##Harivamsha Maha Puranam -  Part 2 - Vishnu Parva
Chapter 43 - Jarasandha Defeated
itranslated by K S Ramachandran, ramachandran_ksr@yahoo.ca,
August 20, 2008 
Remarks : (1) verses 13 - 72 are missing in Chitrashala text
           provided. These have been supplied here from Gita
           Press edition 
           (2) verses 7 to 27 here are 99% same as verses 58 to 77
           of Chapter 2-35; as also several other passages.##

Further proof-read by Gilles Schaufelberger schaufel @ wanadoo.fr
If you find any errors compared to Chitrashala Press edn,
send corrections to A. Harindranath harindranath_a @ yahoo.com
---------------------------------------------------------------             
                 अथ त्रिचत्वारिंशोऽध्यायः 
                         जरासंधपराभवः
                         
वैशम्पायन उवाच 
                         
तौ नगादाप्लुतौ दृष्ट्वा वसुदेवसुताव्भौ ।
क्षुब्धं नरवरानीकं सर्वं संमूढवाहनम् ॥2-43-1
बाहुप्रहरनौ तौ तु चेरतुस्तत्र यादवौ ।
मकराविव संरब्धौ समुद्रक्षोभणावुभौ ॥2-43-2
ताभ्यां मृधे प्रविष्टाभ्यां यादवाभ्यां मतिस्त्वभूत् ।
आयुधानां पुराणानामादानकृतलक्षणा ॥2-43-3
ततोऽम्बरतलाद्भूयः पतन्ति स्म महात्मनोः ।
मध्ये राजसहस्रस्य समरं प्रतिकाङ्क्षिणोः ॥2-43-4
यानि वै माथुरे युद्धे प्राप्तान्याहवशोभिनोः ।
तान्यम्बरात्पतन्ति स्म दिव्यान्याहवसंप्लवे ॥2-43-5  
लेलिहानानि दिव्यानि दीप्ताग्निसदृशानि वै ।
निक्षिप्य यानि तत्रैव तानि प्राप्तौ स्म यादवौ ॥2-43-6
क्रव्यादैरनुयातानि मूर्तिमन्ति बृहन्ति च ।
तृषितान्याहवे भोक्तुं नृपमांसानि सर्वशः ॥2-43-7
दिव्यस्रग्दामधारीणि त्रासयन्ति च खेचरान् ।
प्रभया भासमानानि दंशितानि दिशो दश ॥2-43-8
हलं सांवर्तकं नाम सौनन्दं मुसलं तथा ।
चक्रम् सुदर्शनं नाम गदां कौमोदकीं तथा ॥2-43-9
चत्वार्येतानि तेजांसि विष्णुप्रहरणानि वै ।
ताभ्यां समवतीर्णानि यादवाभ्यां महामृधे ॥2-43-10
जग्राह प्रथमं रामो ललामप्रतिमं रणे । 
सर्पन्तमिव सर्पेन्द्रं दिव्यमालाकुलं हलम् ॥2-43-11
सव्येन सात्वतां श्रेष्ठो जग्राह मुसलोत्तमम् ।
सौनन्दं नाम बलवान्निरानन्दकरं द्विषाम् ॥2-43-12
दर्शनीयं च लोकेषु चक्रमादित्यवर्चसम् ।
नाम्ना सुदर्शनं नाम प्रीतो जग्राह केशवः ॥2-43-13
दर्शनीयम् च लोकेषु धनुर्जलदनिःस्वनम् ।
नाम्ना शार्ङ्गमिति ख्यातं प्रीतो जग्राह वीर्यवान् ॥2-43-14
देवैर्निगदितार्थस्य गदा तस्यापरे करे ।
निषक्ता कुमुदाक्षस्य नाम्ना कौमोदकीति सा ॥2-43-15
तौ सप्रहरणौ वीरौ साक्षाद्विष्णुतनूपमौ ।
समरे रामगोविन्दौ रिपूंस्तान्प्रत्ययुद्ध्यताम् ॥2-43-16
आयुधप्रग्रहौ वीरौ तावन्योन्यमयावुभौ ।
पूर्वजानुजसंज्ञौ तु रामगोविन्दलक्षनौ ॥2-43-17
समरेऽप्रतिरूपौ तौ विष्णुरेको द्विधा कृतः ।
द्विषत्सु प्रतिकुर्वाणौ पराक्रान्तौ यथेश्वरौ ॥2-43-18
हलमुद्यम्य रामस्तु सर्पेन्द्रमिव कोपनम् ।
चचार समरे वीरो द्विषतामन्तकोपमः ॥2-43-19
विकर्षन्रथवृन्दानि क्षत्रियाणां महात्मनाम् 
चकार रोषं सफलं नागेषु च हयेषु च ॥2-43-20
कुञ्जराँल्लाङ्गलोत्क्षिप्तान्मुसलाक्षेपतादितान् ।
रमोऽभिरामः समरे निर्ममन्थ यथाचलान् ॥2-43-21
ते वध्यमाना रामेण समरे क्षत्रियर्षभाः । 
जरासंधान्तिकं भीता विरथाः प्रतिजग्मिरे ॥2-43-22
तानुवाच जरासंधः क्षत्रधर्मे व्यवस्थितः ।
धिगेतां क्षत्रवृत्तिं वः समरे कातरात्मनाम् ॥2-43-23
पराक्रान्तस्य समरे विरथस्य पलायतः ।
भ्रूणहत्यामिवासह्यां प्रवदन्ति मनीषिणः ॥2-43-24
पत्तिनो भुवि चैकस्य गोपस्याल्पबलीयसः ।
भीताः किं विनिवर्तध्वं धिगेतां क्षत्रवृत्तिताम् ॥2-43-25
क्षिप्रं समभिवर्तन्तां मम वाक्येन नोदिताः ।
यावदेतौ रणे गोपौ प्रेषयामि यमक्ष्यम् ॥2-43-26
ततस्ते क्षत्रियाः सर्वे जरासंधेन नोदिताः ।
क्षिपन्तः शरजालानि हृष्टा योद्धुमुपस्थिताः ॥2-43-27
ते हयैः काञ्चनापीडइ रथैश्चेन्दुसमप्रभैः ।
नागैश्चाम्भोदसङ्काशैर्महामात्रप्रणोदितैः ॥2-43-28
सतनुत्राणनिस्त्रिंशाः सायुधाभरणाम्बराः ।
स्वारोपितधनुष्मन्तः सतूणीराः ससायकाः ॥2-43-29
सच्छत्रोत्सेधिनः सर्वे चारुचामरवीजिताः ।
रणावनिगता रेजुः स्यन्दनस्था महीक्षितः ॥2-43-30
तौ युद्धरङ्गापतितौ विधावन्तौ महाभुजौ ।
वसुदेवसुतौ वीरौ युयुत्सू प्रत्यदृश्यताम् ॥2-43-31
तद्युद्धमभवत्तत्र तयोस्तेषां तु संयुगे ।
सायकोत्सर्गबहुलं गदानिर्घातदारुणम् ॥2-43-32
ततः शरसहस्राणि प्रतीच्छन्तौ रणेषिणौ ।
तस्थतुर्योधमुख्यौ तावभिवृष्टौ यथाचलौ ॥2-43-33  
गदाबिश्चैव गुर्वीभिः क्षेपणीयैश्च मुद्गरैः ।
अर्द्यमानौ महेष्वासौ यादवौ न चकंपतुः ॥2 43-34
ततः कृष्णोऽम्बुदाकारः शङ्खचक्रगदाधरः ।
व्यवर्धत महातेजा वातयुक्त इवानलः ॥2-43-35
स चक्रेणार्कतुल्येन दीप्यमानेन तेजसा ।
चिच्छेद समरे वीरो नृगजाश्वमहारथान् ॥2-43-36
गदानिपातविहता लाङ्गलेन च कर्षिताः ।
न शेकुस्ते रणे स्थातुं पार्थिवा नष्टचेतसः ॥2-43-37
चकक्षुरनिकृत्तानि विचित्राणि महीक्षिताम् ।
रथयूथानि भग्नानि न शेकुश्चलितुं रणे ॥2-43-38
मुसलाक्षेपभग्नाश्च कुञ्जराः षष्टिहायनाः ।
घना इव घनापाये भग्नदन्ता विचुक्रुशुः ॥2-43-39
चक्रानलज्वालहताः सादिनः सपदातयः ।
पेतुः परासवस्तत्र यथा वज्रहतास्तथा ॥2-43-40
चक्रलाङ्गलनिर्दग्धं तत्सैन्यं विदलीकृतम् ।
युगान्तोपहतप्रख्यं सर्वं पतितमाबभौ ॥2-43-41
आक्रीडभूमिं दिव्यानामायुधानां वपुष्मताम् ।
वैष्णवानां नृपास्ते तु द्रष्टूमप्यबलीयसः ॥2-43-42
केचिद्रथाः संमृदिताः केचिन्निहतपार्थिवाः ।
भग्नैकचक्रास्त्वपरे विकीर्णा धरणीतले ॥2-43-43
तस्मिन्विशसने घोरे चक्रलाङ्गलसंप्लवे । 
दारुणानि प्रवृत्तानि रक्षांस्यउत्पातिकानि च ॥2-43-44
आर्तानां कूजमानानां पाटितानां च वेणूवत् ।
अन्तो न शक्यतेऽन्वेष्टुं nR^nAgarathavAjinAm ||2-43-45
सा पातितनरेन्द्राणां रुधिरार्द्रा रणक्षितिः ।
योषेव चन्दनार्द्राङ्गी भैरवा प्रतिभाति वै ॥2-43-46
नरकेशास्थिमज्जान्त्रैः शातितानां च दन्तिनाम् ।
रुधिरौघप्लवस्तत्र चादयामास मेदिनीम् ॥2-43-47
तस्मिन्महाभीषणके नरवाहनसङ्क्षये ।
शिवानामशिवैः शब्दैर्नादिते घोरदर्शने ॥2-43-48
आर्तस्तनितसंनादे रुधिराम्बुह्रदाकुले ।
अन्तकाक्रीडसदृशे नागदेहैः समावृते ॥2-43-49
अपास्तैर्बाहुभिर्योधैस्तुरगैशच विदारितैः ।
कङ्कैश्च बलगृध्रैश्च नादितैः प्रतिनादिते ॥2-43-50
निपाते पृथिवीशानां मृत्युसाधारणे रणे ।
कृष्णः शत्रुवधं कर्तुं चचारान्तकदर्शनः ॥2-43-51
युगान्तार्कप्रभं चक्रं कालीं चैवायसीं गदाम् ।
गृह्य सैन्यावनिगतो बभाषे केशवो नृपान् ॥2-43-52
किं न युद्ध्यत वै शूरा हस्त्यश्वरथसंयुताः ।
किमिदं गम्यते शूराः कृतास्त्रा दृडह्निश्चयाः ।
अहं सपूर्वजः सङ्ख्ये पदातिः प्रमुखे स्थिरः ॥ 2-43-53
अदृष्टदोषेण रणे भवन्तो येन पालिताः ।
स इदानीं जरासंधः किमर्थं नाभिवर्तते ॥2-43-54
एवमुक्ते तु नृपतिर्दरदो नाम वीर्यवान् ।
रामं हलाग्रोग्रभुजं प्रत्ययात्सैन्यमध्यगम् ॥2-43-55 
बभाषे स तु ताम्राक्षमुक्षाणमिव सेवनी ।
एह्येहि राम युद्ध्यस्व मया सार्धमरिंदम ॥2-43-56
तद्युद्धमभवत्ताभ्यां रामस्य दरदस्य च ।
मृधे लोकवरिष्ठाभ्यां कुञ्जराभ्यामिवौजसा ॥2-43-57
योजयित्वा ततः स्कन्धे रामो दरदमाहवे ।
हलेन बलिनां शेष्ठो मुसलेनावपोथयत् ॥2-43-58
स्वकायगतमूर्धा वै मुसलेनावपोथितः ।
पपात दरदो भूमौ दारितार्ध इवाचलः ॥2-43-59
रामेण निहते तस्मिन्दरदे राजसत्तमे ।
जराअंधस्य राज्ञस्तु  रामेणासीत्समागमः ॥2-43-60
महेन्द्रस्येव वृत्रेण दारुणो लोमहर्षणः ।
गदे गृहीत्वा विक्रान्तावन्योन्यमभिधावतः ॥2-43-61
कम्पयन्तौ भुवं वीरौ तावुद्यतमहागदौ ।
ददृशाते महात्मानौ गिरी सशिखराविव ॥2-43-62
व्युपारमन्त युद्धानि प्रेक्ष्य तौ पुरुषर्षभौ ।
संरब्धाविव धावन्तौ गदायुद्धेषु विश्रुतौ ॥2-43-63
तावुभौ परमाचार्यौ लोके ख्यातौ महाबलौ ।
मत्ताविव महानागावन्योन्यं समधावताम् ॥2-43-64
ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्ष्यः ।
यक्षाः साप्सरसश्चैव समाजग्मुः सहस्रशः ॥2-43-65 
तद्देवयक्षगन्धर्वमहर्षिभिरलङ्कृतम् ।
शुशुभेऽभ्यधिकं राजन्नभो ज्योतिर्गणैरिव ॥2-43-66
अभिदुद्राव रामं तु जरासंधो नराधिपः ।
सव्यं मण्डलमाश्रित्य बलदेवस्तु दक्षिणम् ॥2-43-67
तावन्योन्यं प्रजह्राते गदायुद्धविशारदौ ।
दन्ताभ्यामिव मातङ्गौ नादयन्तौ दिशो दश ॥2-43-68
गदानिपातो रामस्य शुश्रुवेऽशनिनिःस्वनः ।
जरासंधस्य च रणे पर्वतस्येव दीर्यतः ॥2-43-69
न स्म कंपयते रामं JarAsaMdhakarachyutA |
गदा गदाभृतां श्रेष्ठं विन्ध्यं गिरिमिवानिलः ॥2-43-70
रामस्य तु गदावेगं राजा स मगधेश्वरः ।
सेहे धैर्येण महता शिक्षया च व्यपोथयत् ॥2-43-71
ततोऽन्तरिक्षे वागासीत्सुस्वरा लोकसाक्षिणी ।
न त्वया राम वध्योऽयमलं खेदेन मानद ॥2-43-72
विहितोऽस्य मया मृत्युस्तस्मात्साधु व्युपारम ।
अचिरेणैव कालेन प्राणांस्त्यक्ष्यति मागधः ॥2-43-73  
जरासंधस्तु तच्छ्रुत्वा विमनाः समपद्यत ।
न प्राहरत्ततस्तस्मै पुनरेव हलायुधः ।
तौ व्युपारमतां युद्धाद्वृष्णयस्ते च पार्थिवाः ॥2-43-74
दीर्घकाले महाराज निजघ्नुरितरेतरम् ।
पराजिते त्वपक्रान्ते जरासंधे महीपतौ ।
विविक्तमभवत्सैन्यं परावृत्तमहारथम् ॥2-43-75
ते नृपाश्चोदितैर्नागैः स्यन्दनैस्तुरगैस्तथा 
दुद्रुवुर्भीतमनसो व्याघ्राघ्रात मृगा इव ॥2-43-76
तन्नरेन्द्रैः परित्यक्तं भग्नदर्पैर्महारथैः ।
घोरं क्रव्यादबहुलं रौद्रमायोधनं बभौ ॥2-43-77
द्रवत्सु रथमुख्येषु चेदिराजो महाद्युतिः ।
स्मृत्वा यादवसंबन्धं कृष्णमेवान्ववर्तत ॥2-43-78
वृतः कारूषसैन्येन चेदिसैन्येन चानघ ।
संबन्धकामो गोविन्दमिदमाह स चेदिराट् ॥2-43-79 
अहं पितृष्वसुर्भर्ता तव यादवनन्दन ।
सबलस्त्वामुपावृत्तस्त्वं हि मे दयितः प्रभो ॥2-43-80
उक्तश्चैष मया राजा जरासंधोऽल्पचेतनः ।
कृष्णाद्विरम दुर्बुद्धे विग्रहाद्रणकर्मणि ॥2-43-81
तदेषोऽद्य मया त्यक्तो मम वाक्यस्य दूषकः ।
भग्नो युद्धे जरासंधस्त्वया द्रवति सानुगः ॥2-43-82
निर्वैरो नैष संयाति स्वपुरं पृथिवीपतिः ।
त्वय्येव भूयोऽप्यपरं दर्शयिष्यति किल्बिषम् ॥2-43-83
तदिमां संत्यजाशु त्वं महीं हतनराकुलाम् ।
क्रव्यादगणसङ्कीर्णां सेवितव्याममानुषैः ॥2-43-84
करवीरपुरं कृष्ण गच्छामः सबलानुगाः ।
शृगालं वासुदेवं वै द्रक्ष्यामस्तत्र पार्थिवम् ॥2-43-85
इमौ रथवरोदग्रौ यवयोः कारितौ मया ।
योजितौ शीघ्रतुरगैः स्वङ्गचक्राक्षकूबरौ ॥2-43-86   
शीघ्रमारुह भद्रं ते बलदेवसहायवान् ।
त्वरामः करवीरस्थं द्रष्टुं तं वसुधाधिपम् ॥2-43-87

वैशम्पायन उवाच 
पितृष्वसुपतेर्वाक्यं श्रुत्वा चेदिपतेस्तदा ।
वाक्यं हृष्टमनाः कृष्णो जगाद जगतो गुरुः ॥2-43-88
अहो युद्धाभिसंतप्तौ देशकालोचितौ त्वया ।
बान्धवप्रतिरूपेण संसिक्तौ वचनाम्बुना ॥2-43-89
देशकालविशिष्टस्य हितस्य मधुरस्य च ।
वाक्यस्य दुर्लभा लोके वक्तारश्चेदिसत्तम ॥2-43-90
चेदिनाथ सनाथौ स्वः संवृत्तौ तव दर्शनात् ।
नावयोः किञ्चिदप्राप्यं ययोस्त्वं बन्धुरीदृशः ॥2-43-91 
जरासंधस्य निधनं ये चान्ये तत्समा नृपाः ।
पर्याप्तौ त्वत्सनाथौ स्वः कर्तुं चेदिकुलोद्वह ॥2-43-92
यदूनां प्रथमो बन्धुस्त्वं हि सर्वमहीक्षिताम् ।
अतःप्रभृति संग्रामान्द्रक्ष्यसे चेदिसत्तम ॥2-43-93
चाक्रं मौसलमित्येवं संग्रामं रणवृत्तयः ।
कथयिष्यन्ति लोकेऽस्मिन्ये धरिष्यन्ति पार्थिवाः ॥2-43-94
राज्ञां पराजयं युद्धे गोमन्तेऽचलसत्तमे ।
श्रवणाद्धारणाद्वापि स्वर्गलोकं व्रजन्ति हि ॥2-43-95
तद्गच्छाम महाराज करवीरं पुरोत्तमम् ।
त्वयोद्दिष्टेन मार्गेण चेदिराज शिवाय वै ॥2-43-96
ते स्यन्दनगताः सर्वे पवनोत्पातिभिर्हयैः ।
भेजिरे दीर्घमध्वानं मूर्तिमन्त इवाग्नयः ॥2-43-97
ते त्रिरात्रोषिताः प्राप्ताः करवीरं पुरोत्तमम् ।
शिवाय च शिवे देशे निविष्टास्त्रिदशोपमाः ॥2-43-98   

  इति श्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि
       करवीरपुराभिगमने त्रिचत्वारिंशोऽध्यायः