## Harivamsha Maha Puranam - Part 2 - Vishnu Parva Chapter 47 - Krishna goes to Kundinapura to attend Rukmini's Svayamvara itranslated by K S Ramachadran, ramachandran_ksr@yahoo.ca, August 24, 2008## Further proof-read by Gilles Schaufelberger schaufel @ wanadoo.fr If you find any errors compared to Chitrashala Press edn, send corrections to A. Harindranath harindranath_a @ yahoo.com --------------------------------------------------------------- atha सप्तचत्वारिंशोऽध्यायः रुक्मिणीस्वयंवरार्थं कृष्णस्य कुण्डिनपुरं प्रति गमनम् वैशम्पायन उवाच एतस्मिन्नन्तरे प्राप्ता लोकप्रावृत्तिका नराः । चक्रायुधगृहं सर्वे लोकपालगृहोपमम् ॥2-47-1 तेष्वात्ययिकशंसीषु लोकप्रावृत्तिकेष्विह । कृतसंज्ञा यदुश्रेष्ठाः समेताः कृष्णसंसदि ॥2-47-2 समागतेषु सर्वेषु यदुमुख्येषु संसदि । प्रावृत्तिका नराः प्राहुः पार्थिवात्ययिकं वचः ॥2-47-3 जनार्दन नरेन्द्राणां पार्थिवानां समागमः । भविष्यति क्षितीशानां समूढानामनेकशः ॥2-47-4 त्वरितास्तत्र गच्छन्ति नानाजनपदेश्वराः । कुण्डिने पुण्डरीकाक्ष भोजपुत्रस्य शासनात् |2-47-5 प्रकाशं स्म कथास्तत्र श्रूयन्ते मनुजेरिताः । रुक्मिणी किल नामास्ति रुक्मिणः प्रथमा स्वसा ॥2-47-6 भावी स्वयंवरस्तत्र तस्याः किल जनार्दन । इत्यर्थमेते सबला गच्छन्ति मनुजाधिपाः ॥2-47-7 तस्यास्त्रैलोक्यसुन्दर्यास्तृतीयेऽहनि यादव । रुक्मभूषणभूषिण्या भविष्यति स्वयंवरः ॥2-47-8 राज्ञां तत्र समेताणां हस्त्यश्वरथगामिनाम् । द्रक्ष्यामः शतशस्तत्र शिबिराणि महात्मनाम् ॥2-47-9 सिम्हशार्दूलदृप्तानां मत्तद्विरदगामिनाम् । सदा युद्धप्रियाणां हि परस्परममर्षिणाम् ॥2-47-10 जयाय शीघ्रं सहिता बलौघेन समन्विताः । निरुद्धाः पृथिवीपालाः किमेकान्तचरा वयम् ॥2-47-11 निरुत्साहा भविष्यामो गच्छामो यदुनन्दन । श्रुत्वैतत्केशवो वाक्यं हृदि शल्यमिवार्पितम् । निर्जगाम यदुश्रेष्ठो यदूनां सहितो बलैः ॥2-47-12 यादवास्ते बलोदग्राः सर्वे संग्रामलालसाः । निर्ययुः स्यन्दनवरैर्गर्वितास्त्रिदशा इव ॥2-47-13 बलाग्रेण नियुक्तेन हरिरीशानसंमतः । चक्रोद्यतकरः कृष्णो गदापाणिर्व्यरोचत ॥2-47-14 यादवाश्चापरे तत्र वासुदेवानुयायिनः । रथैरादित्यसङ्काशैः किङ्किणीप्रतिनादितैः ॥2-47-15 उग्रसेनं तु गोविन्दः प्राह निश्चितदर्शनः । तिष्ठ त्वं नृपशार्दूल भ्रात्रा मे सहितोऽनघ ॥2-47-16 क्षत्रिया विकृतिप्रज्ञाः शास्त्रनिश्चितदर्शनाः। पुरीं शून्यामिमां वीर जघन्येऽभिपतन्ति ह ॥2-47-17 अस्माकं शङ्किताः सर्वे जरासंधवशानुगाः । मोदन्ते सुखिनस्तत्र देवलोके यथामराः ॥2-47-18 वैशम्पायन उवाच तस्य तद्वचनं श्रुत्वा भोजराजो महायशाः । कृष्णस्नेहेन विकृतं बभाषे वचनामृतम् ॥2-47-19 कृष्ण कृष्ण महाबाहो यदूनां नन्दिवर्द्धन । श्रूयतां यदहं त्वद्य वक्ष्यामि रिपुसूदन ॥2-47-20 त्वया विहीनाः सर्वे स्म न शक्ताः सुखमासितुम् । पुरेऽस्मिन्विषयान्ते वा पतिहीना इव स्त्रियः ॥2-47-21 त्वत्सनाथा वयं तात त्वद्बाहुबलमाश्रिताः । बिभीमो न नरेन्द्राणां सेन्द्राणामपि मानद ॥2-47-22 विजयाय यदुश्रेष्ठ यत्र यत्र गमिष्यसि । तत्र त्वं सहितोऽस्माभिर्गच्छेथा यादवर्षभ ॥2-47-23 तस्य राज्ञो वचः श्रुत्वा सस्मितं देवकीसुतः । यथेष्टं भवतामद्य तथा कर्तास्म्यसंशयम् ॥2-47-24 वैशम्पायन उवाच एवमुक्त्वा तु वै कृष्णो जगामाशु रथेन वै । भीष्मकस्य गृहं प्राप्तो लोहितायति भास्करे ॥2-47-25 प्राप्ते राजसमाजे तु शिबिराकीर्णभूतले । रङ्गं सुविपुलं दॄष्त्वा राजसीं तनुमाविशत् ॥2-47-26 वित्रासनार्थं भूपानां प्रकाशार्थं पुरातनम् । मनसा चिन्तयामास वैनतेयं महाबलम् ॥2-47-27 ततश्चिन्तितमात्रस्तु विदित्वा विनतात्मजः । सुखलक्ष्यं वपुः कृत्वा निलिल्ये केशवान्तिके ॥2-47-28 तस्य पक्षनिपातेन पवनोद्भ्रान्तकारिणा । कम्पिता मनुजाः सर्वे न्युब्जाश्च पतिता भुवि ॥2-47-29 गरुडाभिहताः सर्वे प्रचेष्टन्तो यथोरगाः । तान्संनिपतितान्दृष्ट्वा कृष्णो गिरिरिवाचलः ॥2-47-30 स राज्ञः पक्षपातेन मेने पतगसत्तमम् । ददर्श गरुडं प्राप्तं दिव्यस्रगनुलेपनम् ॥2-47-31 पक्षवातेन पृथिवीं चालयन्तं मुहुर्मुहुः । पृष्ठासक्तैः प्रहरणैर्लेलिह्यन्तमिवोरगैः ॥2-47-32 वैष्णवं हस्तसंश्लेषं मन्यमानैरवाङ्मुखैः । चरणाभ्यां प्रकर्षन्तं पाण्डुरं भोगिनां वरम् ॥2-47-33 हेमपत्रैरुपचितं धातुमन्तमिवाचलम् । अमृतारंभहर्तारं द्विजिह्वेन्द्रविनाशनम् ॥2-47-34 त्रासनं दैत्यसङ्घानां वाहनं ध्वजलक्षणम् । तं दृष्ट्वा स ध्वजं प्राप्तं सचिवं सांपरायिकम् ॥2-47-35 धृतिमन्तं गरुत्मन्तं जगाद मधुसूदनः ॥ दृष्ट्वा परमसंहृष्टः स्थितं देवमिवापरम् ॥2-47-36 तुल्यसामर्थ्यया वाचा गरुत्मन्तमवस्थितम् । श्रीकृष्ण उवाच स्वागतं खेचरश्रेष्ठ सुरसेनारिमर्दन । विनताहृदयानन्द स्वागतं केशवप्रिय ॥2-47-37 व्रज पत्ररथश्रेष्ठ कैशिकस्य निवेशनम् । वयम् तत्रैव गत्वाद्य प्रतीक्षाम स्वयंवरम् ॥2-47-38 राज्ञां तत्र समेतानां हस्त्यश्वरथगामिनाम् । द्रक्ष्यामः शतशस्तत्र समेतानां महात्मनाम् ॥2-47-39 एवमुक्त्वा महाबाहुर्वैनतेयं महाबलम् । जगामाथ पुरीं कृष्णः कैशिकस्य महात्मनः ॥2-47-40 वैनतेयसखः श्रीमान्यादवैश्च महारथैः । विदर्भनगरीं प्राप्ते कृष्णे देवकिनन्दने ॥2-47-41 हृष्टाः प्रमुदिताः सर्वे निवासायोपचक्रमुः । सर्वे शस्त्रायुधधरा राजानो बलशालिनः ॥2-47-42 वैशम्पायन उवाच एतस्मिन्नेव काले तु राजा नयविशारदः । कैशिकस्तत उत्थाय prahR^ShTenAntarAtmanA ||2-47-43 अर्घ्यमाचमनं दत्त्वा स राजा कैशिकः स्वयम् । सत्कृत्य विधिवत्कृष्णं स्वपुरं संप्रवेशयत् ॥2-47-44 पूर्वमेव तु कृष्णाय कारितं दिव्यमन्दिरम् । विवेश सबलः श्रीमान्कैलासं शङ्करो यथा । खाद्यपानादिरत्नौघैरर्चितो वासवानुजः ॥2-47-45 सुखेन उषितः कृष्णस्तस्य राज्ञो निवेशने । पूजितो बहुमानेन स्नेहपूर्णेन चेतसा ॥2-47-46 इति श्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणी रुक्मिणीस्वयंवरे सप्तचत्वारिंशोऽध्यायः