##Harivamsha Maha Puranam - Part 2 - ViShNu Parva
Chapter 46 - SankarShana Drags the Yamuna to Vraja
itranslated by K S Ramachandran ramachandran_ksr@yahoo.ca,
August 24, 2008 ##

Further proof-read by Gilles Schaufelberger schaufel @ wanadoo.fr
If you find any errors compared to Chitrashala Press edn,
send corrections to A. Harindranath harindranath_a @ yahoo.com
---------------------------------------------------------------

        अथ षट्चत्वारिंशोऽध्यायः 
     रामस्य गोकुल्गमनं यमुनाकर्षणं च

वैशम्पायन उवाच 

कस्यचित्त्वथ कालस्य स्मृत्वा गोपेषु सौहृदम् ।
जगामैको व्रजं रामः कृष्णस्यानुमते स्थितः ॥2-46-1
स गतस्तत्र रम्याणि ददर्श विपुलानि वै ।
भुक्तपूर्वाण्यरण्यानि सरांसि सुरभीणि च ॥2-46-2
स प्रविष्टस्तु वेगेन तं व्रजं कृष्णपूर्वजः ।
वन्येन रमणीयेन वेषेणालङ्कृतः प्रभुः ॥2-46-3
स तानभाषत प्रीत्या यथापूर्वमरिंदमः ।
गोपांस्तेनैव विधिना यथान्यायं यथावयः ॥2-46-4
तथैव प्राह तान्सर्वांस्तथैव परिहर्षयन् ।
तथैव सह गोपीभिर्योजयन्मधुराः कथाः ॥2-46-5
तमूचुः स्थविरा गोपाः प्रियं मधुरभाषिणः ।
रामं रमयतां श्रेष्ठं प्रवासात्पुनरागतम् ॥2-46-6
स्वागतं ते महाबाहो यदूनां कुलनन्दन ।
अद्य स्म निर्वृतास्तात यत्त्वां पश्यामहे वयम् |2-46-7
प्रीताश्चैव वयं वीर यत्त्वं पुनरिहागतः ।
विख्यातस्त्रिषु लोकेषु रामः शत्रुभयङ्करः ॥2-46-8 
वर्धनीया वयं वीर त्वया यादवनन्दन ।
अथ वा प्राणिनस्तात रमन्ते जन्मभूमिषु ॥2-46-9
त्रिदशानां वयं मान्या ध्रुवमद्यामलानन   |
ये स्म दृष्टास्त्वया तात काङ्क्षमाणास्तवागमम् ॥2-46-10
दिष्ट्या ते निहता मल्लाः कंसश्च विनिपातितः ।
उग्रसेनोऽभिषिक्तश्च माहात्म्येन जनेन वै ॥2-46-11
समुद्रे च श्रुतोऽस्माभिस्तिमिना सह विग्रहः ।
वधः पञ्चजनस्यैव जरासन्ंहेन विग्रहः ॥2-46-12
गोमन्ते च श्रुतोऽस्माभिः क्षत्र्यैः सह विग्रहः ।
दरदस्य वधश्चैव जरासंधपराजयः ।
तत्रायुधावतरणं श्रुतं नः परमाहवे ॥2-46-13
वधश्चैव शृगालस्य करवीरपुरोत्तमे ।
तत्सुतस्याभिषेकश्च नागराणां च सान्त्वनम् ॥2-46-14
मथुरायां प्रवेशश्च कीर्तनीयः सुरोत्तमैः ।
प्रतिष्ठिता च वसुधा पार्थिवाश्च वशीकृताः ॥2-46-15
तव चागमनं दृष्ट्वा सभाग्याः स्म यथा पुरा ।
तेन स्म परितुष्टा वै हृषिताश्च सबान्धवाः ॥2-46-16
प्रत्युवाच ततो रामः सर्वांस्तानभितः स्थितान् ।
यादवेष्वपि सर्वेषु भवन्तो मम बान्धवाः ॥2-46-17
इहावयोर्गतं बाल्यमिह चैवावयो रतम् ।
भवद्भिर्वर्द्धिताश्चैव यास्यामो विक्रियां कथम् ॥2-46-18
गृहेषु भवतां भुक्तं गावश्च परिरक्षिताः ।
अस्माकम् बान्धवाः सर्वे भवन्तो बद्धसौहृदाः ॥2-46-19
ब्रुवत्येवम् यथतत्त्वं गोपमध्ये हलायुधे ।
संहृष्टवदना भूयो बभूवुर्व्रजयोषितः ॥2-46-20 
ततो वनान्तरगतो रेमे रामो महाबलः ।
एतस्मिन्नन्तरे प्राप्ते रामाय विदितात्मने ॥2-46-21
गोपालैर्देशकालज्ञैरुपानीयत वारुणी ।
सोऽपिबत्पाण्डुराभ्राभस्तत्कालं ज्ञातिभिर्वृतः ॥2-46-22
वनान्तरगतो रामः पानं मदसमीरणम् ।
उपनिन्युस्ततस्तस्मै वन्यानि विविधानि च ॥2-46-23
प्रत्यग्ररमणीयानि पुष्पाणि च फलानि च ।
मेध्यांश्च विविधान्गन्धान्भक्ष्यांश्च हृदयङ्गमान् ॥2-46-24
सद्यो हृतानि पद्मानि विकचान्युत्पलानि च ।
शिरसा चारुकेशेन किञ्चिदावृतमौलिना ।
श्रवणैकावलम्बेन कुण्दलेन विराजता ॥2-46-25
चन्दनार्द्रेण पीतेन वनमालावलम्बिना ।
विबभावुरसा रामः कैलासेनेव मन्दरः ॥2-46-26
नीले वसानो वसने प्रत्यग्रजलदप्रभे । 
रराज वपुष शुभ्रस्तिमिरौघे यथा शशी ॥2-46-27
लाङ्गलेनावसिक्तेन भुजगाभोगवर्तिना ।
तथा भुजाग्रश्लिष्टेन मुसलेन च भास्वता ॥2-46-28 
स मत्तो बलिनां श्रेष्ठो रराजाघूर्णिताननः ।
शैशिरीषु त्रियामासु यथा स्वेदालसः शशी ॥2-46-29
रामस्तु यमुनामाह स्नातुमिच्छे महानदि ।
एहि मामभिगच्छ त्वं रूपिणी सागरङ्गमे ॥2-46-30
सङ्कर्षणस्य मत्तोक्तां भारतीं परिभूय SA ।
नाभ्यवर्तत तं देशं स्त्रीस्वभावेन मोहिता ॥2-46-31
ततश्चुक्रोध बलवान्रामो मदसमीरितः ।
चकार स हलं हस्ते कर्षणाधोमुखं बली ॥2-46-32
तस्यामुपरि मेदिन्यां पेतुस्तामरसस्रजः ।
मुमुचुः पुष्पकोशैश्च वासरेण्वरुणं जलम् ॥2-46-33   
स हलेनानताग्रेण कूले गृह्य महानदीम् ।
चकर्ष यमुनां रामो व्युत्थितां वनितामिव ॥2-46-34
सा विह्वलजलस्रोता ह्रदप्रस्थितसञ्चया ।
व्यावर्तत नदी भीता हलमार्गानुसारिणी ॥2-46-35
लाङ्गलादिष्टवर्त्मा सा वेगगा वक्रगामिणी ।
सङ्कर्षणभयत्रस्ता योषेवाकुलतां गता ॥2-46-36
पुलिनश्रोणिबिम्बौष्ठी मृदितैस्तोयताडितैः ।
फेनमेखलसूत्रैश्च च्छिन्नैरम्बुदगामिनी ॥2-46-37
तरङ्गविषमापीडा चक्रवाकोन्मुखस्तनी ।
वेगगंभीरवक्राङ्गी त्रस्तमीनविभूषणा ॥2-46-38   
सितहंसेक्षणापाङ्गी काशक्षौमोच्छ्रिताम्बरा ।
तीरजोद्भूतकेशान्ता जलस्खलितगामिनी ॥2-46-39
लाङ्गूलोल्लिखितापाङ्गी क्षुभिता सागरङ्गमा ।
मत्तेव कुटिला नारी राजमार्गेण गच्छती ॥2-46-40
कृष्यते सातिवेगेन स्रोतःस्खलितगामिनी ।
उन्मार्गा नीतमार्गा सा येन वॄन्दावनं वनम् ॥2-46-41
वृन्दावनस्य मध्येन सा नीता यमुना नदी ।
रोरूयमाणेव खगैरन्विता तोयवासिभिः ॥2-46-42
सा यदा समतिक्रान्ता नदी वृन्दावनं वनम् ।
तदा स्त्रीरूपिणी भूत्वा यमुना राममब्रवीत् ॥2-46-43
प्रसीद नाथ भीतास्मि प्रतिलोमेन कर्मणा ।
विपरीतमिदं रूपम् तोयं च मम जायते ॥2-46-44
असत्यहं नदीमध्ये रौहिणेय त्वया कृता ।
कर्षणेन महाबाहो स्वमार्गव्यभिचारिणी ॥2-46-45
प्राप्तां मां सागरे पूर्वं सपत्य्नो वेगगर्विताः ।
फेनहासैर्हसिष्यन्ति तोयव्यावृत्तगामिनीम् ॥2-46-46
प्रसादं कुरु मे वीर याचे त्वां कृष्णपूर्वज ।
सुप्रसन्नमना नित्यं भव त्वं सुरसत्तम ॥2-46-47
कर्षणायुधकृष्टास्मि रोषोऽयं विनिवर्त्यताम् ।
मूर्ध्ना गच्छामि चरणौ तवैषा लाङ्गलायुध ।
मार्गमादिष्टमिच्छामि क्व गच्छामि महाभुज ॥2-46-48

वैशम्पायन उवाच 
प्रणयावनतां दृष्ट्वा यमुनां लाङ्गलायुधः ।
प्रत्युवाचार्णववधूं मदक्लान्त इदं वचः ॥2-46-49
लाङ्गलादिष्टमार्गा त्वमिमं मे प्रियदर्शने ।
देशमम्बुप्रदानेन प्लावयस्वाखिलं शुभे ॥2-46-50
एष ते सुभ्रु संदेशः कथितः सागरङ्गमे ।
शान्तिं व्रज महाभागे गम्यताम् च यथासुखम् ॥2-46-51
यावत्स्थास्यति लोकोऽयं तावत्तिष्ठतु मे यशः ।
यमुनाकर्षणं दृष्ट्वा सर्वे ते व्रजवासिनः ॥2-46-52
साधु साध्विति रामाय प्रणामं चक्रिरे तदा ।
तां विसृज्य महाभागां तांश्च सर्वान्व्रजौकसः ॥2-46-53
ततः सञ्चिन्त्य मनसा रामः प्रहरतां वरः ।
पुनः प्रतिजगामाशु मथुरां रोहिणीसुतः ॥2-46-54
स गत्वा मथुरां रामो भवने मधुसूदनम् ।
परिवर्तमानं ददृशे  पृथिव्यां सारमव्ययम् ॥2-46-55 
तथैवाध्वन्यवेषेण सोपश्लिष्य जनार्दनम् ।
प्रत्यग्रवनमालेन वक्षसाभिविराजता ॥2-46-56
स दृष्ट्वा तूर्णमायान्तं रामं लाङ्गलधारिणम् ।
सहसोत्थाय गोविन्दो ददावासनमात्मनः ॥2-46-57
उपविष्टं तदा रामं पप्रच्छ कुशलं व्रजे ।
बान्धवेषु च सर्वेषु गोषु चैव जनार्दनः ॥2-46-58
प्रत्युवाच ततो रामो भ्रातरं साधुबाषिणम् ।
सर्वत्र कुशलं कृष्ण येषां कुशलमिच्छसि ॥2-46-59
ततस्तयोर्विचित्रार्थाः पौराण्यश्चाभवन्कथाः ।
वसुदेवाग्रतः पुण्या रामकेशवयोस्तदा ॥2-46-60 

   इति श्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि
      यमुनाकर्षणे षट्चत्वारिंशोऽध्यायः