## Harivamsha Maha Puranam - Part 2 - Vishnu Parva
Chapter 47 - Krishna goes to Kundinapura to attend Rukmini's Svayamvara
itranslated by K S Ramachadran, ramachandran_ksr@yahoo.ca,
August 24, 2008##

Further proof-read by Gilles Schaufelberger schaufel @ wanadoo.fr
If you find any errors compared to Chitrashala Press edn,
send corrections to A. Harindranath harindranath_a @ yahoo.com
---------------------------------------------------------------


            अथ सप्तचत्वारिंशोऽध्यायः
  रुक्मिणीस्वयंवरार्थं कृष्णस्य कुण्डिनपुरं प्रति गमनम् 

वैशम्पायन उवाच 
एतस्मिन्नन्तरे प्राप्ता लोकप्रावृत्तिका नराः ।
चक्रायुधगृहं सर्वे लोकपालगृहोपमम् ॥2-47-1
तेष्वात्ययिकशंसीषु लोकप्रावृत्तिकेष्विह ।
कृतसंज्ञा यदुश्रेष्ठाः समेताः कृष्णसंसदि ॥2-47-2
समागतेषु सर्वेषु यदुमुख्येषु संसदि ।
प्रावृत्तिका नराः प्राहुः पार्थिवात्ययिकं वचः ॥2-47-3
जनार्दन नरेन्द्राणां पार्थिवानां समागमः ।
भविष्यति क्षितीशानां समूढानामनेकशः ॥2-47-4
त्वरितास्तत्र गच्छन्ति नानाजनपदेश्वराः ।
कुण्डिने पुण्डरीकाक्ष भोजपुत्रस्य शासनात् |2-47-5
प्रकाशं स्म कथास्तत्र श्रूयन्ते मनुजेरिताः ।
रुक्मिणी किल नामास्ति रुक्मिणः प्रथमा स्वसा ॥2-47-6
भावी स्वयंवरस्तत्र तस्याः किल जनार्दन ।
इत्यर्थमेते सबला गच्छन्ति मनुजाधिपाः ॥2-47-7
तस्यास्त्रैलोक्यसुन्दर्यास्तृतीयेऽहनि यादव ।
रुक्मभूषणभूषिण्या भविष्यति स्वयंवरः ॥2-47-8
राज्ञां तत्र समेताणां हस्त्यश्वरथगामिनाम् ।
द्रक्ष्यामः शतशस्तत्र शिबिराणि महात्मनाम् ॥2-47-9
सिम्हशार्दूलदृप्तानां मत्तद्विरदगामिनाम् ।     
सदा युद्धप्रियाणां हि परस्परममर्षिणाम् ॥2-47-10
जयाय शीघ्रं सहिता बलौघेन समन्विताः ।
निरुद्धाः पृथिवीपालाः किमेकान्तचरा वयम् ॥2-47-11 
निरुत्साहा भविष्यामो गच्छामो यदुनन्दन ।
श्रुत्वैतत्केशवो वाक्यं हृदि शल्यमिवार्पितम् ।
निर्जगाम यदुश्रेष्ठो यदूनां सहितो बलैः ॥2-47-12 
यादवास्ते बलोदग्राः सर्वे संग्रामलालसाः ।
निर्ययुः स्यन्दनवरैर्गर्वितास्त्रिदशा इव ॥2-47-13
बलाग्रेण नियुक्तेन हरिरीशानसंमतः ।
चक्रोद्यतकरः कृष्णो गदापाणिर्व्यरोचत ॥2-47-14
यादवाश्चापरे तत्र वासुदेवानुयायिनः ।
रथैरादित्यसङ्काशैः किङ्किणीप्रतिनादितैः ॥2-47-15
उग्रसेनं तु गोविन्दः प्राह निश्चितदर्शनः ।
तिष्ठ त्वं नृपशार्दूल भ्रात्रा मे सहितोऽनघ ॥2-47-16
क्षत्रिया विकृतिप्रज्ञाः शास्त्रनिश्चितदर्शनाः। 
पुरीं शून्यामिमां वीर जघन्येऽभिपतन्ति ह ॥2-47-17
अस्माकं शङ्किताः सर्वे जरासंधवशानुगाः ।
मोदन्ते सुखिनस्तत्र देवलोके यथामराः ॥2-47-18

वैशम्पायन उवाच 
तस्य तद्वचनं श्रुत्वा भोजराजो महायशाः ।
कृष्णस्नेहेन विकृतं बभाषे वचनामृतम् ॥2-47-19
कृष्ण कृष्ण महाबाहो यदूनां नन्दिवर्द्धन ।
श्रूयतां यदहं त्वद्य वक्ष्यामि रिपुसूदन ॥2-47-20
त्वया विहीनाः सर्वे स्म न शक्ताः सुखमासितुम् ।
पुरेऽस्मिन्विषयान्ते वा पतिहीना इव स्त्रियः ॥2-47-21
त्वत्सनाथा वयं तात त्वद्बाहुबलमाश्रिताः ।
बिभीमो न नरेन्द्राणां सेन्द्राणामपि मानद ॥2-47-22
विजयाय यदुश्रेष्ठ यत्र यत्र गमिष्यसि ।
तत्र त्वं सहितोऽस्माभिर्गच्छेथा यादवर्षभ ॥2-47-23
तस्य राज्ञो वचः श्रुत्वा सस्मितं देवकीसुतः ।
यथेष्टं भवतामद्य तथा कर्तास्म्यसंशयम् ॥2-47-24

वैशम्पायन उवाच 
एवमुक्त्वा तु वै कृष्णो जगामाशु रथेन वै ।
भीष्मकस्य गृहं प्राप्तो लोहितायति भास्करे ॥2-47-25
प्राप्ते राजसमाजे तु शिबिराकीर्णभूतले ।
रङ्गं सुविपुलं दॄष्त्वा राजसीं तनुमाविशत् ॥2-47-26
वित्रासनार्थं भूपानां प्रकाशार्थं पुरातनम् ।
मनसा चिन्तयामास वैनतेयं महाबलम् ॥2-47-27
ततश्चिन्तितमात्रस्तु विदित्वा विनतात्मजः ।
सुखलक्ष्यं वपुः कृत्वा निलिल्ये केशवान्तिके ॥2-47-28
तस्य पक्षनिपातेन पवनोद्भ्रान्तकारिणा ।
कम्पिता मनुजाः सर्वे न्युब्जाश्च पतिता भुवि ॥2-47-29
गरुडाभिहताः सर्वे प्रचेष्टन्तो यथोरगाः ।
तान्संनिपतितान्दृष्ट्वा कृष्णो गिरिरिवाचलः ॥2-47-30
स राज्ञः पक्षपातेन मेने पतगसत्तमम् ।
ददर्श गरुडं प्राप्तं दिव्यस्रगनुलेपनम् ॥2-47-31
पक्षवातेन पृथिवीं चालयन्तं मुहुर्मुहुः ।
पृष्ठासक्तैः प्रहरणैर्लेलिह्यन्तमिवोरगैः ॥2-47-32
वैष्णवं हस्तसंश्लेषं मन्यमानैरवाङ्मुखैः ।
चरणाभ्यां प्रकर्षन्तं पाण्डुरं भोगिनां वरम् ॥2-47-33
हेमपत्रैरुपचितं धातुमन्तमिवाचलम् ।
अमृतारंभहर्तारं द्विजिह्वेन्द्रविनाशनम् ॥2-47-34
त्रासनं दैत्यसङ्घानां वाहनं ध्वजलक्षणम् ।
तं दृष्ट्वा स ध्वजं प्राप्तं सचिवं सांपरायिकम् ॥2-47-35
धृतिमन्तं गरुत्मन्तं जगाद मधुसूदनः ॥
दृष्ट्वा परमसंहृष्टः स्थितं देवमिवापरम् ॥2-47-36
तुल्यसामर्थ्यया वाचा गरुत्मन्तमवस्थितम् ।

श्रीकृष्ण उवाच 
स्वागतं खेचरश्रेष्ठ सुरसेनारिमर्दन ।
विनताहृदयानन्द स्वागतं केशवप्रिय ॥2-47-37 
व्रज पत्ररथश्रेष्ठ कैशिकस्य निवेशनम् ।
वयम् तत्रैव गत्वाद्य प्रतीक्षाम स्वयंवरम्  ॥2-47-38
राज्ञां तत्र समेतानां हस्त्यश्वरथगामिनाम् ।
द्रक्ष्यामः शतशस्तत्र समेतानां महात्मनाम् ॥2-47-39
एवमुक्त्वा महाबाहुर्वैनतेयं महाबलम् ।
जगामाथ पुरीं कृष्णः कैशिकस्य महात्मनः ॥2-47-40
वैनतेयसखः श्रीमान्यादवैश्च महारथैः ।
विदर्भनगरीं प्राप्ते कृष्णे देवकिनन्दने ॥2-47-41       
हृष्टाः प्रमुदिताः सर्वे निवासायोपचक्रमुः ।
सर्वे शस्त्रायुधधरा राजानो बलशालिनः ॥2-47-42

वैशम्पायन उवाच 
एतस्मिन्नेव काले तु राजा नयविशारदः ।
कैशिकस्तत उत्थाय prahR^ShTenAntarAtmanA ||2-47-43
अर्घ्यमाचमनं दत्त्वा स राजा कैशिकः स्वयम् ।
सत्कृत्य विधिवत्कृष्णं स्वपुरं संप्रवेशयत् ॥2-47-44
पूर्वमेव तु कृष्णाय कारितं दिव्यमन्दिरम् ।
विवेश सबलः श्रीमान्कैलासं शङ्करो यथा ।
खाद्यपानादिरत्नौघैरर्चितो वासवानुजः ॥2-47-45
सुखेन उषितः कृष्णस्तस्य  राज्ञो निवेशने ।
पूजितो बहुमानेन स्नेहपूर्णेन चेतसा ॥2-47-46

इति श्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणी
     रुक्मिणीस्वयंवरे सप्तचत्वारिंशोऽध्यायः