## Harivamsha Maha Puranam - Part 2 - Vishnu Parva 
Chapter 42 - Gomanta Set on Fire by Jarasandha's Army
itranslated by K S Ramachandran ramachandran_ksr@yahoo.ca,
August 13, 2008 ##

Further proof-read by Gilles Schaufelberger schaufel @ wanadoo.fr
If you find any errors compared to Chitrashala Press edn,
send corrections to A. Harindranath harindranath_a @ yahoo.com
---------------------------------------------------------------

     अथ द्विचत्वारिंशोऽध्यायः
                 गोमन्तदाहः
                 
वैशम्पायन उवाच 
                 
जरासंधस्ततः प्राप्तो नृपः सर्वमहीक्षिताम् ।
नराधिपैर्बलयुतैरनुयातो महाद्युतिः ॥2-42-1
व्यायतोदग्रतुरगैर्विस्पष्टार्थसमाहितैः ।
रथैः SA~NgrAmikairyuktairasa~NgagatibhiH क्वचित्||2-42-2
हेमकक्षैर्महाघण्टैर्वारणैर्वारिदोपमैः ।
महामात्रोत्तमारूढैः कल्पितै रणवल्गितैः ॥2-42-3
सारूढैः सादिभिर्युक्तैः प्रेङ्खमाणैः प्रवल्गितैः ।
वाजिभिर्वायुसङ्काशैः प्लवध्बिरिव पत्रिभिः ॥2-42-4
खड्गचर्मबलोदग्रैः पत्रिभिर्वल्गिताम्बरैः ।
सहस्रसङ्ख्यैर्निर्मुक्तैरुत्पतद्भिरिवोरगैः ॥2-42-5
एवं चतुर्विधैः सैन्यैः प्रचलद्भिरिवांबुदैः ।
नृपोऽभियातो बलवाञ्जरासंधो धृतव्रतः ॥2-42-6
स रथैर्नेमिघोषैश्च गजैश्च मदसिञ्जितैः ।
हेषद्भिश्चापि तुरगैः क्ष्वेडितोग्रैश्च पत्तिभिः ॥2-42-7
सन्नादयन्दिशः सर्वाः सर्वांश्चापि गुहाशयान् ।
स राजा सागराकारः ससैन्यः प्रत्यदृश्यत ॥2-42-8
तद्बलं पृथिवीशानां हृष्टयोधजनाकुलम् ।
क्ष्वेडितास्फोटितरवं मेघसैन्यमिवाबभौ ॥2-42-9
रथैः पवनसंपातैर्गजैश्च जलदोपमैः ।
तुरगैश्च सिताभ्राभैः पत्तिभीश्चापि दंशितैः ॥2-42-10
व्यामिश्रं तद्बलं भाति पत्तिद्विपरथाकुलम् ।
घर्मान्ते सागरगतं यथाभ्रपटलं तथा ॥2-42-11
सबलास्ते महीपाला जरासंधपुरोगमाः ।
परिवार्य गिरिं सर्वे निवेशायोपचक्रमुः ॥2-42-12
बभौ तस्य निविष्टस्य बलश्रीः शिबिरस्य वै ।
शुक्ले पर्वणि पूर्णस्य यथारूपं महोदधेः ॥2-42-13
वीतरात्रे ततः काले नृपास्ते कृतकौतुकाः ।
आरोहणर्थं शैलस्य समेता युद्धलालसाः ॥2-42-14
समवायीकृताः सर्वे गिरिप्रस्थेषु ते नृपाः ।
निविष्टा मन्त्रयामासुर्युद्धकालकुतूहलाः ॥2-42-15 
एषां तु तुमुलः शब्दः शुश्रुवे पृथिवीक्षिताम् ।
युगान्ते भिद्यमानानां सागराणां यथा स्वनः ॥2-42-16
तेषाम् सकञ्चुकोष्णीषाः स्थविरा वेत्रपाणयः ।
चेरुर्मा शब्द इत्येवं ब्रुवन्तो राजशासनात् ॥2-42-17
तस्य रूपं बलस्यासीन्निःशब्दस्तिमितस्य वै ।
लीनमीनभुजङ्गस्य निःशब्दस्य पयोदधेः ॥2-42-18
तस्मिंस्तिमितनिश्शब्दे योगादिव महार्णवे ।
जरासंधो बृहद्वाक्यं बृहस्पतिरिवाददे ॥2-42-19
शीघ्रं समभिवर्तन्तां बलानीह महीक्षिताम् ।
सर्वतः पर्वतश्चायं बलौघैः परिवार्यताम् ॥2-42-20 
अश्मयन्त्राणि युज्यन्तां क्षेपणीयाश्च मुद्गराः ।
ऊर्ध्वं चापि प्र्वाह्यन्तां प्रासा वै तोमरणि च ॥2-42-21
ऊर्ध्वं प्रक्षेपणार्थाय दृढानि च लघूनि च ।
शस्त्रपातविघातानि क्रियन्तामाशु शिल्पिभिः ॥2-42-22
शूराणां युद्ध्यमानानां प्रमत्तानां परस्परम् ।
यथा नरपतिः प्राह तथा शीघ्रं विधीयताम् ॥2-42-23
दार्यतामेव टङ्कौघैः खनित्रैश्च नगोत्तमः ।
नृपाश्च युद्धदुर्गज्ञा विन्यस्यन्तामदूरतः ॥2-42-24
अद्य प्रभृति सैन्यैर्मे गिरिरोधः प्रवर्त्यताम् । 
यावदेतौ पातयामो वसुदेवसुतावुभौ ॥2-42-25
अचलोऽयं शिलायोनिः क्रियतां निश्चलांडजः ।
आकाशमपि बाणौघैर्निःसंपातं विधीयताम् ॥2-42-26
मयानुसृष्टास्तिष्ठान्तु गिरिभूमिषु भूमिपाः ।
तेषु तेष्ववकाशेषु शीघ्रमारुह्यतां गिरिः ॥2-42-27
मद्रः कलिङ्गाधिपतिश्चेकितानश्च बाह्लिकः ।
काश्मीरराजो गोनर्दः करूषाधिपतिस्तथा ॥2-42-28
द्रुमः किंपुरुषश्चैव पार्वतीयाश्च मालवाः ।
पर्वतस्यापरं पार्श्वं क्षिप्रमारोहयन्त्वमी ॥2-42-29
पौरवो वैणूदारिश्च वैदर्भः सोमकस्तथा ।
रुक्मी च भोजाधिपतिः सूर्याक्षश्चैव मालवः ॥2-42-30
पाञ्चालाधिपतिश्चैव द्रुपदश्च नराधिपः ।
विन्दानुविन्दावावन्त्यौ दंतवक्त्रश्च वीर्यवान् ॥2-42-31
छागलिः पुरमित्रश्च दरदश्च महीपतिः ।
कौशाम्ब्यो मालवश्चैव शतधन्वा विदूरथः ॥2-42-32
भूरिश्रवास्त्रिगर्तश्च बाणः पञ्चनदस्तथा ।
उत्तरं पर्वतोद्देशमेते दुर्गसहा नृपाः ।
आरोहन्तु विमर्दन्तो वज्रप्रतिमगौरवाः ॥2-42-33
उलूकः कैतवेयश्च वीरश्चांशुमतः सुतः ।
एकलव्यो दृढाश्वश्च क्षत्रधर्मा जयद्रथः ॥2-42-34
उत्तमौजास्तथा शाल्वः कैरलेयश्च कैशिकः ।
वैदिशो वामदेवश्च सुकेतुश्चापि वीर्यवान् ॥ 2-42-35
पूर्वपर्वतनिर्व्यूहमेतेष्वायतमस्तु नः ।
विदारयन्तो धावन्तो वाता इव बलाहकान् ॥2-42-36
अहं च दरदश्चैव चेदिराजश्च वीर्यवान् ।
दक्षिणं शैलनिचयं दारयिष्याम दंशिताः ॥2-42-37
एवमेष गिरिः क्षिप्रं समन्ताद्वेष्टितो बलैः ।
वज्रप्रपातप्रतिमं प्राप्नोतु तुमुलं भयम् ॥2-42-38
गदिनो वै गदाभिश्च परिघैः परिघायुधाः ।
अपरे विविधैः शस्त्रैर्दारयन्तु नगोत्तमम् ॥2-42-39
एष भूमिवरोऽद्यैव विषमोच्चशिलान्वितः ।
कार्यो भूमिसमः सर्वो भवद्बिर्वसुधाधिपः ॥2-42-40
जरासंधवचः श्रुत्वा पार्थिवा राजशासनात् ।
गोमन्तं वेष्टयामासुः सागराः पृथिवीमिव ॥2-42-41
उवाच राजा चेदीनां देवानां मघवानिव । 
किं ते युद्धेन दुर्गेऽस्मिन्गोमन्ते च नगोत्तमे ॥2-42-42 
दुरारोहश्च शिखरे प्रांशुपादपकण्टके ।
काष्ठैस्तृणैश्च बहुभिः परिवार्य समन्ततः ॥2 42-43
अद्यैव दीप्यतां क्षिप्रमलमन्येन कर्मणा ।
क्षत्रियाः सुकुमारा हि रणे सायकयोधिनः ॥2-42-44
नियुक्ताः पर्वते दुर्गे नियोक्तुं पादयोधिनः ।
ननाम प्रतिबन्धेन न चावस्कन्दकर्मणा ॥2-42-45
शक्य एष गिरिस्तात देवैरप्यवमर्दितुम् ।
दुर्गयुद्धे क्रमः श्रेयान्रोधयुद्धे न पार्थिवाः ॥2-42-46
भक्तोदकेन्धनैः क्षीणाः पात्यन्ते गिरिसंश्रिताः ।
वयं बहव इत्येवम् नाप्येष निपुणो नयः ॥2-42-47   
यादवौ नावमन्तव्यौ द्वावप्येतौ रणे स्थितौ ।
अविज्ञातबलावेतौ श्रूयेते देवसंमितौ ॥2-42-48
कर्मभिस्त्वमरौ विद्मो बालावतिबलान्वितौ ।
दुष्कराणीह कर्माणि कृतवन्तौ यदूत्तमौ ॥2-42-49
शुष्ककाष्ठैस्तृणैर्वेष्ट्य सर्वतः पर्वतोत्तमम् ।
अग्निना दीपयिष्यामो दह्येतां गतचेतनौ ॥2-42-50
यदि चेन्निष्क्रमिष्येते दह्यमानावितोऽन्तिके ।
समेत्य पातयिष्यामस्त्यक्ष्यतो जीवितं ततः ॥2-42-51
वाक्यमेतत्तु रुरुचे सबलानां महीक्षिताम् ।
यदुक्तम् चेदिराजेन नृपाणां हितशंसिना ॥2-42-52
ततः काष्ठैस्तृणैर्वंशैः शुष्कशाखैश्च पादपैः ।
उपादीप्सत शैलेन्द्रः सूर्यपादैरिवाम्बुदः ॥2-42-53
ददुस्ते सर्वतस्तूर्णं पावकं तत्र पार्थिवाः ।
यथोद्देशं यथावातं शैलस्य लघुविक्रमाः ॥2-42-54  
स वायुदीपितो वह्निरुत्पपात समन्ततः ।
सधूमज्वालमालाभिर्भाभिः खमिव शोभयन् ॥2-42-55
सोऽनलः पवनायस्तः काष्ठसञ्चयमूलवान् ।
ददाह शैलं श्रीमन्तं गोमन्तं कान्तपादपम् ॥2-42-56
स दह्यमानः शैलेन्द्रो मुमोच विपुलाः शिलाः । 
शतशः शतधा भूत्वा महोल्काकारदर्शनाः ॥2-42-57
सचित्रभानुः शैलेन्द्रो भाभिर्भानुरिवाम्बुदम् ।
आलिम्पतीव विधिवत्समन्तादर्चिरुद्धतः ॥2-42-58 
धातुभिः पच्यमानैश्च ज्वलद्भिश्चैव पादपैः ।
उद्भ्रान्तश्वापदो रौति तुद्यमान इवाद्रिराट् ॥2-42-59
प्रतप्तो दह्यमानस्तु स शैलः कृष्णवर्त्मना ।
रीतीर्निर्वर्तयामास काञ्चनाञ्जनराजतीः ॥2-42-60
वह्निना चापि दीप्ताङ्गो गिरिर्नातिविराजते ।
धूमान्धकारोर्ध्वतनुर्मज्जमान इवाम्बुदः ॥2-42-61
विश्लिष्टोपलसङ्घातः कर्कशाङ्गारवर्षणः ।
गिरिर्भात्यनलोद्गारैरुल्कावृष्टिरिवाम्बुदः ॥2-42-62
प्रपातप्रस्रवोत्क्षिप्तो धूमसंवर्द्धितोदरः ।
स गिरिर्भस्मतां यातो युगान्ताग्निहतोपमः ॥2-42-63
विह्वलास्तस्य पार्श्वेभ्यः सर्पा दग्धार्धदेहिनः ।  
श्वसन्तः पृथुमूर्धानो निश्चेरुरशिवेक्षणाः ॥2-42-64
उत्पत्योत्पत्य गगनात्पुनः पुनरवाङ्मुखाः ।
रेसुश्चोद्वेजिताः सिंहाः शार्दूलाश्चानलाविलाः ॥2-42-65
मुमुचुः पादपाश्चैव दाहनिर्यासजं जलम्	॥2-42-66
वहत्यूर्ध्वगतिर्वातो भस्माङ्गाराभिपिङ्गलः ।
धूमच्छाया च गगने दर्पिताम्भोददर्शना ॥2-42-67 
त्यज्यमानो महासानुर्विहगैः श्वापदैरपि ।
गिरिर्वैकल्यमायाति प्रागल्भ्यात्कृष्णवर्त्मनः ॥2-42-68
स मुमोच शिलाः शैलश्चलोदग्रशिलोच्चयः ।
वज्रेण पुरुहूतस्य यथा स्याद्दारितस्तथा ॥2-42-69
आदीप्य तं तु शैलेन्द्रं क्षत्रिया व्यूहदंशिताः ।
अर्धक्रोशमपक्रान्ताः पावकेनाभितापिताः ॥2-42-70
दह्यमाने नगश्रेष्ठे सीदमानैर्महाद्रुमैः ।
धूमभारैरनालक्ष्ये मूले शिथिलतां गते ॥2-42-71
सरोशं हि तदा रामो वचनं केशिसूदनम् ।
बभाषे पद्म्पत्राक्षं स साक्षान्मधुसूदनम् ॥2-42-72 
दह्यतेऽयं गिरिस्तात ससानुशिखरद्रुमः ।
आवयोः कृष्ण वैरेण बलिभिर्वसुधधिपैः ॥2-42-73
पश्य कृष्णानलोष्णानां सधूमानां समन्ततः ।
वनानां विरसन्तीव नगाभ्याशे द्विपोत्तमाः ॥2-42-74
अयं यद्यावयोरर्थे गोमन्तस्तात दह्यते ।
अयशस्यमिदं लोके कौलीनं च भविष्यति ॥2-42-75
तदस्यानृण्यहेतोर्हि नगस्य नगसन्निभ ।
क्षत्रियान्निहनिष्यामो दोर्भ्यामेव युधां वर ॥2-42-76
एते ते क्षत्रियाः सर्वे गिरिमादीप्य दंशिताः ।
रथिनस्तात दृश्यन्ते यथादेशं युयुत्सवः ॥2-42-77
एवमुक्त्वा गिरेः शृङ्गान्मेरुशृङ्गादिवोडूराट् ।
निपपात बलः श्रीमान्वनमालाधरो युवा ॥2-42-78
कादम्बरीमदक्षीबो नीलवासाः सिताननः ।
स शारदेन्दुसङ्काशो वनमालाञ्चितोदरः ॥2-42-79
कान्तैककुण्डलधरश्चारुमौलिरवाङ्मुखः ।
निपपात नरेन्द्राणां मध्ये केशवपूर्वजः ॥2-42-80
अवप्लुते ततो रामे कृष्णः कृष्णाम्बुदोपमः ।
गोमन्तशिखराच्छ्रीमानाप्लुतोऽमितविक्रमः ॥2-42-81
ततस्तं पीडयामास पद्भ्यां गिरिवरं हरिः ।
स पीडितो गिरिस्तेन निर्ममज्ज समन्ततः ॥2-42-82
जलाकुलोपलस्तत्र प्रस्रुतो द्विरदो यथा ।
स तेन वारिणा वह्निस्तत्क्षणात्प्रशमं ययौ |2-42-83
कल्पान्ते वारिधाराभिर्मेघजालैरिवांशुमान् ।
सिम्हारसितनिर्घोषः पीतवासा घनाकृतिः ॥2-42-84
किरीटमूर्द्धा सौम्यास्यः पुण्डरीकनिभेक्षणः ।
श्रीवत्सवक्षाः सुमुखः सहस्राक्षसमद्युतिः ॥2-42-85
रामादनन्तरं कृष्णः प्लुतो वै वीर्यवाम्स्ततः ।
ताभ्यामेव प्लुताभ्यां च चरणैः पीडितो गिरिः ॥2-42-86
मुमोच सलिलोत्पीडांस्तीव्रपावकशान्तये ।
सलिलोत्पीडनं दृष्ट्वा पार्थिवा भयमाविशन् ॥2-42-87

  इति श्रीमहाभारते खिलेषु हरिवंशे विष्नुपर्वणि
          गोमन्तदाहे द्विचत्वारिंशोऽध्यायः