##Harivamsha Maha Puranam - Part 2 - Vishnu Parva
Chapter 38 %G–%@ Emergence of the Yadavas § their Feats
Itranslated and proofread by G. Schaufelberger
schaufel@wanadoo.fr, June 30, 2008## 
note : 54 : bhavAntsarvaj~naH -> bhavAnsarvaj~naH ?
Further proof-read by K.S. Ramachandran ramachandran_ksr @ yahoo.ca
If you find any errors compared to Chitrashala Press edn,
send corrections to A. Harindranath harindranath_a @ yahoo.com
----------------------------------------------------------------

 अथाष्टात्रिंशोऽध्यायः 
 	यादवोत्पत्तिः तेषां पराक्रमादि च


वैशम्पायन उवाच 

स तासु नागकन्यासु कालेन महता नृपः ।
जनयामास विक्रान्तान्पञ्च पुत्रान्कुलोद्वहान् ॥2-38-1
मुचुकुन्दं महाबाहुं पद्मवर्णं तथैव च ।
माधवं सारसं चैव हरितं चैव पार्थिवम् ॥2-38-2
एतान्पञ्च सुतान्राजा पञ्चभूतोपमान्भुवि ।
ईक्षमाणो नृपः प्रीतिं जगामातुलविक्रमः ॥2-38-3
ते प्राप्तवयसः सर्वे स्थिताः पञ्च यथाद्रयः ।
तेजिता बलदर्पाभ्यामूचुः पितरमग्रतः ॥2-38-4
तात युक्ताः स्म वयसा बले महति संस्थिताः ।
क्षिप्रमाज्ञप्तुमिच्छामः किं कुर्मस्तव शासनात् ॥2-38-5
स तान्नृपतिशार्दूलः शार्दूलानिव वेगितान् ।
प्रीत्या परमया प्राह सुतान्वीर्यकुतूहलात् ॥2-38-6
विन्ध्यर्क्षवन्तावभितो द्वे पुर्यौ पर्वताश्रये ।
निवेशयतु यत्नेन मुचुकुन्दः सुतो मम ॥2-38-7
सह्यस्य चोपरिष्टात्तु दक्षिणां दिशमाश्रितः ।
पद्मवर्णोऽपि मे पुत्रो निवेशयतु मा चिरम् ॥2-38-8
तत्रैव परतः कान्ते देशे चम्पकभूषिते ।
सारसो मे पुरं रम्यं निवेशयतु पुत्रकः ॥2-38-9
हरितोऽयं महाबाहुः सागरे हरितोदके ।
द्वीपं पन्नगराजस्य सुतो मे पालयिष्यति ॥2-38-10
माध्हवो मे महाबाहुर्ज्येष्ठपुत्रश्च धर्मवित् ।
यौवराज्येन संयुक्तः स्वपुरं पालयिष्यति ॥2-38-11
सर्वे नृपश्रियं प्राप्ता अभिषिक्ताः सचामराः ।
पित्रानुशिष्टाश्चत्वारो लोकपालोपमा नृपाः ॥2-38-12
स्वं स्वं निवेशनं सर्वे भेजिरे नृपसत्तमाः ।
पुरस्थानानि रम्याणि मृगयन्तो यथाक्रमम् ॥2-38-13
मुचुकुन्दश्च राजर्षिर्विन्ध्यमध्यमरोचयत् ।
स्वस्थानं नर्मदातीरे दारुणोपलसंकटे ॥2-38-14
स च तम् शोधयामास विविक्तं च चकार ह ।
सेतुं चैव समं चक्रे परिखाश्चामितोदकाः ॥2-38-15
स्थापयामास भागेषु देवतायतनान्यपि ।
रथ्या वीथीर्नृणां मार्गाश्चत्वराणि वनानि च ॥2-38-16
स तां पुरीं धनवतीं पुरुहूतपुरीप्रभाम् ।
नातिधीर्गेण कालेन चकार नृपसत्तमः ॥2-38-17
नाम चास्याः शुभं चक्रे निर्मितं स्वेन तेजसा ।
तस्याः पुर्या नृपश्रेष्ठो देवश्रेष्ठपराक्रमः ॥2-38-18
महाश्मसङ्घातवती ऋक्षवन्तमुपाश्रिता ।
माहिश्मती नाम पुरी प्रकाशमुपयास्यति ॥2-38-19
उभयोर्विन्ध्ययोः पादे नगयोस्तां महापुरीम् ।
मध्ये निवेशयामास श्रिया परमया वृतं ॥2-38-20
पुरिकां नाम धर्मात्मा पुरीं देवपुरीप्रभाम् ।
उद्यानशतसंबाधां समृद्धापणचत्वराम् ॥2-38-21
ऋक्षवन्तं समभितस्तीरे तत्र निरामये ।
निर्मिता सा पुरी राज्ञा पुरिका नाम नामतः ॥2-38-22
sa te dve vipule puryau devabhogyopame shubhe |
पालयामास धर्मात्मा राजा धर्मे व्यवस्थितः ॥2-38-23
पद्मवर्णोऽपि राजर्षिः सह्यपृष्ठे पुरोत्तमम् ।
चकार नद्या वेणायास्तीरे तरुलताकुले ॥2-38-24
विषयस्याल्पतां ज्ञात्वा संपूर्णं राष्ट्रमेव च ।
निवेशयामास नृपः स वप्रप्रायमुत्तमम् ॥2-38-25
पद्मावतं जनपदं करवीरं च तत्पुरम् ।
निर्मितं पद्मवर्णेन प्राजापत्येन कर्मना ॥2-38-26
सारसेनापि विहितं रम्यं क्रौञ्चपुरं महत् ।
चम्पकाशोक बहुलं विपुलं ताम्रमृत्तिकम् ॥2-38-27
वनवासीति विख्यातः स्फीतो जनपदो महान् ।
पुरस्य तस्य तु श्रीमान्द्रुमैः सार्वर्तुकैर्वृतः ॥2-38-28
हरितोऽपि समुद्रस्य द्वीपं समभिपालयत् ।
रत्नसंचयसंपूर्णं नारीजनमनोहरम् ॥2-38-29
तस्य दाशा जले मग्ना मद्गुरा नाम विश्रुताः ।
ये हरन्ति सदा शङ्खान्समुद्रोदरचारिणः ॥2-38-30
तस्यापरे दाशजनाः प्रवालाञ्जनसंभवान् ।
सञ्चिन्वन्ति सदा युक्ता जातरूपं च मौक्तिकम् ॥2-38-31
जलजानि च रत्नानि निषादास्तस्य मानवाः ।
प्रचिन्वन्तोऽर्णवे युक्ता नौभिः संयानगामिनः ॥2-38-32
मत्स्यमांसेन ते सर्वे वर्तन्ते स्म सदा नराः ।
गृह्णन्तः सर्वरत्नानि रत्नद्वीपनिवासिनः ॥2-38-33
तैः संयानगतैर्द्रव्यैर्वणिजो दूरगामिनः ।
हरितं तर्पयन्त्येकं यथैव धनदं तथा ॥2-38-34
एवमिक्ष्वाकुवंशात्तु यदुवंशो विनिःसृतः ।
चतुर्धा यदुपुत्रैस्तु चतुर्भिर्भिद्यते पुनः ॥2-38-35
स यदुर्माधवे राज्यं विसृज्य यदुपुङ्गवे ।
त्रिविष्टपं गतो राजा देहं त्यक्त्वा महीतले ॥2-38-36
बभूव माधवसुतः सत्त्वतो नाम वीर्यवान् ।
सत्त्ववृत्तिर्गुणोपेतो राजा राजगुणे स्थितः ॥2-38-37
सत्त्वतस्य सुतो राजा भीमो नाम महानभूत् ।
येन भैमाः सुसंवृत्ताः सत्त्वतात्सात्त्वताः स्मृताः ॥2-38-38
राज्ये स्थिते नृपे तस्मिन्रामे राज्यं प्रशासति ।
शत्रुघ्नो लवणं हत्वा चिच्छेद स मधोर्वनम् ॥2-38-39
तस्मिन्मधुवने स्थाने पुरीं च मथुरामिमाम् ।
निवेशयामास विभुः सुमित्रानन्दवर्धनः ॥2-38-40
पर्यये चैव रामस्य भरतस्य तथैव च ।
सुमित्रासुतयोश्चैव स्थानं प्राप्तं च वैष्णवम् ॥2-38-41
भीमेनेयं पुरी तेन राज्यसंबन्धकारणात् ।
स्ववशे स्थापिता पूर्वं स्वयमध्यासिता तथा ॥2-38-42
ततः कुशे स्थिते राज्ये लवे तु युवराजनि ।
अन्धको नाम भीमस्य सुतो राज्यमकारयत् ॥2-38-43
अन्धकस्य सुतो जज्ञे रैवतो नाम पार्थिवः ।
ऋक्षोऽपि रैवताज्जज्ञे रम्ये पर्वतमूर्धनि ॥2-38-44
ततो रैवत उत्पन्नः पर्वतः सागरान्तिके ।
नाम्ना रैवतको नाम भूमौ भूमिधरः स्मृतः ॥2-38-45
रैवतस्यात्मजो राजा विश्वगर्भो महायशाः ।
बभूव पृथिवीपालः पृथिव्यां प्रथितः प्रभुः ॥2-38-46
तस्य तिसृषु भार्यासु दिव्यरूपासु केशव ।
चत्वारो जज्ञिरे पुत्रा लोकपालोपमाः शुभाः ॥2-38-47
वसुर्बभ्रुः सुषेणश्च सभाक्षश्चैव वीर्यवान् ।
यदुप्रवीराः प्रख्याता लोकपाला इवापरे ॥2-38-48
तैरयं यादवो वंशः पार्थिवैर्बहुलीकृतः ।
यैः साकं कृष्ण लोकेऽस्मिन्प्रजावन्तः प्रजेश्वराः ॥2-38-49
वसोस्तु कुन्तिविषये वसुदेवः सुतो विभुः ।
ततः स जनयामास सुप्रभे द्वे च दारिके ॥2-38-50
कुन्तीं च पाण्डोर्महिषीं देवतामिव भूचरीम् ।
भार्यां च दमघोषस्य चेदिराजस्य सुप्रभाम् ॥2-38-51
एष ते स्वस्य वंशस्य प्रभवः संप्रकीर्तितः ।
श्रुतो मया पुरा कृष्ण कृष्णद्वैपायनान्तिकात् ॥2-38-52
त्वं त्विदानीं प्रनष्टेऽस्मिन्वंशे वंशभृतां वर ।
स्वयंभूरिव सम्प्राप्ते भवायास्मज्जयाय च ॥2-38-53
न तु त्वां पौरमात्रेण शाक्ता गूहयितुं वयम् ।
देवगुह्येष्वपि भवान्सर्वज्ञः सर्वभावनः ॥2-38-54
शक्तश्चापि जरासंधं नृपं योधयितुं विभो ।
त्वद्बुद्धिवशगाः सर्वे वयं योधव्रते स्थिताः ॥2-38-55
जरासन्धस्तु बलवान्नृपाणां मूर्ध्नि तिष्ठति ।
अप्रमेयबलश्चैव वयं च कुशसादनाः ॥2-38-56
न चेयमेकाहमपि पुरी रोधं सहिष्यति ।
कृशभक्तेन्धनक्षामा दुर्गैरपरिवेष्टिता ॥2-38-57
असंस्कृताम्बुपरिखा  द्वारयन्त्रविवर्जिता ।
वप्रप्राकारनिचया कर्तव्या बहुविस्तरा ॥2-38-58
संस्कर्तव्यायुधागारा योक्तव्या चेष्टिकाचयैः ।
कंसस्य बलभोग्यत्वान्नातिगुप्ता पुरा जनैः ॥2-38-59
सद्यो निपतिते कंसे राज्येऽस्माकं नवोदये ।
पुरी प्रत्यग्ररोधेन न रोधं विसहिष्यति ॥2-38-60
बलं संमर्दभग्नं च कृष्यमाणं परेण ह ।
असंशयमिदं राष्ट्रं जनैः सह विनङ्क्ष्यति ॥2-38-61
यादवानां विरोधेन ये जिता राज्यकामुकैः ।
ते सर्वे द्वैधमिच्छन्ति यत्क्षमं तद्विधीयताम् ॥2-38-62
वञ्चनीया भविष्यामो नृपाणां नृपकारणात् ।
जरासंधभयार्तानां द्रवतां राज्यसंभ्रमे ॥2-38-63
आर्ता वक्ष्यन्ति नः सर्वे रुध्यमानाः पुरे जनाः ।
यादवानां विरोधेन विनष्टाः स्मेति केशव ॥2-38-64
एतन्मम मतं कृष्ण विस्रंभात्समुदाहृतम् ।
त्वं तु विज्ञापितः पूर्वं न पुनः संप्रभोधितः ॥2-38-65
यदत्र वः क्षमं कृष्ण तच्च वै संविधीयताम् ।
त्वमस्य नेता सैन्यस्य वयं त्वच्छासने स्थिताः ।
त्वन्मूलश्च विरोधोऽयं रक्षास्मानात्मना सह ॥2-38-66

इति श्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि
विकद्रुवाक्यं नाम अष्टात्रिंशोऽध्यायः