##Harivamsha Maha Puranam - Part 2 - Vishnu Parva Chapter 38 %Gâ%@ Emergence of the Yadavas § their Feats Itranslated and proofread by G. Schaufelberger schaufel@wanadoo.fr, June 30, 2008## note : 54 : bhavAntsarvaj~naH -> bhavAnsarvaj~naH ? Further proof-read by K.S. Ramachandran ramachandran_ksr @ yahoo.ca If you find any errors compared to Chitrashala Press edn, send corrections to A. Harindranath harindranath_a @ yahoo.com ---------------------------------------------------------------- अथाष्टात्रिंशोऽध्यायः यादवोत्पत्तिः तेषां पराक्रमादि च वैशम्पायन उवाच स तासु नागकन्यासु कालेन महता नृपः । जनयामास विक्रान्तान्पञ्च पुत्रान्कुलोद्वहान् ॥2-38-1 मुचुकुन्दं महाबाहुं पद्मवर्णं तथैव च । माधवं सारसं चैव हरितं चैव पार्थिवम् ॥2-38-2 एतान्पञ्च सुतान्राजा पञ्चभूतोपमान्भुवि । ईक्षमाणो नृपः प्रीतिं जगामातुलविक्रमः ॥2-38-3 ते प्राप्तवयसः सर्वे स्थिताः पञ्च यथाद्रयः । तेजिता बलदर्पाभ्यामूचुः पितरमग्रतः ॥2-38-4 तात युक्ताः स्म वयसा बले महति संस्थिताः । क्षिप्रमाज्ञप्तुमिच्छामः किं कुर्मस्तव शासनात् ॥2-38-5 स तान्नृपतिशार्दूलः शार्दूलानिव वेगितान् । प्रीत्या परमया प्राह सुतान्वीर्यकुतूहलात् ॥2-38-6 विन्ध्यर्क्षवन्तावभितो द्वे पुर्यौ पर्वताश्रये । निवेशयतु यत्नेन मुचुकुन्दः सुतो मम ॥2-38-7 सह्यस्य चोपरिष्टात्तु दक्षिणां दिशमाश्रितः । पद्मवर्णोऽपि मे पुत्रो निवेशयतु मा चिरम् ॥2-38-8 तत्रैव परतः कान्ते देशे चम्पकभूषिते । सारसो मे पुरं रम्यं निवेशयतु पुत्रकः ॥2-38-9 हरितोऽयं महाबाहुः सागरे हरितोदके । द्वीपं पन्नगराजस्य सुतो मे पालयिष्यति ॥2-38-10 माध्हवो मे महाबाहुर्ज्येष्ठपुत्रश्च धर्मवित् । यौवराज्येन संयुक्तः स्वपुरं पालयिष्यति ॥2-38-11 सर्वे नृपश्रियं प्राप्ता अभिषिक्ताः सचामराः । पित्रानुशिष्टाश्चत्वारो लोकपालोपमा नृपाः ॥2-38-12 स्वं स्वं निवेशनं सर्वे भेजिरे नृपसत्तमाः । पुरस्थानानि रम्याणि मृगयन्तो यथाक्रमम् ॥2-38-13 मुचुकुन्दश्च राजर्षिर्विन्ध्यमध्यमरोचयत् । स्वस्थानं नर्मदातीरे दारुणोपलसंकटे ॥2-38-14 स च तम् शोधयामास विविक्तं च चकार ह । सेतुं चैव समं चक्रे परिखाश्चामितोदकाः ॥2-38-15 स्थापयामास भागेषु देवतायतनान्यपि । रथ्या वीथीर्नृणां मार्गाश्चत्वराणि वनानि च ॥2-38-16 स तां पुरीं धनवतीं पुरुहूतपुरीप्रभाम् । नातिधीर्गेण कालेन चकार नृपसत्तमः ॥2-38-17 नाम चास्याः शुभं चक्रे निर्मितं स्वेन तेजसा । तस्याः पुर्या नृपश्रेष्ठो देवश्रेष्ठपराक्रमः ॥2-38-18 महाश्मसङ्घातवती ऋक्षवन्तमुपाश्रिता । माहिश्मती नाम पुरी प्रकाशमुपयास्यति ॥2-38-19 उभयोर्विन्ध्ययोः पादे नगयोस्तां महापुरीम् । मध्ये निवेशयामास श्रिया परमया वृतं ॥2-38-20 पुरिकां नाम धर्मात्मा पुरीं देवपुरीप्रभाम् । उद्यानशतसंबाधां समृद्धापणचत्वराम् ॥2-38-21 ऋक्षवन्तं समभितस्तीरे तत्र निरामये । निर्मिता सा पुरी राज्ञा पुरिका नाम नामतः ॥2-38-22 स ते द्वे विपुले पुर्यौ देवभोग्योपमे शुभे । पालयामास धर्मात्मा राजा धर्मे व्यवस्थितः ॥2-38-23 पद्मवर्णोऽपि राजर्षिः सह्यपृष्ठे पुरोत्तमम् । चकार नद्या वेणायास्तीरे तरुलताकुले ॥2-38-24 विषयस्याल्पतां ज्ञात्वा संपूर्णं राष्ट्रमेव च । निवेशयामास नृपः स वप्रप्रायमुत्तमम् ॥2-38-25 पद्मावतं जनपदं करवीरं च तत्पुरम् । निर्मितं पद्मवर्णेन प्राजापत्येन कर्मना ॥2-38-26 सारसेनापि विहितं रम्यं क्रौञ्चपुरं महत् । चम्पकाशोक बहुलं विपुलं ताम्रमृत्तिकम् ॥2-38-27 वनवासीति विख्यातः स्फीतो जनपदो महान् । पुरस्य तस्य तु श्रीमान्द्रुमैः सार्वर्तुकैर्वृतः ॥2-38-28 हरितोऽपि समुद्रस्य द्वीपं समभिपालयत् । रत्नसंचयसंपूर्णं नारीजनमनोहरम् ॥2-38-29 तस्य दाशा जले मग्ना मद्गुरा नाम विश्रुताः । ये हरन्ति सदा शङ्खान्समुद्रोदरचारिणः ॥2-38-30 तस्यापरे दाशजनाः प्रवालाञ्जनसंभवान् । सञ्चिन्वन्ति सदा युक्ता जातरूपं च मौक्तिकम् ॥2-38-31 जलजानि च रत्नानि निषादास्तस्य मानवाः । प्रचिन्वन्तोऽर्णवे युक्ता नौभिः संयानगामिनः ॥2-38-32 मत्स्यमांसेन ते सर्वे वर्तन्ते स्म सदा नराः । गृह्णन्तः सर्वरत्नानि रत्नद्वीपनिवासिनः ॥2-38-33 तैः संयानगतैर्द्रव्यैर्वणिजो दूरगामिनः । हरितं तर्पयन्त्येकं यथैव धनदं तथा ॥2-38-34 एवमिक्ष्वाकुवंशात्तु यदुवंशो विनिःसृतः । चतुर्धा यदुपुत्रैस्तु चतुर्भिर्भिद्यते पुनः ॥2-38-35 स यदुर्माधवे राज्यं विसृज्य यदुपुङ्गवे । त्रिविष्टपं गतो राजा देहं त्यक्त्वा महीतले ॥2-38-36 बभूव माधवसुतः सत्त्वतो नाम वीर्यवान् । सत्त्ववृत्तिर्गुणोपेतो राजा राजगुणे स्थितः ॥2-38-37 सत्त्वतस्य सुतो राजा भीमो नाम महानभूत् । येन भैमाः सुसंवृत्ताः सत्त्वतात्सात्त्वताः स्मृताः ॥2-38-38 राज्ये स्थिते नृपे तस्मिन्रामे राज्यं प्रशासति । शत्रुघ्नो लवणं हत्वा चिच्छेद स मधोर्वनम् ॥2-38-39 तस्मिन्मधुवने स्थाने पुरीं च मथुरामिमाम् । निवेशयामास विभुः सुमित्रानन्दवर्धनः ॥2-38-40 पर्यये चैव रामस्य भरतस्य तथैव च । सुमित्रासुतयोश्चैव स्थानं प्राप्तं च वैष्णवम् ॥2-38-41 भीमेनेयं पुरी तेन राज्यसंबन्धकारणात् । स्ववशे स्थापिता पूर्वं स्वयमध्यासिता तथा ॥2-38-42 ततः कुशे स्थिते राज्ये लवे तु युवराजनि । अन्धको नाम भीमस्य सुतो राज्यमकारयत् ॥2-38-43 अन्धकस्य सुतो जज्ञे रैवतो नाम पार्थिवः । ऋक्षोऽपि रैवताज्जज्ञे रम्ये पर्वतमूर्धनि ॥2-38-44 ततो रैवत उत्पन्नः पर्वतः सागरान्तिके । नाम्ना रैवतको नाम भूमौ भूमिधरः स्मृतः ॥2-38-45 रैवतस्यात्मजो राजा विश्वगर्भो महायशाः । बभूव पृथिवीपालः पृथिव्यां प्रथितः प्रभुः ॥2-38-46 तस्य तिसृषु भार्यासु दिव्यरूपासु केशव । चत्वारो जज्ञिरे पुत्रा लोकपालोपमाः शुभाः ॥2-38-47 वसुर्बभ्रुः सुषेणश्च सभाक्षश्चैव वीर्यवान् । यदुप्रवीराः प्रख्याता लोकपाला इवापरे ॥2-38-48 तैरयं यादवो वंशः पार्थिवैर्बहुलीकृतः । यैः साकं कृष्ण लोकेऽस्मिन्प्रजावन्तः प्रजेश्वराः ॥2-38-49 वसोस्तु कुन्तिविषये वसुदेवः सुतो विभुः । ततः स जनयामास सुप्रभे द्वे च दारिके ॥2-38-50 कुन्तीं च पाण्डोर्महिषीं देवतामिव भूचरीम् । भार्यां च दमघोषस्य चेदिराजस्य सुप्रभाम् ॥2-38-51 एष ते स्वस्य वंशस्य प्रभवः संप्रकीर्तितः । श्रुतो मया पुरा कृष्ण कृष्णद्वैपायनान्तिकात् ॥2-38-52 त्वं त्विदानीं प्रनष्टेऽस्मिन्वंशे वंशभृतां वर । स्वयंभूरिव सम्प्राप्ते भवायास्मज्जयाय च ॥2-38-53 न तु त्वां पौरमात्रेण शाक्ता गूहयितुं वयम् । देवगुह्येष्वपि भवान्सर्वज्ञः सर्वभावनः ॥2-38-54 शक्तश्चापि जरासंधं नृपं योधयितुं विभो । त्वद्बुद्धिवशगाः सर्वे वयं योधव्रते स्थिताः ॥2-38-55 जरासन्धस्तु बलवान्नृपाणां मूर्ध्नि तिष्ठति । अप्रमेयबलश्चैव वयं च कुशसादनाः ॥2-38-56 न चेयमेकाहमपि पुरी रोधं सहिष्यति । कृशभक्तेन्धनक्षामा दुर्गैरपरिवेष्टिता ॥2-38-57 असंस्कृताम्बुपरिखा द्वारयन्त्रविवर्जिता । वप्रप्राकारनिचया कर्तव्या बहुविस्तरा ॥2-38-58 संस्कर्तव्यायुधागारा योक्तव्या चेष्टिकाचयैः । कंसस्य बलभोग्यत्वान्नातिगुप्ता पुरा जनैः ॥2-38-59 सद्यो निपतिते कंसे राज्येऽस्माकं नवोदये । पुरी प्रत्यग्ररोधेन न रोधं विसहिष्यति ॥2-38-60 बलं संमर्दभग्नं च कृष्यमाणं परेण ह । असंशयमिदं राष्ट्रं जनैः सह विनङ्क्ष्यति ॥2-38-61 यादवानां विरोधेन ये जिता राज्यकामुकैः । ते सर्वे द्वैधमिच्छन्ति यत्क्षमं तद्विधीयताम् ॥2-38-62 वञ्चनीया भविष्यामो नृपाणां नृपकारणात् । जरासंधभयार्तानां द्रवतां राज्यसंभ्रमे ॥2-38-63 आर्ता वक्ष्यन्ति नः सर्वे रुध्यमानाः पुरे जनाः । यादवानां विरोधेन विनष्टाः स्मेति केशव ॥2-38-64 एतन्मम मतं कृष्ण विस्रंभात्समुदाहृतम् । त्वं तु विज्ञापितः पूर्वं न पुनः संप्रभोधितः ॥2-38-65 यदत्र वः क्षमं कृष्ण तच्च वै संविधीयताम् । त्वमस्य नेता सैन्यस्य वयं त्वच्छासने स्थिताः । त्वन्मूलश्च विरोधोऽयं रक्षास्मानात्मना सह ॥2-38-66 इति श्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि विकद्रुवाक्यं नाम अष्टात्रिंशोऽध्यायः