## Harivamsha Maha Puranam - Part 2 - Vishnu Parva Chapter 40 - Ascent of Gomanta Mountain Itranslated by K S Ramachandran ramachandran_ksr@yahoo.ca, August 5. 2008 ## Further proof-read by Gilles Schaufelberger schaufel @ wanadoo.fr If you find any errors compared to Chitrashala Press edn, send corrections to A. Harindranath harindranath_a @ yahoo.com --------------------------------------------------------------- atha चत्वारिंशोऽध्यायः गोमन्तारोहणम् वैशम्पायन उवाच तत्तु धेन्वाः पयः पीत्वा बलदर्पसमन्वितौ । ततस्तौ रामसहितौ प्रस्थितौ यदुपुङ्गवौ ॥2-40-1 गोमन्तं पर्वतं द्रष्टुं मत्तनागेन्द्रगामिनौ । जामद्ग्न्यप्रदिष्टेन मार्गेण वदतां वरौ ॥2-40-2 जामदग्न्यतृतीयास्ते त्रयस्त्रय इवाग्नयः । शोभयन्ति स्म पन्थानं त्रिदिवं त्रिदशा इव ॥2-40-3 ते चाध्वविधिना सर्वे ततो वै दिवसक्रमात् । गोमन्तमचलं प्राप्ता मन्दरं त्रिदशा इव ॥2-40-4 लताचारुविचित्रं च नानाद्रुमविभूषितम् । नानागुरुपिनद्धाङ्गं चित्रं चित्रमनोहरैः ॥2-40-5 द्विरेफगणसङ्कीर्णं शिलासङ्कटपादपम् । मत्तबर्हिणनिर्घोषैर्नादितं मेघनादिभिः ॥2-40-6 गगनालग्नशिखरं जलदासक्तपादपम् । मत्तद्विपविषाणाग्रैः परिघृष्टोपलाङ्कितम् ॥2-40-7 कूजद्भिश्चाण्डजगणैः समन्तात्प्रतिनादितम् । दरीप्रपाताम्बुरवैश्छन्नं शार्दूलपल्लवैः ॥2-40-8 नीलाश्मचयसङ्घातैर्बहुवर्णं यथा घनम् । धातुविस्रावदिग्धाङ्गं सानुप्रस्रवभूषितम् ॥2-40-9 कीर्णं सुरगणैः कान्तैर्मैनाकमिव कामगम् । उच्छ्रितं सुविशालाग्रं समूलाम्बुपरिस्रवम् ॥2-40-10 सकाननदरीप्रस्थं श्वेताभ्रगणभूषितम् । पनसाम्रातकाम्रौघैर्वेत्रस्यन्दनचन्दनैः ॥2-40-11 तमालैलावनयुतं मरीचक्षुपसङ्कुलम् । पिप्पलीवल्लिकलिलं चित्रमिङ्गुदिपादपैः ॥2-40-12 द्रुमैः सर्जरसानां च सर्वतः परिशोभितम् । प्रांशुशालवनैर्युक्तं बहुचित्रवनैर्युतम् ॥2-40-13 सर्जनिंबार्जुनवनं पाटलीकुलसङ्कुलम् । हिन्तालैश्च तमालैश्च पुन्नागैश्चोपशोभितम् ॥2-40-14 जलेषु जलजैश्छन्नं स्थलेषु स्थलजैरपि । पङ्कजैर्द्रुमखण्डैश्च सर्वतः प्रतिभूषितम् ॥2-40-15 जम्बूजंबूलवृक्षाढ्यं कद्रुकन्दलभूषितम् । चम्पकाशोकबकुलं बिल्वतिन्दुकशोभितम् ॥2-40-16 कुञ्जैश्च नागपुष्पैश्च समन्तादुपशोभितम् । नागयूथसमाकीर्णं मृगसङ्घातशोभितम् ॥2-40-17 सिद्धचारणरक्षोभिः सेवितप्रस्तरान्तरम् । गन्धर्वैश्च समायुक्तं गुह्यकैः पक्षिभिस्तथा ॥2-40-18 विद्याधरगणैर्नित्यमनुकीर्णशिलातलम् । सिंहशार्दूलसन्नादैः सततं प्रतिनादितम् । सेवितं वारिधाराभिश्चन्द्रपादैश्च शोभितम् ॥2-40-19 स्तुतं त्रिदशगन्धर्वैरप्सरोभिरलङ्कृतम् । वनस्पतीनां दिव्याणां पुष्पैरुच्चावचैः श्रितम् ॥2-40-20 शक्रवज्रप्रहाराणामनभिज्ञं कदाचन दावाग्निभयनिर्मुक्तं महावातभयोज्झितम् ॥2-40-21 प्रपातप्रभवाभिश्च सरिद्भिरुपशोभितम् । काननैराननाकारैर्विशेषद्भिरिव श्रियम् ॥2-40-22 जलशैवलशृङ्गाग्रैरुन्मिषन्तमिव श्रिया । स्थलीभिर्मृगजुष्टाभिः कान्ताभिरुपशोभितम् ॥2-40-23 पार्श्वैरुपलकल्माषैर्मेघैरिव विभूषितम् । पादप्रच्छन्नभूमीभिः सपुष्पाभिः समन्ततः |2-40-24 मण्डितं वनराजीभिः प्रमदाभिः पतिर्यथा । सुन्दरीभिर्दरीभिश्च कन्दराभिस्तथैव च ॥2-40-25 तेषु तेष्ववकाशेषु सदारमिव शोभितम् । औषधीदीप्तशिखरं वानप्रस्थनिषेवितम् । जातरूपैर्वनोद्देशैः कृत्रिमैरिव बूषितम् ॥2-40-26 मूलेन सुविशालेन शिरसाप्युच्छ्रितेन च । पृथिवीमन्तरिक्षं च गाहयन्तमिव स्थितम् ॥2-40-27 ते समासाद्य गोमन्तं रम्यं भूमिधरोत्तमम् । रुचिरं रुरुचुः सर्वे वासायामरसन्निभाः ॥2-40-28 रुरुहुस्ते गिरिवरं खमूर्ध्वमिव पक्षिणः । असज्जमाना वेगेन वैनतेयपराक्रमाः ॥2-40-29 ते तु तस्योत्तरं शृङ्गमारूढास्त्रिदशा इव । अगारं सहसा चक्रुर्मनसा निर्मितोपमम् ॥2-40-30 निविष्तौ यादवौ दृष्ट्वा जामदग्न्यो महामतिः । रामोऽभिमतमक्लिष्टमाप्रष्टुमुपचक्रमे ॥2-40-31 कृष्ण यास्याम्यहं तात पुरं शूर्पारकं विभो । युवयोर्नास्ति वैमुख्यं सङ्ग्रामे दैवतैरपि ॥2-40-32 प्राप्तवानस्मि यां प्रीतिं मार्गानुगमनादपि । सा मे कृष्णानुगृह्णाति शरीरमिदमव्ययम् ॥2-49-33 इदं यत्स्थानमुद्दिष्टं यत्रायुधसमागमः । युवयोर्विहितो देवैः समयः साम्परायिकः ॥2-40-34 देवानां मुख्य वैकुण्ठ विष्णो देवैरभिष्टुत । कृष्ण सर्वस्य लोकस्य शृणु मे नैष्ठिकं वचः ॥2-40-35 यदिदं प्रस्तुतं कर्म त्वया गोविन्द लौकिकम् । मानुषाणां हितार्थाय लोके मानुषदेहिना ॥2-40-36 तस्यायं प्रथमः कल्पः कालेन तु वियोजितः । जरासंधेन वै सार्धं सङ्ग्रामे समुपस्थिते ॥2-40-37 तत्रायुधबलं चैव रूपं च रणकर्कशम् । स्वयमेवात्मना कृष्ण त्वयात्मानं विधत्स्व ह ॥2-40-38 चक्रोद्यतकरं दृष्ट्वा त्वाम् गदापाणिमाहवे । चतुर्द्विगुणपीनांसं बिभ्येदपि शतक्रतुः ॥2-40-39 अद्य प्रभृति ते यात्र स्वर्गोक्ता समुपस्थिता । पृथिव्यां पार्थिवेन्द्राणां कृतास्त्रे त्वयि मानद ॥2-40-40 वैनतेयस्य चाह्वानं वाहनं ध्वजकर्मणः । कुरु शीघ्रं महाबाहो गोविन्द वदतां वर ॥2-40-41 युद्धकामा नृपतयस्त्रिदिवाभिमुखोद्यताः । धार्तराष्ट्रस्य वशगास्तिष्ठन्ति रणवृत्तयः ॥ 2-40-42 राज्ञां निधनदृष्टार्था वैधव्येनाधिवासिता । एकवेणीधरा चेयं वसुधा त्वां प्रतीक्षते ॥2-40-43 सग्रहं कृष्ण नक्षत्रं सङ्क्षिप्यारिविमर्दन । त्वयि मानुष्यमापन्ने युद्धे च समुपस्थिते ॥2-40-44 त्वरस्व कृष्ण युद्धाय दानवानां वधाय च । स्वर्गाय च नरेन्द्राणां देवतानां सुखाय च ॥2-40-45 सत्कृतोऽहं त्वया कृष्ण लोकैश्च सचराचरैः । त्वया सत्कृतरूपेण येन सत्कृतवानहम् ॥2-40-46 साधयामि महाबाहो भवतः कार्यसिद्धये । स्मर्तव्यश्चास्मि युद्धेषु कान्तारेषु महीक्षिताम् ॥2-40-47 इत्युक्त्वा जामदग्न्यस्तु कृष्णमक्लिष्टकारिण जयाशिषा वर्द्धयित्वा जगामाभीप्सितां दिशम् ॥2-49-48 इति श्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि गोमन्तारोहणं नाम चत्वारिंशोऽध्यायः