुध्यतोः सङ्ख्ये मतिरासीन्महात्मनोः ।
आयुधानां पुराणानामादानकृतलक्षणा ॥2-35-56
ततः खान्निपतन्ति स्म दिव्यान्याहवसंप्लवे ।
लेलिहानानि दीप्तानि महान्ति सुदृढानि च ॥2-35-57
क्रव्यादैरनुयातानि मूर्तिमन्ति बृहन्ति च ।
तृषितान्याहवे भोक्तुं नृपमांसानि वै भृशम् ॥2-35-58
दिव्यस्रग्धामधारीणि त्रासयन्ति च खेचरान् ।
प्रभया भासमानानि पतमानानि चाम्बरात् ॥2-35-59
हलम् संवर्तकं नाम सौनन्दं मुसलं तथा ।
धनुषां प्रवरं शार्ङ्गं गदा कौमोदकी तथा ॥2-35-60
चत्वार्येतानि तेजांसि विष्णुप्रहरणानि च ।
ताभ्यां समवतीर्णानि यादवाभ्यां महामृधे ॥2-35-61
जग्राह प्रथमं रामो ललामप्रतिमं हलम् ।
सर्पन्तमिव सर्पेन्द्रं दिव्यमालाकुलं मृधे ॥2-35-62
सौनन्दं च ततः श्रीमान्निरानन्दकरं द्विषाम् ।
सव्येन सात्वतां श्रेष्ठो जग्राह मुसलोत्तमम् ॥2-35-63
दर्शनीयं च लोकेषु धनुर्जलदनिःस्वनम् ।
नाम्ना शार्ङ्गमिति ख्यातं कृष्णो जग्राह वीर्यवान् ॥2-35-64 
देवैर्निगदितार्थस्य गदा तस्यापरे करे ।
निक्षिप्ता कुमुदाक्षस्य नाम्ना कौमोदकीति सा ॥2-35-65
तौ सप्रहरणौ वीरौ साक्षाद्विष्णुतनूपमौ ।
समरे रामगोविन्दौ रिपूंस्तान्प्रत्ययुद्ध्यताम् ॥2-35-66
सायुधप्रग्रहौ वीरौ तावन्योन्याश्रयावुभौ ।
पूर्वजानुजसंज्ञौ तौ रामगोविन्दलक्षणौ ॥2-35-67
द्विषत्सु प्रतिकुर्वाणौ पराक्रान्तौ यथेश्वरौ ।
विचेरतुर्यथा देवौ वसुदेवसुतावुभौ ॥2-35-68
हलमुद्यम्य रामस्तु सर्पेन्द्रमिव कोपितः ।
चचार समरे वीरो विद्विषामन्तको यथा ॥2-35-69
विकर्षन्रथवृंदानि क्षत्रियाणां महात्मनाम् ।
चकार रोषं सफलं नागेषु च हयेषु च ॥2-35-70
कुन्जराँल्लांगलक्षिप्तान्मुसलाक्षेपताडितान् ।
रामो विराजन्समरे निर्ममन्थ यथाचलान् ॥2-35-71
ते वध्यमाना रामेण रने क्षत्रियपुंगवाः ।
जरासन्ंधान्तिकं भीताः समरात्प्रतिजग्मिरे ॥2-35-72
तानुवाच जरासंधः क्षत्रधर्मे व्यवस्थितः ।
धिगेतां क्षत्रवृत्तिं वः समरे कातरात्मनाम् ॥2-35-73
परावृत्तस्य समरे विरथस्य पलायतः ।
भ्रूणहत्यामिवासह्यां प्रवदन्ति मनीषिणः ॥2-35-74
भीताः कस्मान्निवर्तध्वं धिगेतां क्षत्रवृत्तिताम् ।
क्षिप्रं सर्वे निवर्तध्वं मम वाक्येन चोदिताः ॥2-35-75 
अथ वा तिष्ठत रथैः प्रेक्षकाः समवस्थिताः ।
यावदेतौ रणे गोपौ प्रेषयामि यमक्षयम् ॥2-35-76 
ततस्ते क्षत्रियाः सर्वे जरासंधेन नोदिताः ।
सृजन्तः शरजालानि हृष्टा योद्धुं व्यवस्थिताः ॥2-35-77
ते हयैः काञ्चनापीडइ रथैश्चांबुदनादिभिः ।
नादैश्चाम्बुदसंङ्काशैर्महामात्रप्रचोदितैः ॥2-35-78
सतनुत्राः सनिस्त्रिंशाः सपताकायुधध्वजाः ।
स्वारोपितधनुष्मन्तः सतूणीराः सतोमराः ॥2-35-79
सच्छत्राः सादिनश्चैव चारुचामरवीजिताः ।
रने तेऽधिगता रेजुः स्यन्दनस्था महीक्षितः ॥2-35-80  
ते युद्धरागा रथिनो व्यागाहन्त युधां वराः ।
गदाभिश्चैव गुर्वीभिः क्षेपणीयैश्च मुद्गरैः ॥2-35-81
एतस्मिन्नन्तरे तत्र देवानां नन्दिवर्धनः ।
सुपर्णध्वजमास्थाय कृष्णस्तु रथमुत्तमम् ॥2-35-82
समभ्ययाज्जरासंधं शरैर्विव्याध चाष्टभिः ।
सारथिं चास्य विव्याध पञ्चभिर्निशितैः शरैः ॥2-35-83
जघान तुरगांश्चाजौ यतमानस्य वीर्यवान् ।
तं कृच्छ्रगतमाज्ञाय चित्रसेनो महारथः ॥2-35-84
सेनानीः कैशिकश्चैव कृष्णं विविधतुः शरैः ।
त्रिभिर्विव्याध संसक्तं बलदेवं च कैशिकः ॥2-35-85
बलदेवो धनुश्चास्य भल्लेनाजौ द्विधाकरोत् ।
जवेनाभ्यर्दयच्चापि तानरीञ्छरवृष्टिभिः ॥2-35-86
बहुभिर्बहुधा वीरान्समन्तात्स्वर्णभूषणैः ।
तं चित्रसेनः संरब्धो विव्याध नवभिः शरैः ॥2-35-87
कैशिकः पञ्चभिश्चापि जरासंधश्च सप्तभिः ।
त्रिभिस्त्रिभिश्च नराचैस्तान्बिभेद जनार्दनः ॥2-35-88
पञ्चभिः पञ्चभिश्चैव बलदेवः शितैः शरैः ।
रथं चैवास्य चिच्छेद चित्रसेनस्य वीर्यवान् ।
बलदेवो धनुश्चास्य भल्लेनाजौ द्विधाकरोत् ॥2-35-89
स च्छिन्नधन्वा विरथो गदामादाय वीर्यवान् ।
अभ्यधावत्सुसंरब्धो जिघांसुर्मुसलायुधम् ॥2-35-90
सिसृक्षतस्तु नाराचांश्चित्रसेनवधैषिणः ।
धनुश्चिच्छेद रामस्य जरासंधो महाबलः ॥2-35-91
गदया च जघानाश्वान्क्रोधात्स मगधेश्वरः ।
रामं चाभ्यद्रवद्वीरो जरासंधो महाबलः ॥2-35-92
आदाय मुसलं रामो जरासंधमुपाद्रवत् ।
तयोस्तद्युद्धमभवत्परस्परवधैषिणोः ॥2-35-93
चित्रसेनस्तु संसक्तं दृष्ट्वा रामेण मागधम् ।
रथमन्यं समारुह्य जरासंधमवारयत् ॥2-35-94
ततो बलेन महता गजानीकेन चाप्यथ ।
उभयोरन्तरे ताभ्यां सङ्कुलं समपद्यत ॥2-35-95
ततः सैन्येन महता जरासंधोऽभिसंवृतः ।
रामकृष्णाग्रगान्भोजानाससाद महाबलः ॥2-35-96
तत्र प्रक्षुभितस्येव सागरस्य महास्वनः ।
प्रादुर्बभूव तुमुलः सेनयोरुभयोरपि ॥22-35-97
वेणुभेरीमृदङ्गानां शङ्खानां च सहस्रशः ।
उभयोः सेनयो राजन्प्रादुरासीन्महास्वनः ॥2-35-98
क्ष्वेडीतास्फोटितोत्क्रुष्टैस्तुमुलः सर्वतोऽभवत् ।
उत्पपात रजश्चापि खुरनेमिसमुद्धतम् ॥2-35-99
समुद्यतमहाशस्त्राः प्रगृहीतशरासनाः ।
अन्योन्यमभिगर्जन्तः शूरास्तत्रावतस्थिरे ॥2-35-100
रथिनः सादिनश्चैव पत्तयश्च सह्स्रशः ।
गजाश्चातिबलास्तत्र समुत्पेतुः समन्ततः ॥2-35-101
स सन्निपातस्तुमुलस्त्यक्त्वा प्राणानवर्तत ।
वृष्णिभिः सह योधानां जरासंधस्य दारुणः ॥2-35-102
ततः शिनिरनाधृष्टिर्बभ्रुर्विपृथुराहुकः ।
बलदेवं पुरस्कृत्य सैन्यस्यार्द्धेन दंशिताः ॥2-35-103
दक्षिणं पक्षमासेदुः शत्रुसैन्यस्य भारत ।
पालितं चेदिराजेन जरासंधेन वा विभो ॥2-35-104
उदीच्यैश्च महावीर्यैः शल्यशाल्वादिभिर्नृपैः ।
सृजन्तः शरवर्षाणि समभित्यक्तजीविताः ॥2-35-105
अवगाहः पृथुः कङ्कः शतद्युम्नो विदूरथः ।
हृषीकेशं पुरस्कृत्य सैन्यस्यार्द्धेन दम्शिताः ॥2-35-106
भीष्मकेणाभिगुप्तश्च रुक्मिणा च महात्मना ।
देवकेनापि राजेन्द्र तथा मद्रेश्वरेण च ॥2-35-107
प्राच्यैश्च दाक्षिणात्यैश्च गुप्तवीर्यबलान्वितैः ।
तेषां च युद्धमभवत्समभित्यक्तजीवितम् ।
शक्त्यृष्टिप्रासबानौघान्सृजतामशनिस्वनान् ॥2-35-108
सात्यकिश्चित्रकः श्यामो युयुधानश्च वीर्यवान् ।
राजाधिदेवो मृदुरः श्वफल्कश्च महारथः ॥2-35-109
सत्राजिच्च प्रसेनश्च बलेन महता वृताः ।
व्यूहस्य पक्षं ते सर्वे प्रतीयुर्द्विषतां मृधे ॥2-35-110
व्यूहस्यार्द्धं समासेदुर्मृदुरेणाभिरक्षितम् ।
राजभिश्चापि बहुभिर्वैणुदारिमुखैः सह ॥2-35-111

 इति श्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि
मथुरोपरोधे युद्धवर्णने पञ्चत्रिंशोऽध्यायः