##Harivamsha Maha Puranam - Part 2 - Vishnu Parva Chapter 48 - Presentations in the Vidarbha council by Jarasandha and Sunitha Itranslated by K S Ramachandran, ramachandran_ksr@yahoo.ca August 25, 2008 Note: header: bhAShaNe is incorrect. BhaShaNam is used. Verse 1: No space between vainateya and sahAch...## Further proof-read by Gilles Schaufelberger schaufel @ wanadoo.fr If you find any errors compared to Chitrashala Press edn, send corrections to A. Harindranath harindranath_a @ yahoo.com --------------------------------------------------------------- अथाष्टचत्वारिंशोऽध्यायः विदर्भसभायां जरासंधसुनीथयोर्भाषणं वैशम्पायन उवाच ते कृष्णमागतं दृष्ट्वा वैनतेयसहाच्युतम् । बभूवुश्चिन्तयाविष्टाः सर्वे नृपतिसत्तमाः ॥2-48-1 ते समेत्य सभां राजन्राजानो भीमविक्रमाः । मन्त्राय मन्त्रकुशला नीतिशास्त्रार्थवित्तमाः ॥2-48-2 भीष्मकस्य सभां गत्वा रम्यां हेमपरिष्कृताम् । सिम्हासनेषु चित्रेषु विचित्रास्तरणेषु च । निषेदुस्ते नृपवरा देवा देवसभामिव ॥2-48-3 तेषां मध्ये महाबाहुर्जरासंधो महाबलः । बभाषे स महातेजा देवान्देवेश्वरो यथा ॥2-48-4 जरासंध उवाच श्रूयतां भो नृपश्रेष्ठा भीषमकश्च महामतिः । कथ्यमानं मया बुद्ध्या वचनं वदतां वराः ॥2-48-5 योऽसौ कृष्ण इति ख्यातो वसुदेवसुतो बली । वैनतेयसहायेन संप्राप्तः कुण्डिनं त्विह ॥2-48-6 कन्याहेतोर्महातेजा यादवैरभिसंवृतः । अवश्यं कुरुते यत्नं कन्यावाप्तिर्यथा भवेत् ॥2-48-7 यदत्र कारणं कार्यं सुनयोपेतमृद्धितम् । कुरुध्वं नृपशार्दूला विनिश्चित्य बलाबलम् ॥2-48-8 पदातिनौ महावीर्यौ वसुदेवसुतावुभौ । वैनतेयं विना तस्मिन्गोमन्ते पर्वतोत्तमे । कृतवन्तौ महाघोरं भवद्भिर्विदितं हि तत् ॥2-48-9 वृष्णिभिर्यादवैश्चैव भोजान्धकमहारथैः । समेत्य युद्ध्यमानस्य कीदृशो विग्रहो भवेत् ॥2-48-10 कन्यार्थे यततानेन गरुडस्थेन विष्णुना । कः स्थास्यति रणे तस्मिन्नपि शक्रः सुरैः सह ॥2-48-11 यदा चास्मै नापि सुता कदाचित्संप्रदीयते । ततो ह्ययं बलादेनां नेतुं शक्तः सुरैः सह ॥2-48-12 पुरा एकार्णवे घोरे श्रूयते मेदिनी त्वियम् । पातालतलसंमग्ना विष्णुना प्रभविष्णुना ॥2-48-13 वाराहं रूपमास्थाय उद्धृता जगदादिना । हिरण्याक्षश्च दैत्येन्द्रो वराहेण निपातितः ॥2-48-14 हिरण्यकशिपुश्चैव महाबलपराक्रमः । अवध्योऽमरदैत्यानामृषिगन्धर्वकिन्नरैः ॥2-48-15 यक्षराक्षसनागानां नाकाशे नावनिस्थले । न चाभ्यन्तररात्र्यह्नोर्न शुष्केणार्द्रकेण च ॥2-48-16 अवध्यस्त्रिषु लोकेषु दैत्येन्द्रस्त्वपराजितः । नारसिम्हेन रूपेण निहतो विष्णुना पुरा ॥2-48-17 वामनेन तु रूपेण कश्यपस्यात्मजो बली । अदित्या गर्भसंभूतो बलिर्बद्धोऽसुरोत्तमः ॥2-48-18 सत्यरज्जुमयैः पाशैः कृतः पातालसंश्रयः । कार्तवीर्यो महावीर्यः सहस्रभुजविग्रहः ॥2-48-19 दत्तात्रेयप्रसादेन मत्तो राज्यमदेन च । जामदग्न्यो महातेजा रेणुकागर्भसंभवः ॥2-48-20 त्रेताद्वापरयोः संधौ रामः शस्त्रभृतां वरः । पर्शुना वज्रकल्पेन सप्तद्वीपेश्वरो नृपः । विष्णुना निहतो भूयः छद्मरूपेन हैहयः |2-48-21 इक्ष्वाकुकुलसंभूतो रामो दाशरथिः पुरा । त्रिलोकविजयं वीरं रावणं संन्यपातयत् ॥2-48-22 पुरा कृतयुगे विष्णुः संग्रामे तारकामये । षोडशार्द्धभुजो भूत्वा गरुडस्थो हि वीर्यवान् ॥2-48-23 निजघानासुरान्युद्धे वरदानेन गर्वितान् । कालनेमिश्च दैतेयो देवानां च भयप्रदः ॥2-48-24 सहस्रकिरणाभेन चक्रेण निहतो युधि । महायोगबलेनाजौ विश्वरूपेण विष्णुना |2-48-25 अनेन प्राप्तकालास्ते निहता बहवोऽसुराः । वने वनचरा दैत्या महाबलपराक्रमाः ॥2-48-26 निहता बालभावेन प्रलम्बारिष्टधेनुकाः । शकुनीं केशिनं चैव यमलार्जुनकावपि ॥2-48-27 नागं कुवलयापीडं चाणूरं मुष्टिकं तथा । कंसं च बलिनां श्रेष्ठं सगणं देवकीसुतः ॥2-48-28 न्यहनद्गोपवेषेण क्रीडमानो हि केशवः । एवमादीनि दिव्यानि छद्मरूपाणि चक्रिणा ॥2-48-29 कृतानि दिव्यरूपाणि विष्णुना प्रभविष्णुना । तेनाहं वः प्रवक्ष्यामि भवतां हितकाम्यया ॥2-48-30 तं मन्ये केशवं विष्णुं सुराद्यमसुरान्तकम् । नारायणं जगद्योनिं पुराणं पुरुषं ध्रुवम् ॥2-48-31 स्रष्टारं सर्वभूतानां व्यक्ताव्यक्तं सनातनम् । अदृश्यं सर्वलोकानां सर्वलोकनमस्कृतम् ॥2-48-32 अनादिमध्यनिधनं क्षरमक्षरशाश्वतम् । स्वयंभुवमजं स्थाणुमजेयं सचराचरैः ॥2-48-33 त्रिविक्रमं त्रिलोकेशं त्रिदशेन्द्रारिनाशनम् । इति मे निश्चिता बुद्धिर्जातोऽयं मथुरामधि ॥2-48-34 कुले महति वै राज्ञां विपुले चक्रवर्तिनाम् । कथमन्यस्य मर्त्यस्य गरुडो वाहनं भवेत् ॥2-48-35 विशेषेण तु कन्यार्थे विक्रमस्थे जनार्दने । कः स्थास्यति पुमानद्य गरुडस्याग्रतो बली ॥2-48-36 स्वयंवरकृतेनासौ विष्णुः स्वयमिहागतः । विष्णोरागमने चैव महान्दोषः प्रकीर्तितः ॥2-48-37 भवद्भिरनुचिन्त्येदं कृयतां यदनन्तरम् । वैशम्पायन उवाच एवं विब्रुवमाणे तु मगधाणां जनेश्वरे |2-48-38 सुनीथोऽथ महाप्राज्ञो वचनं चेदमब्रवीत् । सुनीथ उवाच संयगाह महाबाहुर्मगधाधिपतिर्नृपः ॥2-48-39 समक्षं नरदेवानां यथावृत्तं महाहवे । गोमन्ते रामकृष्णाभ्यां कृतं कर्म सुदुष्करम् ॥2-48-40 गजाश्वरथसंबाधा पत्तिध्वजसमाकुला । निर्दघ्दा महती सेना चक्रलाङ्गलवह्निना ॥2-48-41 तेनायं मागधः श्रीमाननागतमचिन्तयत् । ब्रुवते राजसेनायामनुस्मृत्य सुदारुणम् ॥2-48-42 पदात्योर्युध्यतोस्तत्र बलकेशवयोर्युधि । दुर्निवार्यतरो घोरो ह्यभवद्वाहिनीक्षयः ॥2-48-43 विदितं वः सुपर्णस्य स्वागतस्य नृपोत्तमाः । पक्षवेगानिलोद्भूता बभ्रमुर्गगनेचराः ॥2-48-44 समुद्राः क्षुभिताः सर्वे चचालाद्रिर्मही मुहुः । वयं सर्वे सुसंत्रस्ताः किमुत्पातेति विक्लवाः ॥2-48-45 यदा संनह्य युध्येत आरूढः केशवः खगम् । कथमस्मद्विधः शक्तः प्रतिस्थातुं रणाजिरे ॥2-48-46 राज्ञां स्वयंवरो नाम सुमहान्हर्षवर्धनः । कृतो नरवरैराद्यैर्यशो धर्मस्य वै विधिः ॥2-48-47 इदं तु कुण्डिनगरमासाद्य मनुजेश्वराः । पुनरेवैष्यते क्षिप्रं महापुरुषविग्रहम् ॥2-48-48 यदि सा वरयेदन्यं राज्ञां मध्ये नृपात्मजा । कृष्णस्य भुजयोर्वीर्यं कः पुमान्प्रसहिष्यति ॥2-48-49 विज्ञापितमिदं दोषं स्वयंवरमहोत्सवम् । तदर्थमागतः कृष्णो वयं चैव नराधिपाः ॥2-48-50 कृष्णस्यागमनं चैव नृपाणामतिगर्हितम् । कन्याहेतोर्नरेन्द्राणां यथा वदति मागधः ॥2-48-51 इति श्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि रुक्मिणीस्वयंवरे सुनीथवाक्ये अष्टचत्वारिंशोऽध्यायः