## Harivamsa Maha Puranam - Part 2 - Vishnu Parva
Chapter 36 - JarAsaMdha Retires from Battlefield
Itranslated by K S Ramachandran ramachandran_ksr@yahoo.ca,
July 19, 2008

Further proof-read by Gilles Schaufelberger schaufel @ wanadoo.fr
If you find any errors compared to Chitrashala Press edn,
send corrections to A. Harindranath harindranath_a @ yahoo.com
----------------------------------------------------------------

     अथ षट्त्रिंशोऽध्यायः
            जरासंधपयानम्
            
            वैशम्पायन उवाच 
 
            ततो युद्धानि वृष्णीनां बभूवुः सुमहान्त्यथ ।
            मागधस्य महामात्रैर्नृपैश्चैवानुयायिभिः ॥2-36-1
            रुक्मिणा वासुदेवस्य भीष्मकेणाहुकस्य च ।
            क्रथस्य वसुदेवेन कैशिकस्य तु बभ्रुणा ॥2-36-2
            गदेन चेदिराजस्य दन्तवक्त्रस्य शङ्कुना ।
            तथान्यैर्वृष्णिवीराणां नृपाणां च महात्मनाम् ॥2-36-3
            युद्धमासीद्धि सैन्यानां सैनिकैर्भरतर्षभ ।
            अहानि पञ्च चैकं च षट् सप्ताष्टौ च दारुणम् ॥2-36-4
            गजैर्गजा हयैरश्वाः पदाताश्च पदातिभिः ।
            रथै रथा विमिश्राश्च योधा युयुधिरे नृप ॥2-36-5
            जरासंधस्य नृपते रामेणासीत्समागमः ।
            महेन्द्रस्येव वृत्रेण दारुणो रोमहर्षणः ॥2-36-6
            अवेक्ष्य रुक्मिणीं कृष्णो रुक्मिणं न व्यपोथयत् ।
            ज्वलनार्कांशुसङ्काशानाशीविषविषोपमान् ॥2-36-7
            वारयामास कृष्णो वै शरांस्तस्य तु शिक्षया ।
            इत्येषां सुमहानासीद्बलौघानां परिक्षयः ॥2-36-8
            उभयोः सेनयो राजन्मांसशोणितकर्दमः ।
            कबन्धानि समुत्तस्थुः सुबहूनि समन्ततः ॥2-36-9
            तस्मिन्विमर्दे योधानां सङ्ख्यावृत्तिकराणि च ।
            रथी रामो जरासंधं शरैराशीविषोपमैः ॥2-36-10       
            आवृण्वन्नभ्ययाद्वीरस्तं च राजा स मागधः ।
            अभ्यवर्तत वेगेन स्यन्दनेनाशुगामिना ॥2-36-11
            अन्योन्यं विविधैरस्त्रैर्विद्ध्वा विद्ध्वा विनेदतुः । 
            तौ क्षीणशस्त्रौ विरथौ हताश्वौ हतसारथी ॥2-36-12
            गदे गृहीत्वा विक्रान्तावन्योन्यमभिधावतात् ।
            कंपयन्तौ भुवं विरौ तावुद्यतगदावुभौ ॥2-36-13
            ददर्शाते महात्मानौ गिरी सशिखराविव ।
            व्युपारमन्त युद्धानि पश्यतां तौ महाभुजौ ।
            संरब्धावभिधावन्तौ गदायुद्धेषु विश्रुतौ ॥2-36-14
            उभौ तौ परमाचार्यौ लोके ख्यातौ महाबलौ ।
            मत्ताविव गजौ युद्धे तावन्योन्यमयुद्ध्यताम् ॥2-36-15
            ततो देवाः सगन्धर्वाः सिद्धाश्च समहर्षयः ।
            समन्ततश्चाप्सरसः समाजग्मुः सहस्रशः ॥2-36-16
            तद्देवयक्षगन्धर्वमहर्षिभिरलङ्कृतम् ।
            शुशुभेऽभ्यधिकं राजन्दिवं ज्योतिगणैरिव ॥2-36-17
            अभिदुद्राव रामं तु जरासंधो महाबलः ।
            सव्यं मण्डलमाश्रित्य बलदेवस्तु दक्षिणम् ॥2-36-18
            प्रहरन्तौ ततोऽन्योन्यं गदायुद्धविशारदौ ।
            दन्ताभ्यामिव मातङ्गौ नादयन्तौ दिशो दश ॥2-36-19
            गदानिपातो रामस्य शुश्रुवेऽशनिनिःस्वनः ।
            जरासंधस्य चरणे पर्वतस्येव दीर्यतः ॥2-36-20 
            न स्म कंपयते रामं जरासंधकरच्युता ।
            गदा गदाभृतां श्रेष्ठं विन्ध्यं गिरिमिवानिलः ॥2-36-21
            रामस्य तु गदावेगं वीर्यात्स मगधेश्वरः ।
            सेहे धैर्येण महता शिक्षया च व्यपोहयत् ॥2-36-22
            एवं तौ तत्र सङ्ग्रामे विचरन्तौ महाबलौ ।
            मण्डलानि विचित्राणि विचेरतुररिन्दमौ ॥2-36-23
            व्यायच्छन्तौ चिरं कालं परिश्रान्तौ च तस्थतुः ।
            समाश्वास्य मुहूर्तं तु पुनरन्योन्यमाहताम् ॥2-36-24
            एवं तौ योधमुख्यौ तु समं युयुधतुश्चिरम् ।
            न च तौ युद्धवैमुख्यमुभावेव प्रजग्मतुः ॥2-36-25
            अथापश्यद्गदायुद्धे विशेषं तस्य वीर्यवान् ।
            रामः क्रुद्धो गदां त्यक्त्वा जग्राह मुसलोत्तमम् ॥2-36-26
            तमुद्यन्तं तदा दृष्ट्वा मुसलं घोरदर्शनम् ।
            अमोघं बलदेवेन क्रुद्धेन तु महारणे ॥2-36-27
            ततोऽन्तरिक्षे वागासित्सुस्वरा लोकसाक्षिणी ।
            उवाच बलदेवं तम् समुद्यतहलायुधम् ॥2-36-28
            न त्वया राम वध्योऽयमलं खेदेन मागधे ।
            विदितोऽस्य मया मृत्युस्तस्मात्साधु व्युपारम ।
            अचिरेणैव कालेन प्राणांस्त्यक्ष्यति मागधः ॥2-36-29
            जरासंधस्तु तच्छ्रुत्वा विमनाः समपद्यत ।
            न प्रजह्रे ततस्तस्मै पुनरेव हलायुधः ॥2-36-30
            तौ व्युपारमतां युद्धम् वृष्णयस्ते च पार्थिवाः ।
            असक्तमभवद्युद्धं तेषामेव सुदारुणम् ॥2-36-31
            दीर्घकालम् महाराज निघ्नतामितरेतरम् ।
            पराजिते त्वपक्रान्ते जरासंधे महीपतौ ॥2-36-32
            अस्तं याते दिनकरे नानुसस्रुस्तदा निशि ।
            समानीय स्वकं सैन्यं लब्धलक्ष्या महाबलाः ॥2-36-33
            पुरीं प्रविविशुर्हृष्टाः केशवेनाभिपालिताः ।
            खाच्च्युतान्यायुधान्येवं तान्येवान्तर्दधुस्तदा ॥2-36-34
            जरासंधोऽपि नृपतिर्विमनाः स्वपुरीं ययौ ।
            राजानश्चानुगा येऽस्य स्वराष्ट्राण्येव ते ययुः ॥2-36-35
            जरासंधं तु ते जित्वा मेनिरे नैव निर्जितम् ।
            वृष्णयः कुरुशार्दूल राजा ह्यतिबलः स वै ॥2-36-36
            दश चाष्टौ च सङ्ग्रामाञ्जरासंधस्य यादवाः ।
            ददुर्न चैनं समरे हन्तुं शेकुर्महाबलाः ॥2-36-37
            अक्षौहिण्यश्च तस्यासन्विंशतिश्च महामते ।
            जरासंधस्य नृपतेस्तदर्थं याः समागताः ॥2-36-38
            अल्पत्वादभिभूतास्तु वृष्णयो भरतर्षभ ।
            बार्हद्रथेन राजेन्द्र राजभिः सहितेन वै ॥2-36-39
            भूयः कृत्वोद्यमम् प्रायाद्यादवान्कृष्णपालितान् ।
            जित्वा तु मागधं सङ्ख्ये जरासंधं महीपतिम् ।
            विहरन्ति स्म सुखिनो वृष्णिसिंहा महारथाः ॥2-36-40
            
              इति श्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणी 
              जरासंधापयानं नाम षट्त्रिंशोऽध्यायः