##Harivamsha Maha Puranam - Part 2 - Vishnu Parva Chapter 43 - Jarasandha Defeated itranslated by K S Ramachandran, ramachandran_ksr@yahoo.ca, August 20, 2008 Remarks : (1) verses 13 - 72 are missing in Chitrashala text provided. These have been supplied here from Gita Press edition (2) verses 7 to 27 here are 99% same as verses 58 to 77 of Chapter 2-35; as also several other passages.## Further proof-read by Gilles Schaufelberger schaufel @ wanadoo.fr If you find any errors compared to Chitrashala Press edn, send corrections to A. Harindranath harindranath_a @ yahoo.com --------------------------------------------------------------- atha त्रिचत्वारिंशोऽध्यायः जरासंधपराभवः वैशम्पायन उवाच तौ नगादाप्लुतौ दृष्ट्वा वसुदेवसुताव्भौ । क्षुब्धं नरवरानीकं सर्वं संमूढवाहनम् ॥2-43-1 बाहुप्रहरनौ तौ तु चेरतुस्तत्र यादवौ । मकराविव संरब्धौ समुद्रक्षोभणावुभौ ॥2-43-2 ताभ्यां मृधे प्रविष्टाभ्यां यादवाभ्यां मतिस्त्वभूत् । आयुधानां पुराणानामादानकृतलक्षणा ॥2-43-3 ततोऽम्बरतलाद्भूयः पतन्ति स्म महात्मनोः । मध्ये राजसहस्रस्य समरं प्रतिकाङ्क्षिणोः ॥2-43-4 यानि वै माथुरे युद्धे प्राप्तान्याहवशोभिनोः । तान्यम्बरात्पतन्ति स्म दिव्यान्याहवसंप्लवे ॥2-43-5 लेलिहानानि दिव्यानि दीप्ताग्निसदृशानि वै । निक्षिप्य यानि तत्रैव तानि प्राप्तौ स्म यादवौ ॥2-43-6 क्रव्यादैरनुयातानि मूर्तिमन्ति बृहन्ति च । तृषितान्याहवे भोक्तुं नृपमांसानि सर्वशः ॥2-43-7 दिव्यस्रग्दामधारीणि त्रासयन्ति च खेचरान् । प्रभया भासमानानि दंशितानि दिशो दश ॥2-43-8 हलं सांवर्तकं नाम सौनन्दं मुसलं तथा । चक्रम् सुदर्शनं नाम गदां कौमोदकीं तथा ॥2-43-9 चत्वार्येतानि तेजांसि विष्णुप्रहरणानि वै । ताभ्यां समवतीर्णानि यादवाभ्यां महामृधे ॥2-43-10 जग्राह प्रथमं रामो ललामप्रतिमं रणे । सर्पन्तमिव सर्पेन्द्रं दिव्यमालाकुलं हलम् ॥2-43-11 सव्येन सात्वतां श्रेष्ठो जग्राह मुसलोत्तमम् । सौनन्दं नाम बलवान्निरानन्दकरं द्विषाम् ॥2-43-12 दर्शनीयं च लोकेषु चक्रमादित्यवर्चसम् । नाम्ना सुदर्शनं नाम प्रीतो जग्राह केशवः ॥2-43-13 दर्शनीयम् च लोकेषु धनुर्जलदनिःस्वनम् । नाम्ना शार्ङ्गमिति ख्यातं प्रीतो जग्राह वीर्यवान् ॥2-43-14 देवैर्निगदितार्थस्य गदा तस्यापरे करे । निषक्ता कुमुदाक्षस्य नाम्ना कौमोदकीति सा ॥2-43-15 तौ सप्रहरणौ वीरौ साक्षाद्विष्णुतनूपमौ । समरे रामगोविन्दौ रिपूंस्तान्प्रत्ययुद्ध्यताम् ॥2-43-16 आयुधप्रग्रहौ वीरौ तावन्योन्यमयावुभौ । पूर्वजानुजसंज्ञौ तु रामगोविन्दलक्षनौ ॥2-43-17 समरेऽप्रतिरूपौ तौ विष्णुरेको द्विधा कृतः । द्विषत्सु प्रतिकुर्वाणौ पराक्रान्तौ यथेश्वरौ ॥2-43-18 हलमुद्यम्य रामस्तु सर्पेन्द्रमिव कोपनम् । चचार समरे वीरो द्विषतामन्तकोपमः ॥2-43-19 विकर्षन्रथवृन्दानि क्षत्रियाणां महात्मनाम् चकार रोषं सफलं नागेषु च हयेषु च ॥2-43-20 कुञ्जराँल्लाङ्गलोत्क्षिप्तान्मुसलाक्षेपतादितान् । रमोऽभिरामः समरे निर्ममन्थ यथाचलान् ॥2-43-21 ते वध्यमाना रामेण समरे क्षत्रियर्षभाः । जरासंधान्तिकं भीता विरथाः प्रतिजग्मिरे ॥2-43-22 तानुवाच जरासंधः क्षत्रधर्मे व्यवस्थितः । धिगेतां क्षत्रवृत्तिं वः समरे कातरात्मनाम् ॥2-43-23 पराक्रान्तस्य समरे विरथस्य पलायतः । भ्रूणहत्यामिवासह्यां प्रवदन्ति मनीषिणः ॥2-43-24 पत्तिनो भुवि चैकस्य गोपस्याल्पबलीयसः । भीताः किं विनिवर्तध्वं धिगेतां क्षत्रवृत्तिताम् ॥2-43-25 क्षिप्रं समभिवर्तन्तां मम वाक्येन नोदिताः । यावदेतौ रणे गोपौ प्रेषयामि यमक्ष्यम् ॥2-43-26 ततस्ते क्षत्रियाः सर्वे जरासंधेन नोदिताः । क्षिपन्तः शरजालानि हृष्टा योद्धुमुपस्थिताः ॥2-43-27 ते हयैः काञ्चनापीडइ रथैश्चेन्दुसमप्रभैः । नागैश्चाम्भोदसङ्काशैर्महामात्रप्रणोदितैः ॥2-43-28 सतनुत्राणनिस्त्रिंशाः सायुधाभरणाम्बराः । स्वारोपितधनुष्मन्तः सतूणीराः ससायकाः ॥2-43-29 सच्छत्रोत्सेधिनः सर्वे चारुचामरवीजिताः । रणावनिगता रेजुः स्यन्दनस्था महीक्षितः ॥2-43-30 तौ युद्धरङ्गापतितौ विधावन्तौ महाभुजौ । वसुदेवसुतौ वीरौ युयुत्सू प्रत्यदृश्यताम् ॥2-43-31 तद्युद्धमभवत्तत्र तयोस्तेषां तु संयुगे । सायकोत्सर्गबहुलं गदानिर्घातदारुणम् ॥2-43-32 ततः शरसहस्राणि प्रतीच्छन्तौ रणेषिणौ । तस्थतुर्योधमुख्यौ तावभिवृष्टौ यथाचलौ ॥2-43-33 गदाबिश्चैव गुर्वीभिः क्षेपणीयैश्च मुद्गरैः । अर्द्यमानौ महेष्वासौ यादवौ न चकंपतुः ॥2 43-34 ततः कृष्णोऽम्बुदाकारः शङ्खचक्रगदाधरः । व्यवर्धत महातेजा वातयुक्त इवानलः ॥2-43-35 स चक्रेणार्कतुल्येन दीप्यमानेन तेजसा । चिच्छेद समरे वीरो नृगजाश्वमहारथान् ॥2-43-36 गदानिपातविहता लाङ्गलेन च कर्षिताः । न शेकुस्ते रणे स्थातुं पार्थिवा नष्टचेतसः ॥2-43-37 चकक्षुरनिकृत्तानि विचित्राणि महीक्षिताम् । रथयूथानि भग्नानि न शेकुश्चलितुं रणे ॥2-43-38 मुसलाक्षेपभग्नाश्च कुञ्जराः षष्टिहायनाः । घना इव घनापाये भग्नदन्ता विचुक्रुशुः ॥2-43-39 चक्रानलज्वालहताः सादिनः सपदातयः । पेतुः परासवस्तत्र यथा वज्रहतास्तथा ॥2-43-40 चक्रलाङ्गलनिर्दग्धं तत्सैन्यं विदलीकृतम् । युगान्तोपहतप्रख्यं सर्वं पतितमाबभौ ॥2-43-41 आक्रीडभूमिं दिव्यानामायुधानां वपुष्मताम् । वैष्णवानां नृपास्ते तु द्रष्टूमप्यबलीयसः ॥2-43-42 केचिद्रथाः संमृदिताः केचिन्निहतपार्थिवाः । भग्नैकचक्रास्त्वपरे विकीर्णा धरणीतले ॥2-43-43 तस्मिन्विशसने घोरे चक्रलाङ्गलसंप्लवे । दारुणानि प्रवृत्तानि रक्षांस्यउत्पातिकानि च ॥2-43-44 आर्तानां कूजमानानां पाटितानां च वेणूवत् । अन्तो न शक्यतेऽन्वेष्टुं nR^nAgarathavAjinAm ||2-43-45 सा पातितनरेन्द्राणां रुधिरार्द्रा रणक्षितिः । योषेव चन्दनार्द्राङ्गी भैरवा प्रतिभाति वै ॥2-43-46 नरकेशास्थिमज्जान्त्रैः शातितानां च दन्तिनाम् । रुधिरौघप्लवस्तत्र चादयामास मेदिनीम् ॥2-43-47 तस्मिन्महाभीषणके नरवाहनसङ्क्षये । शिवानामशिवैः शब्दैर्नादिते घोरदर्शने ॥2-43-48 आर्तस्तनितसंनादे रुधिराम्बुह्रदाकुले । अन्तकाक्रीडसदृशे नागदेहैः समावृते ॥2-43-49 अपास्तैर्बाहुभिर्योधैस्तुरगैशच विदारितैः । कङ्कैश्च बलगृध्रैश्च नादितैः प्रतिनादिते ॥2-43-50 निपाते पृथिवीशानां मृत्युसाधारणे रणे । कृष्णः शत्रुवधं कर्तुं चचारान्तकदर्शनः ॥2-43-51 युगान्तार्कप्रभं चक्रं कालीं चैवायसीं गदाम् । गृह्य सैन्यावनिगतो बभाषे केशवो नृपान् ॥2-43-52 किं न युद्ध्यत वै शूरा हस्त्यश्वरथसंयुताः । किमिदं गम्यते शूराः कृतास्त्रा दृडह्निश्चयाः । अहं सपूर्वजः सङ्ख्ये पदातिः प्रमुखे स्थिरः ॥ 2-43-53 अदृष्टदोषेण रणे भवन्तो येन पालिताः । स इदानीं जरासंधः किमर्थं नाभिवर्तते ॥2-43-54 एवमुक्ते तु नृपतिर्दरदो नाम वीर्यवान् । रामं हलाग्रोग्रभुजं प्रत्ययात्सैन्यमध्यगम् ॥2-43-55 बभाषे स तु ताम्राक्षमुक्षाणमिव सेवनी । एह्येहि राम युद्ध्यस्व मया सार्धमरिंदम ॥2-43-56 तद्युद्धमभवत्ताभ्यां रामस्य दरदस्य च । मृधे लोकवरिष्ठाभ्यां कुञ्जराभ्यामिवौजसा ॥2-43-57 योजयित्वा ततः स्कन्धे रामो दरदमाहवे । हलेन बलिनां शेष्ठो मुसलेनावपोथयत् ॥2-43-58 स्वकायगतमूर्धा वै मुसलेनावपोथितः । पपात दरदो भूमौ दारितार्ध इवाचलः ॥2-43-59 रामेण निहते तस्मिन्दरदे राजसत्तमे । जराअंधस्य राज्ञस्तु रामेणासीत्समागमः ॥2-43-60 महेन्द्रस्येव वृत्रेण दारुणो लोमहर्षणः । गदे गृहीत्वा विक्रान्तावन्योन्यमभिधावतः ॥2-43-61 कम्पयन्तौ भुवं वीरौ तावुद्यतमहागदौ । ददृशाते महात्मानौ गिरी सशिखराविव ॥2-43-62 व्युपारमन्त युद्धानि प्रेक्ष्य तौ पुरुषर्षभौ । संरब्धाविव धावन्तौ गदायुद्धेषु विश्रुतौ ॥2-43-63 तावुभौ परमाचार्यौ लोके ख्यातौ महाबलौ । मत्ताविव महानागावन्योन्यं समधावताम् ॥2-43-64 ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्ष्यः । यक्षाः साप्सरसश्चैव समाजग्मुः सहस्रशः ॥2-43-65 तद्देवयक्षगन्धर्वमहर्षिभिरलङ्कृतम् । शुशुभेऽभ्यधिकं राजन्नभो ज्योतिर्गणैरिव ॥2-43-66 अभिदुद्राव रामं तु जरासंधो नराधिपः । सव्यं मण्डलमाश्रित्य बलदेवस्तु दक्षिणम् ॥2-43-67 तावन्योन्यं प्रजह्राते गदायुद्धविशारदौ । दन्ताभ्यामिव मातङ्गौ नादयन्तौ दिशो दश ॥2-43-68 गदानिपातो रामस्य शुश्रुवेऽशनिनिःस्वनः । जरासंधस्य च रणे पर्वतस्येव दीर्यतः ॥2-43-69 न स्म कंपयते रामं JarAsaMdhakarachyutA | गदा गदाभृतां श्रेष्ठं विन्ध्यं गिरिमिवानिलः ॥2-43-70 रामस्य तु गदावेगं राजा स मगधेश्वरः । सेहे धैर्येण महता शिक्षया च व्यपोथयत् ॥2-43-71 ततोऽन्तरिक्षे वागासीत्सुस्वरा लोकसाक्षिणी । न त्वया राम वध्योऽयमलं खेदेन मानद ॥2-43-72 विहितोऽस्य मया मृत्युस्तस्मात्साधु व्युपारम । अचिरेणैव कालेन प्राणांस्त्यक्ष्यति मागधः ॥2-43-73 जरासंधस्तु तच्छ्रुत्वा विमनाः समपद्यत । न प्राहरत्ततस्तस्मै पुनरेव हलायुधः । तौ व्युपारमतां युद्धाद्वृष्णयस्ते च पार्थिवाः ॥2-43-74 दीर्घकाले महाराज निजघ्नुरितरेतरम् । पराजिते त्वपक्रान्ते जरासंधे महीपतौ । विविक्तमभवत्सैन्यं परावृत्तमहारथम् ॥2-43-75 ते नृपाश्चोदितैर्नागैः स्यन्दनैस्तुरगैस्तथा दुद्रुवुर्भीतमनसो व्याघ्राघ्रात मृगा इव ॥2-43-76 तन्नरेन्द्रैः परित्यक्तं भग्नदर्पैर्महारथैः । घोरं क्रव्यादबहुलं रौद्रमायोधनं बभौ ॥2-43-77 द्रवत्सु रथमुख्येषु चेदिराजो महाद्युतिः । स्मृत्वा यादवसंबन्धं कृष्णमेवान्ववर्तत ॥2-43-78 वृतः कारूषसैन्येन चेदिसैन्येन चानघ । संबन्धकामो गोविन्दमिदमाह स चेदिराट् ॥2-43-79 अहं पितृष्वसुर्भर्ता तव यादवनन्दन । सबलस्त्वामुपावृत्तस्त्वं हि मे दयितः प्रभो ॥2-43-80 उक्तश्चैष मया राजा जरासंधोऽल्पचेतनः । कृष्णाद्विरम दुर्बुद्धे विग्रहाद्रणकर्मणि ॥2-43-81 तदेषोऽद्य मया त्यक्तो मम वाक्यस्य दूषकः । भग्नो युद्धे जरासंधस्त्वया द्रवति सानुगः ॥2-43-82 निर्वैरो नैष संयाति स्वपुरं पृथिवीपतिः । त्वय्येव भूयोऽप्यपरं दर्शयिष्यति किल्बिषम् ॥2-43-83 तदिमां संत्यजाशु त्वं महीं हतनराकुलाम् । क्रव्यादगणसङ्कीर्णां सेवितव्याममानुषैः ॥2-43-84 करवीरपुरं कृष्ण गच्छामः सबलानुगाः । शृगालं वासुदेवं वै द्रक्ष्यामस्तत्र पार्थिवम् ॥2-43-85 इमौ रथवरोदग्रौ यवयोः कारितौ मया । योजितौ शीघ्रतुरगैः स्वङ्गचक्राक्षकूबरौ ॥2-43-86 शीघ्रमारुह भद्रं ते बलदेवसहायवान् । त्वरामः करवीरस्थं द्रष्टुं तं वसुधाधिपम् ॥2-43-87 वैशम्पायन उवाच पितृष्वसुपतेर्वाक्यं श्रुत्वा चेदिपतेस्तदा । वाक्यं हृष्टमनाः कृष्णो जगाद जगतो गुरुः ॥2-43-88 अहो युद्धाभिसंतप्तौ देशकालोचितौ त्वया । बान्धवप्रतिरूपेण संसिक्तौ वचनाम्बुना ॥2-43-89 देशकालविशिष्टस्य हितस्य मधुरस्य च । वाक्यस्य दुर्लभा लोके वक्तारश्चेदिसत्तम ॥2-43-90 चेदिनाथ सनाथौ स्वः संवृत्तौ तव दर्शनात् । नावयोः किञ्चिदप्राप्यं ययोस्त्वं बन्धुरीदृशः ॥2-43-91 जरासंधस्य निधनं ये चान्ये तत्समा नृपाः । पर्याप्तौ त्वत्सनाथौ स्वः कर्तुं चेदिकुलोद्वह ॥2-43-92 यदूनां प्रथमो बन्धुस्त्वं हि सर्वमहीक्षिताम् । अतःप्रभृति संग्रामान्द्रक्ष्यसे चेदिसत्तम ॥2-43-93 चाक्रं मौसलमित्येवं संग्रामं रणवृत्तयः । कथयिष्यन्ति लोकेऽस्मिन्ये धरिष्यन्ति पार्थिवाः ॥2-43-94 राज्ञां पराजयं युद्धे गोमन्तेऽचलसत्तमे । श्रवणाद्धारणाद्वापि स्वर्गलोकं व्रजन्ति हि ॥2-43-95 तद्गच्छाम महाराज करवीरं पुरोत्तमम् । त्वयोद्दिष्टेन मार्गेण चेदिराज शिवाय वै ॥2-43-96 ते स्यन्दनगताः सर्वे पवनोत्पातिभिर्हयैः । भेजिरे दीर्घमध्वानं मूर्तिमन्त इवाग्नयः ॥2-43-97 ते त्रिरात्रोषिताः प्राप्ताः करवीरं पुरोत्तमम् । शिवाय च शिवे देशे निविष्टास्त्रिदशोपमाः ॥2-43-98 इति श्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि करवीरपुराभिगमने त्रिचत्वारिंशोऽध्यायः