##Harivamsha Maha Puranam - Vishnu Parva - Chapter 3 - Hymn to Arya Itranslated and proofread by K S Rmachandran ramachandran_ksr@yahoo.ca, February 25, 2008## Further proof-read by Gilles Schaufelberger schaufel @ wanadoo.fr If you find any errors compared to Chitrashala Press edn, send corrections to A. Harindranath harindranath_a @ yahoo.com ---------------------------------------------------------------- atha त्रितीयोऽध्यायः आर्यास्तवः वैशंपायन उवाच आर्यास्तवं प्रवक्ष्यामि यथोक्तंऋषिभिः पुरा । नारायणीं नमस्यामि देवीं त्रिभुवनेश्वरीम् ॥2-3-1 त्वं हि सिद्धिर्धृतिः कीर्तिः श्रीर्विद्या सन्नतिर्मतिः । संध्या रात्रिः प्रभा निद्रा कालरात्रिस्तथैव च ॥2-3-2 आर्या कात्यायनी देवी कौशिकी ब्रह्मचारिणी । जननी सिद्धसेनस्य उग्रचारी महाबला ॥2-3-3 जया च विजया चैव पुष्टिस्तुष्टिः क्षमा दया । ज्येष्ठा यमस्य भगिनी नीलकौशेयवासिनी ॥2-3-4 बहुरूपा विरूपा च अनेकविधिचारिणी । विरूपाक्षी विशालक्षी भक्तानां परिरक्षिणी ॥2-3-5 पर्वताग्रेषु घोरेषु नदीषु च गुहासु च । वासस्ते च महादेवि वनेषूपवनेषु च ॥2-3-6 शबरैर्बर्बरैश्चैव पुलिन्दैश्च सुपूजिता । मयूरपिच्छध्वजिनी लोकान्क्रमसि सर्वशः ॥2-3-7 कुक्कुटैश्छागलैर्मेषैस्सिंहैर्व्याघ्रैस्समाकुला । घण्टानिनादबहुला विन्ध्यवासिन्यभिश्रुता ॥2-3-8 त्रिशूली पट्टिशधरा सूर्यचन्द्रपताकिनी । नवमी कृष्णपक्षस्य शुक्लस्यैकादशी तथा ॥2-3-9 भगिनी बलदेवस्य रजनी कलहप्रिया । आवासः सर्वभूतानां निष्ठा च परमा गतिः ॥2-3-10 नन्दगोपसुता चैव देवानां विजयावहा । चीरवासाः सुवासाश्च रौद्री संध्याचरी निशा ॥2-3-11 प्रकीर्णकेशी मृत्युश्च सुरामांसबलिप्रिया । लक्ष्मीरलक्ष्मीरूपेण दानवानां वधाय च ॥2-3-12 सावित्री चापि देवानां माता मन्त्रगणस्य च । कन्यानां ब्रह्मचर्यत्वं सौभाग्यं प्रमदासु च ॥2-3-13 अन्तेवदी च यज्ञानामृत्विजां चैव दक्षिणा । कर्षुकाणां च सीतेति भूतानां धरणीति च ॥2-3-14 सिद्धिः सांयात्रिकाणां तु वेला त्वं सागरस्य च । यक्षाणां प्रथमा यक्षी नागानां सुरसेति च ॥2-3-15 ब्रह्मवादिन्यथो दीक्षा शोभा च परमा तथा । ज्योतिषां त्वं प्रभा देवि नक्षत्राणां च रोहिणी ॥2-3-16 राजद्वारेषु तीर्थेषु नदीनां सङ्गमेषु च । पूर्णा च पूर्णिमा चन्द्रे कृत्तिवासा इति स्मृता ॥2-3-17 सरस्वती च वाल्मीके स्मृतिर्द्वैपायने तथा । ऋशीणां धर्मबुद्धिस्तु देवानां मानसी तथा । सुरा देवी च भूतेषु स्तूयसे त्वं स्वकर्मभिः ॥2-3-18 इन्द्रस्य चारुदृष्टिस्त्वं सहस्रनयनेति च । तापसानां च देवी त्वमरणी चाग्निहोत्रिणाम् ॥2-3-19 क्षुधा च सर्वभूतानां तृप्तिस्त्वं दैवतेषु च । स्वाहा तृप्तिर्धृतिर्मेधा वसूनां त्वं वसूमती ॥2-3-20 आशा त्वं मानुषाणां च पुष्टिश्च कृतकर्मणाम् । दिशश्च विदिशश्चैव तथा ह्यग्निशिखा प्रभा ॥2-3-21 शकुनी पूतना त्वं च रेवती च सुदारुणा । निद्रापि सर्वभूतानां मोहिनी क्षत्रिया तथा ॥2-3-22 विद्यानां ब्रह्मविद्या त्वमोङ्कारोऽथ वषट् तथा । नारीणां पार्वतीं च त्वां पौराणीमृषयो विदुः ॥2-3-23 अरून्धती च साध्वीनां प्रजापतिवचो यथा यथार्थनामभिर्दिव्यैरिन्द्राणी चेति vishR^utA ॥2-3-24 त्वया व्याप्तमिदं सर्वं जगत्स्थावरजङ्गमम् । संग्रामेषु च सर्वेषु अग्निप्रज्वलितेषु च । नदीतीरेषु चौरेषु कान्तारेषु भयेषु च ॥2-3-25 प्रवासे राजबन्धे च शत्रूणां च प्रमर्दने । प्राणात्ययेषु सर्वेषु त्वं हि रक्षा न संशयः ॥2-3-26 त्वयि मे हृदयं देवि त्वयि चित्तं मनस्त्वयि । रक्ष मां सर्वपापेभ्यः प्रसादं कर्तुमर्हसि ॥2-3-27 इमं यः सुस्तवं दिव्यमिति व्यासप्रकल्पितम् । यः पठेत्प्रातरुत्थाय शुचिः प्रयतमानसः ॥2-3-28 त्रिभिर्मासैः काङ्क्षितं च फलं वै संप्रयच्छसि । षद्भिर्मासैर्वरिष्ठं तु वरमेकं प्रयच्छसि ॥2-3-29 अर्चिता तु त्रिभिर्मासैर्दिव्यं चक्षुः प्रयच्छसि । संवत्सरेण सिद्धिं तु यथाकामं प्रयच्छसि ॥2-3-30 सत्यं ब्रह्म च दिव्यं च द्वैपायनवचो यथा । नृणां बन्धं वधं घोरं पुत्रनाशं धनक्षयम् ॥2-3-31 व्याधिमृत्युभयं चैव पूजिता शमयिष्यसि । भविष्यसि महाभागे वरदा कामरूपिणी ॥2-3-32 मोहयित्वा च तं कंसमेका त्वं भोक्ष्यसे जगत् । अहमप्यात्मनो वृत्तिं विधास्ये गोषु गोपवत् । स्ववृद्ध्यर्थमहं चैव करिष्ये कंसगोपताम् ॥2-3-33 एवं तां स समादिश्य गतोऽन्तर्धानमीश्वरः । सा चापि तं नमस्कृत्य तथास्त्विति च निश्चिता ॥1-3-34 यश्चैतत्पठते स्तोत्रं शृणुयाद्वाप्यभीक्ष्णशः । सर्वार्थसिद्धिं लभते नरो नास्त्यत्र संशयः ॥2-3-35 इति श्रिमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि स्वप्नगर्भविधाने आर्यास्तुतौ त्रितीयोऽध्यायः