## Harivamsha Maha Puranam - Part 2 - Vishnu Parva Chapter 42 - Gomanta Set on Fire by Jarasandha's Army itranslated by K S Ramachandran ramachandran_ksr@yahoo.ca, August 13, 2008 ## Further proof-read by Gilles Schaufelberger schaufel @ wanadoo.fr If you find any errors compared to Chitrashala Press edn, send corrections to A. Harindranath harindranath_a @ yahoo.com --------------------------------------------------------------- atha द्विचत्वारिंशोऽध्यायः गोमन्तदाहः वैशम्पायन उवाच जरासंधस्ततः प्राप्तो नृपः सर्वमहीक्षिताम् । नराधिपैर्बलयुतैरनुयातो महाद्युतिः ॥2-42-1 व्यायतोदग्रतुरगैर्विस्पष्टार्थसमाहितैः । रथैः SA~NgrAmikairyuktairasa~NgagatibhiH क्वचित्॥2-42-2 हेमकक्षैर्महाघण्टैर्वारणैर्वारिदोपमैः । महामात्रोत्तमारूढैः कल्पितै रणवल्गितैः ॥2-42-3 सारूढैः सादिभिर्युक्तैः प्रेङ्खमाणैः प्रवल्गितैः । वाजिभिर्वायुसङ्काशैः प्लवध्बिरिव पत्रिभिः ॥2-42-4 खड्गचर्मबलोदग्रैः पत्रिभिर्वल्गिताम्बरैः । सहस्रसङ्ख्यैर्निर्मुक्तैरुत्पतद्भिरिवोरगैः ॥2-42-5 एवं चतुर्विधैः सैन्यैः प्रचलद्भिरिवांबुदैः । नृपोऽभियातो बलवाञ्जरासंधो धृतव्रतः ॥2-42-6 स रथैर्नेमिघोषैश्च गजैश्च मदसिञ्जितैः । हेषद्भिश्चापि तुरगैः क्ष्वेडितोग्रैश्च पत्तिभिः ॥2-42-7 सन्नादयन्दिशः सर्वाः सर्वांश्चापि गुहाशयान् । स राजा सागराकारः ससैन्यः प्रत्यदृश्यत ॥2-42-8 तद्बलं पृथिवीशानां हृष्टयोधजनाकुलम् । क्ष्वेडितास्फोटितरवं मेघसैन्यमिवाबभौ ॥2-42-9 रथैः पवनसंपातैर्गजैश्च जलदोपमैः । तुरगैश्च सिताभ्राभैः पत्तिभीश्चापि दंशितैः ॥2-42-10 व्यामिश्रं तद्बलं भाति पत्तिद्विपरथाकुलम् । घर्मान्ते सागरगतं यथाभ्रपटलं तथा ॥2-42-11 सबलास्ते महीपाला जरासंधपुरोगमाः । परिवार्य गिरिं सर्वे निवेशायोपचक्रमुः ॥2-42-12 बभौ तस्य निविष्टस्य बलश्रीः शिबिरस्य वै । शुक्ले पर्वणि पूर्णस्य यथारूपं महोदधेः ॥2-42-13 वीतरात्रे ततः काले नृपास्ते कृतकौतुकाः । आरोहणर्थं शैलस्य समेता युद्धलालसाः ॥2-42-14 समवायीकृताः सर्वे गिरिप्रस्थेषु ते नृपाः । निविष्टा मन्त्रयामासुर्युद्धकालकुतूहलाः ॥2-42-15 एषां तु तुमुलः शब्दः शुश्रुवे पृथिवीक्षिताम् । युगान्ते भिद्यमानानां सागराणां यथा स्वनः ॥2-42-16 तेषाम् सकञ्चुकोष्णीषाः स्थविरा वेत्रपाणयः । चेरुर्मा शब्द इत्येवं ब्रुवन्तो राजशासनात् ॥2-42-17 तस्य रूपं बलस्यासीन्निःशब्दस्तिमितस्य वै । लीनमीनभुजङ्गस्य निःशब्दस्य पयोदधेः ॥2-42-18 तस्मिंस्तिमितनिश्शब्दे योगादिव महार्णवे । जरासंधो बृहद्वाक्यं बृहस्पतिरिवाददे ॥2-42-19 शीघ्रं समभिवर्तन्तां बलानीह महीक्षिताम् । सर्वतः पर्वतश्चायं बलौघैः परिवार्यताम् ॥2-42-20 अश्मयन्त्राणि युज्यन्तां क्षेपणीयाश्च मुद्गराः । ऊर्ध्वं चापि प्र्वाह्यन्तां प्रासा वै तोमरणि च ॥2-42-21 ऊर्ध्वं प्रक्षेपणार्थाय दृढानि च लघूनि च । शस्त्रपातविघातानि क्रियन्तामाशु शिल्पिभिः ॥2-42-22 शूराणां युद्ध्यमानानां प्रमत्तानां परस्परम् । यथा नरपतिः प्राह तथा शीघ्रं विधीयताम् ॥2-42-23 दार्यतामेव टङ्कौघैः खनित्रैश्च नगोत्तमः । नृपाश्च युद्धदुर्गज्ञा विन्यस्यन्तामदूरतः ॥2-42-24 अद्य प्रभृति सैन्यैर्मे गिरिरोधः प्रवर्त्यताम् । यावदेतौ पातयामो वसुदेवसुतावुभौ ॥2-42-25 अचलोऽयं शिलायोनिः क्रियतां निश्चलांडजः । आकाशमपि बाणौघैर्निःसंपातं विधीयताम् ॥2-42-26 मयानुसृष्टास्तिष्ठान्तु गिरिभूमिषु भूमिपाः । तेषु तेष्ववकाशेषु शीघ्रमारुह्यतां गिरिः ॥2-42-27 मद्रः कलिङ्गाधिपतिश्चेकितानश्च बाह्लिकः । काश्मीरराजो गोनर्दः करूषाधिपतिस्तथा ॥2-42-28 द्रुमः किंपुरुषश्चैव पार्वतीयाश्च मालवाः । पर्वतस्यापरं पार्श्वं क्षिप्रमारोहयन्त्वमी ॥2-42-29 पौरवो वैणूदारिश्च वैदर्भः सोमकस्तथा । रुक्मी च भोजाधिपतिः सूर्याक्षश्चैव मालवः ॥2-42-30 पाञ्चालाधिपतिश्चैव द्रुपदश्च नराधिपः । विन्दानुविन्दावावन्त्यौ दंतवक्त्रश्च वीर्यवान् ॥2-42-31 छागलिः पुरमित्रश्च दरदश्च महीपतिः । कौशाम्ब्यो मालवश्चैव शतधन्वा विदूरथः ॥2-42-32 भूरिश्रवास्त्रिगर्तश्च बाणः पञ्चनदस्तथा । उत्तरं पर्वतोद्देशमेते दुर्गसहा नृपाः । आरोहन्तु विमर्दन्तो वज्रप्रतिमगौरवाः ॥2-42-33 उलूकः कैतवेयश्च वीरश्चांशुमतः सुतः । एकलव्यो दृढाश्वश्च क्षत्रधर्मा जयद्रथः ॥2-42-34 उत्तमौजास्तथा शाल्वः कैरलेयश्च कैशिकः । वैदिशो वामदेवश्च सुकेतुश्चापि वीर्यवान् ॥ 2-42-35 पूर्वपर्वतनिर्व्यूहमेतेष्वायतमस्तु नः । विदारयन्तो धावन्तो वाता इव बलाहकान् ॥2-42-36 अहं च दरदश्चैव चेदिराजश्च वीर्यवान् । दक्षिणं शैलनिचयं दारयिष्याम दंशिताः ॥2-42-37 एवमेष गिरिः क्षिप्रं समन्ताद्वेष्टितो बलैः । वज्रप्रपातप्रतिमं प्राप्नोतु तुमुलं भयम् ॥2-42-38 गदिनो वै गदाभिश्च परिघैः परिघायुधाः । अपरे विविधैः शस्त्रैर्दारयन्तु नगोत्तमम् ॥2-42-39 एष भूमिवरोऽद्यैव विषमोच्चशिलान्वितः । कार्यो भूमिसमः सर्वो भवद्बिर्वसुधाधिपः ॥2-42-40 जरासंधवचः श्रुत्वा पार्थिवा राजशासनात् । गोमन्तं वेष्टयामासुः सागराः पृथिवीमिव ॥2-42-41 उवाच राजा चेदीनां देवानां मघवानिव । किं ते युद्धेन दुर्गेऽस्मिन्गोमन्ते च नगोत्तमे ॥2-42-42 दुरारोहश्च शिखरे प्रांशुपादपकण्टके । काष्ठैस्तृणैश्च बहुभिः परिवार्य समन्ततः ॥2 42-43 अद्यैव दीप्यतां क्षिप्रमलमन्येन कर्मणा । क्षत्रियाः सुकुमारा हि रणे सायकयोधिनः ॥2-42-44 नियुक्ताः पर्वते दुर्गे नियोक्तुं पादयोधिनः । ननाम प्रतिबन्धेन न चावस्कन्दकर्मणा ॥2-42-45 शक्य एष गिरिस्तात देवैरप्यवमर्दितुम् । दुर्गयुद्धे क्रमः श्रेयान्रोधयुद्धे न पार्थिवाः ॥2-42-46 भक्तोदकेन्धनैः क्षीणाः पात्यन्ते गिरिसंश्रिताः । वयं बहव इत्येवम् नाप्येष निपुणो नयः ॥2-42-47 यादवौ नावमन्तव्यौ द्वावप्येतौ रणे स्थितौ । अविज्ञातबलावेतौ श्रूयेते देवसंमितौ ॥2-42-48 कर्मभिस्त्वमरौ विद्मो बालावतिबलान्वितौ । दुष्कराणीह कर्माणि कृतवन्तौ यदूत्तमौ ॥2-42-49 शुष्ककाष्ठैस्तृणैर्वेष्ट्य सर्वतः पर्वतोत्तमम् । अग्निना दीपयिष्यामो दह्येतां गतचेतनौ ॥2-42-50 यदि चेन्निष्क्रमिष्येते दह्यमानावितोऽन्तिके । समेत्य पातयिष्यामस्त्यक्ष्यतो जीवितं ततः ॥2-42-51 वाक्यमेतत्तु रुरुचे सबलानां महीक्षिताम् । यदुक्तम् चेदिराजेन नृपाणां हितशंसिना ॥2-42-52 ततः काष्ठैस्तृणैर्वंशैः शुष्कशाखैश्च पादपैः । उपादीप्सत शैलेन्द्रः सूर्यपादैरिवाम्बुदः ॥2-42-53 ददुस्ते सर्वतस्तूर्णं पावकं तत्र पार्थिवाः । यथोद्देशं यथावातं शैलस्य लघुविक्रमाः ॥2-42-54 स वायुदीपितो वह्निरुत्पपात समन्ततः । सधूमज्वालमालाभिर्भाभिः खमिव शोभयन् ॥2-42-55 सोऽनलः पवनायस्तः काष्ठसञ्चयमूलवान् । ददाह शैलं श्रीमन्तं गोमन्तं कान्तपादपम् ॥2-42-56 स दह्यमानः शैलेन्द्रो मुमोच विपुलाः शिलाः । शतशः शतधा भूत्वा महोल्काकारदर्शनाः ॥2-42-57 सचित्रभानुः शैलेन्द्रो भाभिर्भानुरिवाम्बुदम् । आलिम्पतीव विधिवत्समन्तादर्चिरुद्धतः ॥2-42-58 धातुभिः पच्यमानैश्च ज्वलद्भिश्चैव पादपैः । उद्भ्रान्तश्वापदो रौति तुद्यमान इवाद्रिराट् ॥2-42-59 प्रतप्तो दह्यमानस्तु स शैलः कृष्णवर्त्मना । रीतीर्निर्वर्तयामास काञ्चनाञ्जनराजतीः ॥2-42-60 वह्निना चापि दीप्ताङ्गो गिरिर्नातिविराजते । धूमान्धकारोर्ध्वतनुर्मज्जमान इवाम्बुदः ॥2-42-61 विश्लिष्टोपलसङ्घातः कर्कशाङ्गारवर्षणः । गिरिर्भात्यनलोद्गारैरुल्कावृष्टिरिवाम्बुदः ॥2-42-62 प्रपातप्रस्रवोत्क्षिप्तो धूमसंवर्द्धितोदरः । स गिरिर्भस्मतां यातो युगान्ताग्निहतोपमः ॥2-42-63 विह्वलास्तस्य पार्श्वेभ्यः सर्पा दग्धार्धदेहिनः । श्वसन्तः पृथुमूर्धानो निश्चेरुरशिवेक्षणाः ॥2-42-64 उत्पत्योत्पत्य गगनात्पुनः पुनरवाङ्मुखाः । रेसुश्चोद्वेजिताः सिंहाः शार्दूलाश्चानलाविलाः ॥2-42-65 मुमुचुः पादपाश्चैव दाहनिर्यासजं जलम् ॥2-42-66 वहत्यूर्ध्वगतिर्वातो भस्माङ्गाराभिपिङ्गलः । धूमच्छाया च गगने दर्पिताम्भोददर्शना ॥2-42-67 त्यज्यमानो महासानुर्विहगैः श्वापदैरपि । गिरिर्वैकल्यमायाति प्रागल्भ्यात्कृष्णवर्त्मनः ॥2-42-68 स मुमोच शिलाः शैलश्चलोदग्रशिलोच्चयः । वज्रेण पुरुहूतस्य यथा स्याद्दारितस्तथा ॥2-42-69 आदीप्य तं तु शैलेन्द्रं क्षत्रिया व्यूहदंशिताः । अर्धक्रोशमपक्रान्ताः पावकेनाभितापिताः ॥2-42-70 दह्यमाने नगश्रेष्ठे सीदमानैर्महाद्रुमैः । धूमभारैरनालक्ष्ये मूले शिथिलतां गते ॥2-42-71 सरोशं हि तदा रामो वचनं केशिसूदनम् । बभाषे पद्म्पत्राक्षं स साक्षान्मधुसूदनम् ॥2-42-72 दह्यतेऽयं गिरिस्तात ससानुशिखरद्रुमः । आवयोः कृष्ण वैरेण बलिभिर्वसुधधिपैः ॥2-42-73 पश्य कृष्णानलोष्णानां सधूमानां समन्ततः । वनानां विरसन्तीव नगाभ्याशे द्विपोत्तमाः ॥2-42-74 अयं यद्यावयोरर्थे गोमन्तस्तात दह्यते । अयशस्यमिदं लोके कौलीनं च भविष्यति ॥2-42-75 तदस्यानृण्यहेतोर्हि नगस्य नगसन्निभ । क्षत्रियान्निहनिष्यामो दोर्भ्यामेव युधां वर ॥2-42-76 एते ते क्षत्रियाः सर्वे गिरिमादीप्य दंशिताः । रथिनस्तात दृश्यन्ते यथादेशं युयुत्सवः ॥2-42-77 एवमुक्त्वा गिरेः शृङ्गान्मेरुशृङ्गादिवोडूराट् । निपपात बलः श्रीमान्वनमालाधरो युवा ॥2-42-78 कादम्बरीमदक्षीबो नीलवासाः सिताननः । स शारदेन्दुसङ्काशो वनमालाञ्चितोदरः ॥2-42-79 कान्तैककुण्डलधरश्चारुमौलिरवाङ्मुखः । निपपात नरेन्द्राणां मध्ये केशवपूर्वजः ॥2-42-80 अवप्लुते ततो रामे कृष्णः कृष्णाम्बुदोपमः । गोमन्तशिखराच्छ्रीमानाप्लुतोऽमितविक्रमः ॥2-42-81 ततस्तं पीडयामास पद्भ्यां गिरिवरं हरिः । स पीडितो गिरिस्तेन निर्ममज्ज समन्ततः ॥2-42-82 जलाकुलोपलस्तत्र प्रस्रुतो द्विरदो यथा । स तेन वारिणा वह्निस्तत्क्षणात्प्रशमं ययौ |2-42-83 कल्पान्ते वारिधाराभिर्मेघजालैरिवांशुमान् । सिम्हारसितनिर्घोषः पीतवासा घनाकृतिः ॥2-42-84 किरीटमूर्द्धा सौम्यास्यः पुण्डरीकनिभेक्षणः । श्रीवत्सवक्षाः सुमुखः सहस्राक्षसमद्युतिः ॥2-42-85 रामादनन्तरं कृष्णः प्लुतो वै वीर्यवाम्स्ततः । ताभ्यामेव प्लुताभ्यां च चरणैः पीडितो गिरिः ॥2-42-86 मुमोच सलिलोत्पीडांस्तीव्रपावकशान्तये । सलिलोत्पीडनं दृष्ट्वा पार्थिवा भयमाविशन् ॥2-42-87 इति श्रीमहाभारते खिलेषु हरिवंशे विष्नुपर्वणि गोमन्तदाहे द्विचत्वारिंशोऽध्यायः