##Harivamsha Maha Puranam - Part 2 - ViShNu Parva Chapter 46 - SankarShana Drags the Yamuna to Vraja itranslated by K S Ramachandran ramachandran_ksr@yahoo.ca, August 24, 2008 ## Further proof-read by Gilles Schaufelberger schaufel @ wanadoo.fr If you find any errors compared to Chitrashala Press edn, send corrections to A. Harindranath harindranath_a @ yahoo.com --------------------------------------------------------------- atha षट्चत्वारिंशोऽध्यायः रामस्य गोकुल्गमनं यमुनाकर्षणं च वैशम्पायन उवाच कस्यचित्त्वथ कालस्य स्मृत्वा गोपेषु सौहृदम् । जगामैको व्रजं रामः कृष्णस्यानुमते स्थितः ॥2-46-1 स गतस्तत्र रम्याणि ददर्श विपुलानि वै । भुक्तपूर्वाण्यरण्यानि सरांसि सुरभीणि च ॥2-46-2 स प्रविष्टस्तु वेगेन तं व्रजं कृष्णपूर्वजः । वन्येन रमणीयेन वेषेणालङ्कृतः प्रभुः ॥2-46-3 स तानभाषत प्रीत्या यथापूर्वमरिंदमः । गोपांस्तेनैव विधिना यथान्यायं यथावयः ॥2-46-4 तथैव प्राह तान्सर्वांस्तथैव परिहर्षयन् । तथैव सह गोपीभिर्योजयन्मधुराः कथाः ॥2-46-5 तमूचुः स्थविरा गोपाः प्रियं मधुरभाषिणः । रामं रमयतां श्रेष्ठं प्रवासात्पुनरागतम् ॥2-46-6 स्वागतं ते महाबाहो यदूनां कुलनन्दन । अद्य स्म निर्वृतास्तात यत्त्वां पश्यामहे वयम् |2-46-7 प्रीताश्चैव वयं वीर यत्त्वं पुनरिहागतः । विख्यातस्त्रिषु लोकेषु रामः शत्रुभयङ्करः ॥2-46-8 वर्धनीया वयं वीर त्वया यादवनन्दन । अथ वा प्राणिनस्तात रमन्ते जन्मभूमिषु ॥2-46-9 त्रिदशानां वयं मान्या ध्रुवमद्यामलानन । ये स्म दृष्टास्त्वया तात काङ्क्षमाणास्तवागमम् ॥2-46-10 दिष्ट्या ते निहता मल्लाः कंसश्च विनिपातितः । उग्रसेनोऽभिषिक्तश्च माहात्म्येन जनेन वै ॥2-46-11 समुद्रे च श्रुतोऽस्माभिस्तिमिना सह विग्रहः । वधः पञ्चजनस्यैव जरासन्ंहेन विग्रहः ॥2-46-12 गोमन्ते च श्रुतोऽस्माभिः क्षत्र्यैः सह विग्रहः । दरदस्य वधश्चैव जरासंधपराजयः । तत्रायुधावतरणं श्रुतं नः परमाहवे ॥2-46-13 वधश्चैव शृगालस्य करवीरपुरोत्तमे । तत्सुतस्याभिषेकश्च नागराणां च सान्त्वनम् ॥2-46-14 मथुरायां प्रवेशश्च कीर्तनीयः सुरोत्तमैः । प्रतिष्ठिता च वसुधा पार्थिवाश्च वशीकृताः ॥2-46-15 तव चागमनं दृष्ट्वा सभाग्याः स्म यथा पुरा । तेन स्म परितुष्टा वै हृषिताश्च सबान्धवाः ॥2-46-16 प्रत्युवाच ततो रामः सर्वांस्तानभितः स्थितान् । यादवेष्वपि सर्वेषु भवन्तो मम बान्धवाः ॥2-46-17 इहावयोर्गतं बाल्यमिह चैवावयो रतम् । भवद्भिर्वर्द्धिताश्चैव यास्यामो विक्रियां कथम् ॥2-46-18 गृहेषु भवतां भुक्तं गावश्च परिरक्षिताः । अस्माकम् बान्धवाः सर्वे भवन्तो बद्धसौहृदाः ॥2-46-19 ब्रुवत्येवम् यथतत्त्वं गोपमध्ये हलायुधे । संहृष्टवदना भूयो बभूवुर्व्रजयोषितः ॥2-46-20 ततो वनान्तरगतो रेमे रामो महाबलः । एतस्मिन्नन्तरे प्राप्ते रामाय विदितात्मने ॥2-46-21 गोपालैर्देशकालज्ञैरुपानीयत वारुणी । सोऽपिबत्पाण्डुराभ्राभस्तत्कालं ज्ञातिभिर्वृतः ॥2-46-22 वनान्तरगतो रामः पानं मदसमीरणम् । उपनिन्युस्ततस्तस्मै वन्यानि विविधानि च ॥2-46-23 प्रत्यग्ररमणीयानि पुष्पाणि च फलानि च । मेध्यांश्च विविधान्गन्धान्भक्ष्यांश्च हृदयङ्गमान् ॥2-46-24 सद्यो हृतानि पद्मानि विकचान्युत्पलानि च । शिरसा चारुकेशेन किञ्चिदावृतमौलिना । श्रवणैकावलम्बेन कुण्दलेन विराजता ॥2-46-25 चन्दनार्द्रेण पीतेन वनमालावलम्बिना । विबभावुरसा रामः कैलासेनेव मन्दरः ॥2-46-26 नीले वसानो वसने प्रत्यग्रजलदप्रभे । रराज वपुष शुभ्रस्तिमिरौघे यथा शशी ॥2-46-27 लाङ्गलेनावसिक्तेन भुजगाभोगवर्तिना । तथा भुजाग्रश्लिष्टेन मुसलेन च भास्वता ॥2-46-28 स मत्तो बलिनां श्रेष्ठो रराजाघूर्णिताननः । शैशिरीषु त्रियामासु यथा स्वेदालसः शशी ॥2-46-29 रामस्तु यमुनामाह स्नातुमिच्छे महानदि । एहि मामभिगच्छ त्वं रूपिणी सागरङ्गमे ॥2-46-30 सङ्कर्षणस्य मत्तोक्तां भारतीं परिभूय SA । नाभ्यवर्तत तं देशं स्त्रीस्वभावेन मोहिता ॥2-46-31 ततश्चुक्रोध बलवान्रामो मदसमीरितः । चकार स हलं हस्ते कर्षणाधोमुखं बली ॥2-46-32 तस्यामुपरि मेदिन्यां पेतुस्तामरसस्रजः । मुमुचुः पुष्पकोशैश्च वासरेण्वरुणं जलम् ॥2-46-33 स हलेनानताग्रेण कूले गृह्य महानदीम् । चकर्ष यमुनां रामो व्युत्थितां वनितामिव ॥2-46-34 सा विह्वलजलस्रोता ह्रदप्रस्थितसञ्चया । व्यावर्तत नदी भीता हलमार्गानुसारिणी ॥2-46-35 लाङ्गलादिष्टवर्त्मा सा वेगगा वक्रगामिणी । सङ्कर्षणभयत्रस्ता योषेवाकुलतां गता ॥2-46-36 पुलिनश्रोणिबिम्बौष्ठी मृदितैस्तोयताडितैः । फेनमेखलसूत्रैश्च च्छिन्नैरम्बुदगामिनी ॥2-46-37 तरङ्गविषमापीडा चक्रवाकोन्मुखस्तनी । वेगगंभीरवक्राङ्गी त्रस्तमीनविभूषणा ॥2-46-38 सितहंसेक्षणापाङ्गी काशक्षौमोच्छ्रिताम्बरा । तीरजोद्भूतकेशान्ता जलस्खलितगामिनी ॥2-46-39 लाङ्गूलोल्लिखितापाङ्गी क्षुभिता सागरङ्गमा । मत्तेव कुटिला नारी राजमार्गेण गच्छती ॥2-46-40 कृष्यते सातिवेगेन स्रोतःस्खलितगामिनी । उन्मार्गा नीतमार्गा सा येन वॄन्दावनं वनम् ॥2-46-41 वृन्दावनस्य मध्येन सा नीता यमुना नदी । रोरूयमाणेव खगैरन्विता तोयवासिभिः ॥2-46-42 सा यदा समतिक्रान्ता नदी वृन्दावनं वनम् । तदा स्त्रीरूपिणी भूत्वा यमुना राममब्रवीत् ॥2-46-43 प्रसीद नाथ भीतास्मि प्रतिलोमेन कर्मणा । विपरीतमिदं रूपम् तोयं च मम जायते ॥2-46-44 असत्यहं नदीमध्ये रौहिणेय त्वया कृता । कर्षणेन महाबाहो स्वमार्गव्यभिचारिणी ॥2-46-45 प्राप्तां मां सागरे पूर्वं सपत्य्नो वेगगर्विताः । फेनहासैर्हसिष्यन्ति तोयव्यावृत्तगामिनीम् ॥2-46-46 प्रसादं कुरु मे वीर याचे त्वां कृष्णपूर्वज । सुप्रसन्नमना नित्यं भव त्वं सुरसत्तम ॥2-46-47 कर्षणायुधकृष्टास्मि रोषोऽयं विनिवर्त्यताम् । मूर्ध्ना गच्छामि चरणौ तवैषा लाङ्गलायुध । मार्गमादिष्टमिच्छामि क्व गच्छामि महाभुज ॥2-46-48 वैशम्पायन उवाच प्रणयावनतां दृष्ट्वा यमुनां लाङ्गलायुधः । प्रत्युवाचार्णववधूं मदक्लान्त इदं वचः ॥2-46-49 लाङ्गलादिष्टमार्गा त्वमिमं मे प्रियदर्शने । देशमम्बुप्रदानेन प्लावयस्वाखिलं शुभे ॥2-46-50 एष ते सुभ्रु संदेशः कथितः सागरङ्गमे । शान्तिं व्रज महाभागे गम्यताम् च यथासुखम् ॥2-46-51 यावत्स्थास्यति लोकोऽयं तावत्तिष्ठतु मे यशः । यमुनाकर्षणं दृष्ट्वा सर्वे ते व्रजवासिनः ॥2-46-52 साधु साध्विति रामाय प्रणामं चक्रिरे तदा । तां विसृज्य महाभागां तांश्च सर्वान्व्रजौकसः ॥2-46-53 ततः सञ्चिन्त्य मनसा रामः प्रहरतां वरः । पुनः प्रतिजगामाशु मथुरां रोहिणीसुतः ॥2-46-54 स गत्वा मथुरां रामो भवने मधुसूदनम् । परिवर्तमानं ददृशे पृथिव्यां सारमव्ययम् ॥2-46-55 तथैवाध्वन्यवेषेण सोपश्लिष्य जनार्दनम् । प्रत्यग्रवनमालेन वक्षसाभिविराजता ॥2-46-56 स दृष्ट्वा तूर्णमायान्तं रामं लाङ्गलधारिणम् । सहसोत्थाय गोविन्दो ददावासनमात्मनः ॥2-46-57 उपविष्टं तदा रामं पप्रच्छ कुशलं व्रजे । बान्धवेषु च सर्वेषु गोषु चैव जनार्दनः ॥2-46-58 प्रत्युवाच ततो रामो भ्रातरं साधुबाषिणम् । सर्वत्र कुशलं कृष्ण येषां कुशलमिच्छसि ॥2-46-59 ततस्तयोर्विचित्रार्थाः पौराण्यश्चाभवन्कथाः । वसुदेवाग्रतः पुण्या रामकेशवयोस्तदा ॥2-46-60 इति श्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि यमुनाकर्षणे षट्चत्वारिंशोऽध्यायः