##Harivamsha Maha Puranam - Part 2 - Vishnu Parva - Chapter 37 - The Story of King Haryashva, and the Birth of Yadu Itranslated by K S Ramachandran, ramachandran_ksr@yahoo.ca, July 28, 2008 Note : verse 17: parityajat : Here is another example where metre takes precedence over grammar## Further proof-read by Gilles Schaufelberger schaufel @ wanadoo.fr If you find any errors compared to Chitrashala Press edn, send corrections to A. Harindranath harindranath_a @ yahoo.com --------------------------------------------------------------- atha सप्तत्रिंशोऽध्यायः हर्यश्वराजकथा यदोरुत्पत्तिश्च वैशम्पायन उवाच स कृष्णस्तत्र बलवान्रौहिणेयेन सङ्गतः । मथुरां यादवाकीर्णां पुरीं तां सुखमावसत् ॥2-37-1 प्राप्तयौवनदेहस्तु युक्तो राजश्रिया विभुः । चचार मथुरां प्रीतः सवनाकरभूषणाम् ॥2-37-2 कस्यचित्त्वथ कालस्य राजा राजगृहेश्वरः । सस्मार निहतं कंसं जरासंधः प्रतापवान् ॥2-37-3 युद्धाय योजितो भूयो दुहितृभ्यां महीपतिः । दश सप्त च सङ्ग्रामाञ्जरासंधस्य यादवाः । ददुर्न चैनं समरे हन्तुं शेकुर्महारथाः ॥2-37-4 ततो मागधराट् श्रीमांश्चतुरङ्गबलान्वितः । भूयोऽप्यष्टादशं कर्तुं सङ्ग्रामं स समारभत् ॥2-37-5 वैलक्ष्यात्पुनरेवासौ राजा राजगृहेश्वरः । जरासंधो बली श्रीमान्पाकशासनविक्रमः ॥2-37-6 स साधनेन महता बृहद्रथसुतो बली । कृष्णस्य वधमन्विच्छन्भूयो वै संन्यवर्तत ॥2-37-7 तं श्रुत्वा सहिताः सर्वे निवृत्तं मगधेश्वरम् । यादवा मन्त्रयामासुर्जरासंधभयार्दिताः ॥2-37-8 ततः प्राह महातेजा विकद्रुर्नयकोविदः । कृष्णं कमलपत्राक्षमुग्रसेनस्य शृण्वतः ॥2-37-9 श्रूयतां तात गोविन्द कुलस्यास्य समुद्भवः । श्रूयतामभिधास्यामि प्राप्तकालमहं ततः ॥2-37-10 युक्तं चेन्मन्यसे साधो करिस्ष्यसि वचो मम । यादवस्यास्य वंशस्य समुद्भवमशेषतः ॥ 2-37-11 यथा मे कतिथः पूर्वं व्यासेन विदितात्मना । आसीद्राजा मनोर्वंशे श्रीमानिक्ष्वाकुसंभवः । हर्यश्व इति विख्यातो महेन्द्रसमविक्रमः ॥2-37-12 तस्यासीद्दयिता भार्या मधोर्दैत्यस्य वै सुता । देवी मधुमती नाम यथेन्द्रस्य शची तथा ॥2-37-13 सा यौवनगुणोपेता rUPeNApratimA भुवि । मनोरथकरी राज्ञः प्राणेभ्योऽपि गरीयसी ॥2-37-14 दानवेन्द्रकुले जाता सुश्रोणी कामरूपिणी । एकपत्नीव्रतधरा खेचरा रोहिणी यथा ॥2-37-15 सा तमिक्ष्वाकुशार्दूलं कामयामास कामिनी । स कदाचिन्नरश्रेष्ठो भ्रात्र ज्येष्ठेन माधव ॥2-37-16 राज्यान्निरस्तो विश्वस्तः सोऽयोध्यां संपरित्यजत् । स तदाल्पपरीवारः प्रियया सहितो वने ॥2-37-17 रेमे समेत्य कालज्ञः प्रोवाच कमलेक्षणः । भ्रात्रा विनिष्कृतं राज्यात्प्रोवाच कमलेक्षणा ॥2-37-18 एह्यागच्छ नरश्रेष्ठा त्यज राज्यकृतां स्पृहाम् । gacCHAvaH सहितौ वीर मधोर्मम पितुर्गृहम् ॥2-37-19 रम्यं मधुवनं नाम कामपुष्पफलद्रुमम् । सहितौ तत्र रंस्यावो यथा दिवि गतौ तथा ॥2-37-20 पितुर्मे दयितस्त्वं हि मातुर्मम च पार्थिव । मत्प्रियार्थं प्रियतरो भ्रातुश्च लवणस्य वै ॥2-37-21 रंस्यावस्तत्र सहितौ राज्यस्थाविव कामगौ । तत्र गत्वा नरश्रेष्ठ ह्यमराविव नन्दने । भद्रं ते विहरिष्यावो यथा देवपुरे तथा ॥2-37-22 तं त्यजाव महाराज भ्रातरं तेऽभिमानिनम् । आवयोर्द्वेषिणं नित्यं मत्तं राज्यमदेन वै ॥2-37-23 धिगिमं गर्हितं वासं भृत्यवच्च पराश्रयम् । गच्छावः सहितौ वीर पितुर्मे भवनान्तिकम् ॥2-37-24 तस्य सम्यक्प्रवृत्तस्य पूर्वजं भ्रातरं प्रति । कामार्तस्य नरेन्द्रस्य पत्न्यास्तद्रुरुचे वचः ॥2-37-25 ततो मधुपुरं राजा हर्यश्वः स जगाम च । भार्यया सह कामिन्या कामी पुरुषपुङ्गवः ॥2-37-26 मधुना दानवेन्द्रेण स साम्ना समुदाहृतः । स्वागतं वत्स हर्यश्व प्रीतोऽस्मि तव दर्शनात् ॥2-37-27 यदेतन्मम राज्यं वै सर्वं मधुवनं विना । ददामि तव राजेन्द्र वासश्च प्रतिगृह्यताम् ॥2-37-28 वनेऽस्मिँल्लवणश्चायं सहायस्ते भविष्यति । अमित्रनिग्रहे चैव कर्णधारत्वमेष्यति ॥2-37-29 पालयैनं शुभं राष्ट्रं समुद्रानूपभूषितम् । गोसमृद्धं श्रिया जुष्टमाभीरप्रायमानुषम् ॥2-37-30 अत्र ते वसतस्तात दुर्गं गिरिपुरं महत् । भविता पार्थिवावासः सुराष्ट्रविषयो महान् ॥2-37-31 अनूपविषयश्चैव समुद्रान्ते निरामयः । आनर्तं नाम ते राष्ट्रं भविष्यत्यायतं महत् ॥2-37-32 तद्भविष्यमहं मन्ये कालयोगेन पार्थिव । अध्यास्यतां यथाकालं पार्थिवं वॄत्तमुत्तमम् ॥2-37-33 यायातमपि वंशस्ते समेष्यति च यादवम् । अनु वंशं च वंशस्ते सोमस्य भविता किल ॥2-37-34 एष मे विभवस्तात तवेमं विषयोत्तमम् । दत्त्वा यास्यामि तपसे सागरं लवणालयम् ॥2-37-35 लवणेन समायुक्तस्त्वमिमं विषयोत्तमम् । पालयस्वाखिलं तात स्वस्य वंशस्य वृद्धये ॥2-37-36 बाढमित्येव हर्यश्वः प्रतिजग्राह तत्पुरम् । स च दैत्यस्तपोवासं जगाम वरुणालयम् ॥2-37-37 हर्यश्वश्च महातेजा दिव्ये गिरिवरोत्तमे । निवेशयामास पुरं वासार्थममरोपमः ॥2-37-38 आनर्तं नाम तद्राष्ट्रं सुराष्ट्रं गोधनायुतं । अचिरेणैव कालेन समृद्धं प्रत्यपद्यत ॥2-37-39 अनूपविषये चैव वेलावनविभूषितम् । विचित्रं क्षेत्रसस्याढ्यं प्राकारग्रामसङ्कुलम् ॥2-37-40 शशास नॄपतिः स्फीतं तद्राष्ट्रं राष्ट्रवर्द्धनः । राजधर्मेण यशसा प्रजानां नन्दिवर्द्धनः ॥2-37-41 तस्य संयक्प्रचारेण हर्यश्वस्य महात्मनः । व्यवर्धत तदक्षोभ्यं राष्ट्रं राष्ट्रगुणैर्युतम् ॥2-37-42 स हि राजा स्थितो राज्ये राजवृत्तेन शोभितः । प्राप्तः कुलोचितां लक्ष्मीं वृत्तेन च नयेन च ॥2-37-43 तस्यैव च सुवृत्तस्य पुत्रकामस्य धीमतः । मधुमत्यां सुतो जज्ञे यदुर्नाम महायशाः ॥2-37-44 सोऽवर्धत महातेजा यदुर्दुन्दुभिनिःस्वनः । राजलक्षणसंपन्नः सपत्नैर्दुरतिक्रमः ॥2-37-45 यदुर्नामाभवत्पुत्रो राजलक्षणपूजितः । यथास्य पूर्वजो राजा पूरुः स सुमहायशाः ॥2-37-46 स एक एव तस्यासीत्पुत्रः परमशोभनः । ऊर्जितः पॄथिवीभर्ता हर्यश्वस्य महात्मनः ॥2-37-47 दश वर्षसहस्राणि स कृत्वा राज्यमव्ययम् । जगाम त्रिदिवं राजा धर्मेणाप्रतिमो भुवि ॥2-37-48 ततो यदुरदीनात्मा प्रजाभिस्त्वभ्यषिच्यत । पितर्युपरते श्रीमान्क्रमेणार्क इवोदितः ॥2-37-49 शशास चेमां वसुधां प्रशान्तभयतस्कराम् । यदुरिन्द्रप्रतीकाशो नृपो येनास्म यादवाः ॥2-37-50 स कदाचिन्नृपश्चक्रे जलक्रीडां महोदधौ । दारैः सह गुणोदारैः सतार इव चन्द्रमाः ॥2-37-51 स तत्र सहसा क्षिप्तस्तितीर्षुः सागरांभसि । धूम्रवर्णेन नृपतिः सर्पराजेन वीर्यवान् ॥2-37-52 सोऽपाकृष्यत वेगेन जले सर्पपुरं महत् । मणिस्तम्भगृहद्वारं मुक्तादामविभूषितम् ॥2-37-53 कीर्णं शङ्खकुलैः शुभ्रइ रत्नराशिविभूषितम् । प्रवालाङ्कुरपत्राढ्यैः पादपैरुपशोभितम् ॥2-37-54 कीर्णं पन्नगवर्यौघैः समुद्रोदरवासिभिः । स्वर्णवर्णेन भास्वन्तं स्वस्तिकेनेन्दुवर्चसा ॥2-37-55 स तं ददर्श राजेन्द्रो विमले सागराम्भसि । पन्नगेन्द्रपुरं तोये जगत्यामिव निर्मितम् ॥2-37-56 स्वच्छश्चैव पुरे तत्र प्रविवेश नृपो यदुः । अगाधं तोयदाकारं पूर्णं सर्पवधूगणैः ॥2-37-57 तस्य दत्तं मणिमयं जलजं परमासनम् । स्वास्तीर्णं पद्मपत्रैश्च पद्मसूत्रोत्तरच्छदम् ॥2-37-58 तमासीनं नृपं तत्र परमे पन्नगासने । द्विजिह्वपतिरव्यग्रो धूम्रवर्णोऽभ्यभाषत ॥2-37-59 पिता ते स्वर्गतिं प्राप्तः कृत्वा वंशमिमं महत् । भवन्तं तेजसा युक्तमुत्पाद्य वसुधाधिपम् ॥2-37-60 यादवानामयं वंशस्त्वन्नाम्ना यदुपुङ्गव । पित्रा ते मङ्गलार्थाय स्थापितः पार्थिवाकरः ॥2-37-61 वंशे चास्मिंस्तव विभो देवानां तनयाव्ययाः । ऋषीणामुरगाणां च उत्पत्स्यन्ते नृयोनिजाः ॥2-37-62 तन्ममेमाः सुताः पञ्च कुमार्यो वृत्तसंमताः । उत्पन्ना यौवनाश्वस्य भगिन्यां नृपसत्तम ॥2-37-63 प्रतीच्छेमाः स्वधर्मेण प्राजापत्येन कर्मणा । वरं च ते प्रदास्यामि वरार्हस्त्वमतो मम ॥2-37-64 भौमाश्च कुकुराश्चैव भोजाश्चान्धकयादवाः । दाशार्हा वृष्णयश्चेति ख्यातिं यास्यन्ति सप्त ते ॥2-37-65 स तस्मै धूम्रवर्णो वै कन्याः कन्याव्रते स्थिताः । जलपूर्णेन योगेन ददाविन्द्रसमाय वै ॥2-37-66 वरं चास्मै ददौ प्रीतः स वै पन्नगपुङ्गवः । श्रावयन्कन्यकाः सर्वा यथाक्रममदीनवत् ॥2-37-67 एतासु ते सुताः पञ्च सुतासु मम मानद । उत्पत्स्यन्ते पितुस्तेजो मातुश्चैव समाश्रिताः ॥2-37-68 अस्मत्समयबद्धाश्च सलिलाभ्यन्तरेचराः । तव वंशे भविष्यन्ति पार्थिवाः कामरूपिणः ॥2-37-69 स वरं कन्यकाश्चैव लब्ध्वा यदुवरस्तदा । उदतिष्ठत वेगेन सलिलाच्चन्द्रमा इव ॥2-37-70 स पञ्चकन्यामध्यस्थो ददृशे तत्र पार्थिवः । पञ्चतारेणा संयुक्तो नक्षत्रेणेव चन्द्रमाः ॥2-37-71 स तदन्तःपुरं सर्वं ददर्श नृपसत्तमः । वैवाहिकेन वेषेण दिव्यस्रगनुलेपनः ॥2-37-72 समाश्वास्य च ताः सर्वाः सपत्नीः पावकोपमाः । जगाम स्वपुरं राजा प्रीत्या परमया युतः ॥2-37-73 इति श्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि विकद्रुवाक्यं नाम सप्तत्रिंशोऽध्यायः