##Harivamsha Maha Puranam - Part 2 - Vishnu Parva -
Chapter 37 - The Story of King Haryashva, and the Birth of Yadu
Itranslated by K S Ramachandran, ramachandran_ksr@yahoo.ca,
July  28, 2008
Note : verse 17: parityajat : Here is another example where metre takes precedence over grammar##

Further proof-read by Gilles Schaufelberger schaufel @ wanadoo.fr
If you find any errors compared to Chitrashala Press edn,
send corrections to A. Harindranath harindranath_a @ yahoo.com
---------------------------------------------------------------
         अथ सप्तत्रिंशोऽध्यायः
      हर्यश्वराजकथा यदोरुत्पत्तिश्च

वैशम्पायन उवाच

स कृष्णस्तत्र बलवान्रौहिणेयेन सङ्गतः ।
मथुरां यादवाकीर्णां पुरीं तां सुखमावसत् ॥2-37-1
प्राप्तयौवनदेहस्तु युक्तो राजश्रिया विभुः ।
चचार मथुरां प्रीतः सवनाकरभूषणाम् ॥2-37-2
कस्यचित्त्वथ कालस्य राजा राजगृहेश्वरः ।
सस्मार निहतं  कंसं जरासंधः प्रतापवान् ॥2-37-3
युद्धाय योजितो भूयो दुहितृभ्यां महीपतिः ।
दश सप्त च सङ्ग्रामाञ्जरासंधस्य यादवाः ।
ददुर्न चैनं समरे हन्तुं शेकुर्महारथाः ॥2-37-4   
ततो मागधराट् श्रीमांश्चतुरङ्गबलान्वितः ।
भूयोऽप्यष्टादशं कर्तुं सङ्ग्रामं स समारभत् ॥2-37-5
वैलक्ष्यात्पुनरेवासौ राजा राजगृहेश्वरः ।
जरासंधो बली श्रीमान्पाकशासनविक्रमः ॥2-37-6
स साधनेन महता बृहद्रथसुतो बली । 
कृष्णस्य वधमन्विच्छन्भूयो वै संन्यवर्तत ॥2-37-7
तं श्रुत्वा सहिताः सर्वे निवृत्तं मगधेश्वरम् । 
यादवा मन्त्रयामासुर्जरासंधभयार्दिताः ॥2-37-8
ततः प्राह महातेजा विकद्रुर्नयकोविदः ।
कृष्णं कमलपत्राक्षमुग्रसेनस्य शृण्वतः ॥2-37-9
श्रूयतां तात गोविन्द कुलस्यास्य समुद्भवः ।
श्रूयतामभिधास्यामि प्राप्तकालमहं ततः ॥2-37-10
युक्तं चेन्मन्यसे साधो करिस्ष्यसि वचो मम ।
यादवस्यास्य वंशस्य समुद्भवमशेषतः ॥ 2-37-11
यथा मे कतिथः पूर्वं व्यासेन विदितात्मना ।
आसीद्राजा मनोर्वंशे श्रीमानिक्ष्वाकुसंभवः ।
हर्यश्व इति विख्यातो महेन्द्रसमविक्रमः ॥2-37-12
तस्यासीद्दयिता भार्या मधोर्दैत्यस्य वै सुता ।
देवी मधुमती नाम यथेन्द्रस्य  शची तथा ॥2-37-13
सा यौवनगुणोपेता rUPeNApratimA भुवि ।
मनोरथकरी राज्ञः प्राणेभ्योऽपि गरीयसी ॥2-37-14
दानवेन्द्रकुले जाता सुश्रोणी कामरूपिणी ।
एकपत्नीव्रतधरा खेचरा रोहिणी यथा ॥2-37-15 
सा तमिक्ष्वाकुशार्दूलं कामयामास कामिनी ।
स कदाचिन्नरश्रेष्ठो भ्रात्र ज्येष्ठेन माधव ॥2-37-16
राज्यान्निरस्तो विश्वस्तः सोऽयोध्यां संपरित्यजत् ।
स तदाल्पपरीवारः प्रियया सहितो वने ॥2-37-17
रेमे समेत्य कालज्ञः प्रोवाच कमलेक्षणः ।
भ्रात्रा विनिष्कृतं राज्यात्प्रोवाच कमलेक्षणा ॥2-37-18
एह्यागच्छ नरश्रेष्ठा त्यज राज्यकृतां स्पृहाम् ।      
gacCHAvaH सहितौ वीर मधोर्मम पितुर्गृहम् ॥2-37-19
 रम्यं मधुवनं नाम कामपुष्पफलद्रुमम् ।
सहितौ तत्र रंस्यावो यथा दिवि गतौ तथा ॥2-37-20
पितुर्मे दयितस्त्वं हि मातुर्मम च पार्थिव ।
मत्प्रियार्थं प्रियतरो भ्रातुश्च लवणस्य वै ॥2-37-21
रंस्यावस्तत्र सहितौ राज्यस्थाविव कामगौ ।
तत्र गत्वा नरश्रेष्ठ ह्यमराविव नन्दने ।
भद्रं ते विहरिष्यावो यथा देवपुरे तथा ॥2-37-22
तं त्यजाव महाराज भ्रातरं तेऽभिमानिनम् ।
आवयोर्द्वेषिणं नित्यं मत्तं राज्यमदेन वै ॥2-37-23
धिगिमं गर्हितं वासं भृत्यवच्च पराश्रयम् ।
गच्छावः सहितौ वीर पितुर्मे भवनान्तिकम् ॥2-37-24             	
तस्य सम्यक्प्रवृत्तस्य पूर्वजं भ्रातरं प्रति ।
कामार्तस्य नरेन्द्रस्य पत्न्यास्तद्रुरुचे वचः ॥2-37-25
ततो मधुपुरं राजा हर्यश्वः स जगाम च ।
भार्यया सह कामिन्या कामी पुरुषपुङ्गवः   ॥2-37-26
मधुना दानवेन्द्रेण स साम्ना समुदाहृतः ।
स्वागतं वत्स हर्यश्व प्रीतोऽस्मि तव दर्शनात् ॥2-37-27
यदेतन्मम राज्यं वै सर्वं मधुवनं विना ।
ददामि तव राजेन्द्र वासश्च प्रतिगृह्यताम् ॥2-37-28
वनेऽस्मिँल्लवणश्चायं सहायस्ते भविष्यति ।
अमित्रनिग्रहे चैव कर्णधारत्वमेष्यति ॥2-37-29
पालयैनं शुभं राष्ट्रं समुद्रानूपभूषितम् ।
गोसमृद्धं श्रिया जुष्टमाभीरप्रायमानुषम् ॥2-37-30
अत्र ते वसतस्तात दुर्गं गिरिपुरं महत् ।
भविता पार्थिवावासः सुराष्ट्रविषयो महान् ॥2-37-31
अनूपविषयश्चैव समुद्रान्ते निरामयः ।
आनर्तं नाम ते राष्ट्रं भविष्यत्यायतं महत् ॥2-37-32
तद्भविष्यमहं मन्ये कालयोगेन पार्थिव ।
अध्यास्यतां यथाकालं पार्थिवं वॄत्तमुत्तमम् ॥2-37-33
यायातमपि वंशस्ते समेष्यति च यादवम् ।
अनु वंशं च वंशस्ते सोमस्य भविता किल ॥2-37-34 
एष मे विभवस्तात तवेमं विषयोत्तमम् ।
दत्त्वा यास्यामि तपसे सागरं लवणालयम् ॥2-37-35
लवणेन समायुक्तस्त्वमिमं विषयोत्तमम् ।
पालयस्वाखिलं तात स्वस्य वंशस्य वृद्धये ॥2-37-36
बाढमित्येव हर्यश्वः प्रतिजग्राह तत्पुरम् ।
स च दैत्यस्तपोवासं जगाम वरुणालयम्  ॥2-37-37
हर्यश्वश्च महातेजा दिव्ये गिरिवरोत्तमे ।
निवेशयामास पुरं वासार्थममरोपमः ॥2-37-38
आनर्तं नाम तद्राष्ट्रं सुराष्ट्रं गोधनायुतं ।
अचिरेणैव कालेन समृद्धं प्रत्यपद्यत ॥2-37-39
अनूपविषये चैव वेलावनविभूषितम् ।
विचित्रं क्षेत्रसस्याढ्यं प्राकारग्रामसङ्कुलम् ॥2-37-40
शशास नॄपतिः स्फीतं तद्राष्ट्रं राष्ट्रवर्द्धनः ।
राजधर्मेण यशसा प्रजानां नन्दिवर्द्धनः ॥2-37-41
तस्य संयक्प्रचारेण हर्यश्वस्य महात्मनः ।
व्यवर्धत तदक्षोभ्यं राष्ट्रं राष्ट्रगुणैर्युतम् ॥2-37-42
स हि राजा स्थितो राज्ये राजवृत्तेन शोभितः ।
प्राप्तः कुलोचितां लक्ष्मीं वृत्तेन च नयेन च ॥2-37-43
तस्यैव च सुवृत्तस्य पुत्रकामस्य धीमतः ।
मधुमत्यां सुतो जज्ञे यदुर्नाम महायशाः ॥2-37-44
सोऽवर्धत महातेजा यदुर्दुन्दुभिनिःस्वनः ।
राजलक्षणसंपन्नः सपत्नैर्दुरतिक्रमः ॥2-37-45
यदुर्नामाभवत्पुत्रो राजलक्षणपूजितः ।
यथास्य पूर्वजो राजा पूरुः स सुमहायशाः ॥2-37-46
स एक एव तस्यासीत्पुत्रः परमशोभनः ।
ऊर्जितः पॄथिवीभर्ता हर्यश्वस्य महात्मनः ॥2-37-47
दश वर्षसहस्राणि स कृत्वा  राज्यमव्ययम् ।
जगाम त्रिदिवं राजा धर्मेणाप्रतिमो भुवि ॥2-37-48
ततो यदुरदीनात्मा प्रजाभिस्त्वभ्यषिच्यत ।
पितर्युपरते श्रीमान्क्रमेणार्क इवोदितः ॥2-37-49 
शशास  चेमां वसुधां प्रशान्तभयतस्कराम् ।
यदुरिन्द्रप्रतीकाशो नृपो येनास्म यादवाः ॥2-37-50
स कदाचिन्नृपश्चक्रे जलक्रीडां महोदधौ ।
दारैः सह गुणोदारैः सतार इव चन्द्रमाः ॥2-37-51
स तत्र सहसा क्षिप्तस्तितीर्षुः सागरांभसि ।
धूम्रवर्णेन नृपतिः सर्पराजेन वीर्यवान् ॥2-37-52
सोऽपाकृष्यत वेगेन जले सर्पपुरं महत् ।
मणिस्तम्भगृहद्वारं मुक्तादामविभूषितम् ॥2-37-53 
कीर्णं शङ्खकुलैः शुभ्रइ रत्नराशिविभूषितम् ।
प्रवालाङ्कुरपत्राढ्यैः पादपैरुपशोभितम् ॥2-37-54
कीर्णं पन्नगवर्यौघैः समुद्रोदरवासिभिः ।
स्वर्णवर्णेन भास्वन्तं स्वस्तिकेनेन्दुवर्चसा ॥2-37-55
स तं ददर्श राजेन्द्रो विमले सागराम्भसि ।
पन्नगेन्द्रपुरं तोये जगत्यामिव निर्मितम् ॥2-37-56
स्वच्छश्चैव पुरे तत्र प्रविवेश नृपो यदुः ।
अगाधं तोयदाकारं पूर्णं सर्पवधूगणैः ॥2-37-57
तस्य  दत्तं मणिमयं जलजं परमासनम् ।
स्वास्तीर्णं पद्मपत्रैश्च पद्मसूत्रोत्तरच्छदम् ॥2-37-58
तमासीनं नृपं तत्र परमे पन्नगासने ।
द्विजिह्वपतिरव्यग्रो धूम्रवर्णोऽभ्यभाषत ॥2-37-59
पिता ते स्वर्गतिं प्राप्तः कृत्वा वंशमिमं महत् ।
भवन्तं तेजसा युक्तमुत्पाद्य वसुधाधिपम् ॥2-37-60
यादवानामयं वंशस्त्वन्नाम्ना यदुपुङ्गव ।
पित्रा ते मङ्गलार्थाय स्थापितः पार्थिवाकरः ॥2-37-61
वंशे चास्मिंस्तव विभो देवानां तनयाव्ययाः ।
ऋषीणामुरगाणां च उत्पत्स्यन्ते नृयोनिजाः ॥2-37-62
तन्ममेमाः सुताः पञ्च कुमार्यो वृत्तसंमताः ।
उत्पन्ना यौवनाश्वस्य भगिन्यां  नृपसत्तम ॥2-37-63
प्रतीच्छेमाः स्वधर्मेण प्राजापत्येन कर्मणा ।
वरं च ते प्रदास्यामि वरार्हस्त्वमतो मम ॥2-37-64
भौमाश्च कुकुराश्चैव भोजाश्चान्धकयादवाः ।
दाशार्हा वृष्णयश्चेति ख्यातिं यास्यन्ति सप्त ते ॥2-37-65
स तस्मै धूम्रवर्णो वै कन्याः कन्याव्रते स्थिताः ।
जलपूर्णेन योगेन ददाविन्द्रसमाय वै ॥2-37-66
वरं चास्मै ददौ प्रीतः स वै पन्नगपुङ्गवः ।
श्रावयन्कन्यकाः सर्वा यथाक्रममदीनवत् ॥2-37-67
एतासु ते सुताः पञ्च सुतासु मम मानद ।
उत्पत्स्यन्ते पितुस्तेजो मातुश्चैव समाश्रिताः ॥2-37-68
अस्मत्समयबद्धाश्च सलिलाभ्यन्तरेचराः ।
तव वंशे भविष्यन्ति पार्थिवाः कामरूपिणः ॥2-37-69
स वरं कन्यकाश्चैव लब्ध्वा यदुवरस्तदा ।
उदतिष्ठत वेगेन सलिलाच्चन्द्रमा इव ॥2-37-70 
स पञ्चकन्यामध्यस्थो ददृशे तत्र पार्थिवः ।
पञ्चतारेणा संयुक्तो नक्षत्रेणेव चन्द्रमाः ॥2-37-71
स तदन्तःपुरं सर्वं ददर्श नृपसत्तमः ।
वैवाहिकेन वेषेण दिव्यस्रगनुलेपनः ॥2-37-72
समाश्वास्य च ताः सर्वाः सपत्नीः पावकोपमाः ।
जगाम स्वपुरं राजा प्रीत्या  परमया युतः ॥2-37-73

इति श्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि 
विकद्रुवाक्यं नाम सप्तत्रिंशोऽध्यायः