##Harivamsha Maha Puranam - Vishnu Parva - 
Chapter 3 - Hymn to Arya
Itranslated and proofread by K S Rmachandran
ramachandran_ksr@yahoo.ca, February 25, 2008## 

Further proof-read by Gilles Schaufelberger schaufel @ wanadoo.fr
If you find any errors compared to Chitrashala Press edn,
send corrections to A. Harindranath harindranath_a @ yahoo.com
----------------------------------------------------------------
अथ त्रितीयोऽध्यायः
आर्यास्तवः

वैशंपायन उवाच 

आर्यास्तवं प्रवक्ष्यामि यथोक्तंऋषिभिः पुरा ।
नारायणीं नमस्यामि देवीं त्रिभुवनेश्वरीम् ॥2-3-1
त्वं हि सिद्धिर्धृतिः कीर्तिः श्रीर्विद्या सन्नतिर्मतिः ।
संध्या रात्रिः प्रभा निद्रा कालरात्रिस्तथैव च ॥2-3-2
आर्या कात्यायनी देवी कौशिकी ब्रह्मचारिणी ।
जननी सिद्धसेनस्य उग्रचारी महाबला ॥2-3-3
जया च विजया चैव पुष्टिस्तुष्टिः क्षमा दया ।
ज्येष्ठा यमस्य भगिनी नीलकौशेयवासिनी ॥2-3-4
बहुरूपा विरूपा च अनेकविधिचारिणी ।
विरूपाक्षी विशालक्षी भक्तानां परिरक्षिणी ॥2-3-5
पर्वताग्रेषु घोरेषु नदीषु च गुहासु च ।
वासस्ते च महादेवि वनेषूपवनेषु च ॥2-3-6
शबरैर्बर्बरैश्चैव पुलिन्दैश्च सुपूजिता ।
मयूरपिच्छध्वजिनी लोकान्क्रमसि सर्वशः ॥2-3-7
कुक्कुटैश्छागलैर्मेषैस्सिंहैर्व्याघ्रैस्समाकुला ।
घण्टानिनादबहुला विन्ध्यवासिन्यभिश्रुता ॥2-3-8
त्रिशूली पट्टिशधरा सूर्यचन्द्रपताकिनी ।
नवमी कृष्णपक्षस्य शुक्लस्यैकादशी तथा ॥2-3-9
भगिनी बलदेवस्य रजनी कलहप्रिया ।
आवासः सर्वभूतानां निष्ठा च परमा गतिः ॥2-3-10
नन्दगोपसुता चैव देवानां विजयावहा ।
चीरवासाः सुवासाश्च रौद्री संध्याचरी निशा ॥2-3-11
प्रकीर्णकेशी मृत्युश्च सुरामांसबलिप्रिया ।
लक्ष्मीरलक्ष्मीरूपेण दानवानां वधाय च ॥2-3-12
सावित्री चापि देवानां माता मन्त्रगणस्य च ।
कन्यानां ब्रह्मचर्यत्वं सौभाग्यं प्रमदासु च ॥2-3-13
अन्तेवदी च यज्ञानामृत्विजां चैव दक्षिणा ।
कर्षुकाणां च सीतेति भूतानां धरणीति च ॥2-3-14
सिद्धिः सांयात्रिकाणां तु वेला त्वं सागरस्य च ।
यक्षाणां प्रथमा यक्षी नागानां सुरसेति च ॥2-3-15
ब्रह्मवादिन्यथो दीक्षा शोभा च परमा तथा ।
ज्योतिषां त्वं प्रभा देवि नक्षत्राणां च रोहिणी ॥2-3-16
राजद्वारेषु तीर्थेषु नदीनां सङ्गमेषु च ।
पूर्णा च पूर्णिमा चन्द्रे  कृत्तिवासा इति स्मृता ॥2-3-17
सरस्वती च वाल्मीके स्मृतिर्द्वैपायने तथा ।
ऋशीणां धर्मबुद्धिस्तु देवानां मानसी तथा ।
सुरा देवी च भूतेषु स्तूयसे त्वं स्वकर्मभिः ॥2-3-18
इन्द्रस्य चारुदृष्टिस्त्वं सहस्रनयनेति च ।
तापसानां च देवी त्वमरणी चाग्निहोत्रिणाम् ॥2-3-19
क्षुधा च सर्वभूतानां तृप्तिस्त्वं दैवतेषु च ।
स्वाहा तृप्तिर्धृतिर्मेधा वसूनां त्वं वसूमती ॥2-3-20
आशा त्वं मानुषाणां च पुष्टिश्च कृतकर्मणाम् ।
दिशश्च विदिशश्चैव तथा ह्यग्निशिखा प्रभा ॥2-3-21
शकुनी पूतना त्वं च रेवती च सुदारुणा ।
निद्रापि सर्वभूतानां मोहिनी क्षत्रिया तथा ॥2-3-22
विद्यानां ब्रह्मविद्या त्वमोङ्कारोऽथ वषट् तथा ।
नारीणां पार्वतीं च त्वां पौराणीमृषयो विदुः ॥2-3-23
अरून्धती च साध्वीनां प्रजापतिवचो यथा	
यथार्थनामभिर्दिव्यैरिन्द्राणी चेति vishR^utA ॥2-3-24
त्वया व्याप्तमिदं सर्वं जगत्स्थावरजङ्गमम् ।
संग्रामेषु च सर्वेषु अग्निप्रज्वलितेषु च ।
नदीतीरेषु चौरेषु कान्तारेषु भयेषु च ॥2-3-25 
प्रवासे राजबन्धे च शत्रूणां च प्रमर्दने ।
प्राणात्ययेषु सर्वेषु त्वं हि रक्षा न संशयः ॥2-3-26
त्वयि मे हृदयं देवि त्वयि चित्तं मनस्त्वयि ।
रक्ष मां सर्वपापेभ्यः प्रसादं कर्तुमर्हसि ॥2-3-27
इमं यः सुस्तवं दिव्यमिति व्यासप्रकल्पितम् ।
यः पठेत्प्रातरुत्थाय शुचिः प्रयतमानसः ॥2-3-28
त्रिभिर्मासैः काङ्क्षितं च फलं वै संप्रयच्छसि ।
षद्भिर्मासैर्वरिष्ठं तु वरमेकं प्रयच्छसि ॥2-3-29
अर्चिता तु त्रिभिर्मासैर्दिव्यं चक्षुः प्रयच्छसि ।
संवत्सरेण सिद्धिं तु यथाकामं प्रयच्छसि ॥2-3-30
सत्यं ब्रह्म च दिव्यं च द्वैपायनवचो यथा ।
नृणां बन्धं वधं घोरं पुत्रनाशं धनक्षयम् ॥2-3-31
व्याधिमृत्युभयं चैव पूजिता शमयिष्यसि ।
भविष्यसि महाभागे वरदा कामरूपिणी ॥2-3-32
मोहयित्वा च तं कंसमेका त्वं भोक्ष्यसे जगत् ।
अहमप्यात्मनो वृत्तिं विधास्ये गोषु गोपवत् ।
स्ववृद्ध्यर्थमहं चैव करिष्ये कंसगोपताम् ॥2-3-33
एवं तां स समादिश्य गतोऽन्तर्धानमीश्वरः ।
सा चापि तं नमस्कृत्य तथास्त्विति च निश्चिता ॥1-3-34
यश्चैतत्पठते स्तोत्रं शृणुयाद्वाप्यभीक्ष्णशः ।
सर्वार्थसिद्धिं लभते नरो नास्त्यत्र संशयः ॥2-3-35

इति श्रिमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि स्वप्नगर्भविधाने
आर्यास्तुतौ त्रितीयोऽध्यायः