##Harivamsha Maha Puranam - Part 2 - Vishnu Parva
Chapter 48 - Presentations in the Vidarbha council 
               by Jarasandha and Sunitha
Itranslated by K S Ramachandran, ramachandran_ksr@yahoo.ca
August 25, 2008
Note: header: bhAShaNe is incorrect. BhaShaNam is used.
      Verse 1: No space between vainateya and sahAch...##

Further proof-read by Gilles Schaufelberger schaufel @ wanadoo.fr
If you find any errors compared to Chitrashala Press edn,
send corrections to A. Harindranath harindranath_a @ yahoo.com
---------------------------------------------------------------


        अथाष्टचत्वारिंशोऽध्यायः 
    विदर्भसभायां जरासंधसुनीथयोर्भाषणं    

वैशम्पायन उवाच 
ते कृष्णमागतं दृष्ट्वा वैनतेयसहाच्युतम् ।
बभूवुश्चिन्तयाविष्टाः सर्वे नृपतिसत्तमाः ॥2-48-1
ते समेत्य सभां राजन्राजानो भीमविक्रमाः ।
मन्त्राय मन्त्रकुशला नीतिशास्त्रार्थवित्तमाः ॥2-48-2
भीष्मकस्य सभां गत्वा रम्यां हेमपरिष्कृताम् ।
सिम्हासनेषु चित्रेषु विचित्रास्तरणेषु च ।
निषेदुस्ते नृपवरा देवा देवसभामिव ॥2-48-3
तेषां मध्ये महाबाहुर्जरासंधो महाबलः ।
बभाषे स महातेजा देवान्देवेश्वरो यथा ॥2-48-4

जरासंध उवाच 
श्रूयतां भो नृपश्रेष्ठा भीषमकश्च महामतिः ।
कथ्यमानं मया बुद्ध्या वचनं वदतां वराः ॥2-48-5
योऽसौ कृष्ण इति ख्यातो वसुदेवसुतो बली ।
वैनतेयसहायेन संप्राप्तः कुण्डिनं त्विह ॥2-48-6
कन्याहेतोर्महातेजा यादवैरभिसंवृतः ।
अवश्यं कुरुते यत्नं कन्यावाप्तिर्यथा भवेत् ॥2-48-7
यदत्र कारणं कार्यं सुनयोपेतमृद्धितम् ।
कुरुध्वं नृपशार्दूला विनिश्चित्य बलाबलम् ॥2-48-8
पदातिनौ महावीर्यौ वसुदेवसुतावुभौ ।
वैनतेयं विना तस्मिन्गोमन्ते पर्वतोत्तमे ।
कृतवन्तौ महाघोरं भवद्भिर्विदितं हि तत् ॥2-48-9
वृष्णिभिर्यादवैश्चैव भोजान्धकमहारथैः ।
समेत्य युद्ध्यमानस्य कीदृशो विग्रहो भवेत् ॥2-48-10
कन्यार्थे यततानेन गरुडस्थेन विष्णुना ।
कः स्थास्यति रणे तस्मिन्नपि शक्रः सुरैः सह ॥2-48-11
यदा चास्मै नापि सुता कदाचित्संप्रदीयते ।
ततो ह्ययं बलादेनां नेतुं शक्तः सुरैः सह ॥2-48-12 
पुरा एकार्णवे घोरे श्रूयते मेदिनी त्वियम् ।
पातालतलसंमग्ना विष्णुना प्रभविष्णुना ॥2-48-13
वाराहं रूपमास्थाय उद्धृता जगदादिना ।
हिरण्याक्षश्च दैत्येन्द्रो वराहेण निपातितः ॥2-48-14 
हिरण्यकशिपुश्चैव महाबलपराक्रमः ।
अवध्योऽमरदैत्यानामृषिगन्धर्वकिन्नरैः ॥2-48-15
यक्षराक्षसनागानां नाकाशे नावनिस्थले ।
न चाभ्यन्तररात्र्यह्नोर्न शुष्केणार्द्रकेण च ॥2-48-16
अवध्यस्त्रिषु लोकेषु दैत्येन्द्रस्त्वपराजितः ।
नारसिम्हेन रूपेण निहतो विष्णुना पुरा ॥2-48-17
वामनेन तु रूपेण कश्यपस्यात्मजो बली । 
अदित्या गर्भसंभूतो बलिर्बद्धोऽसुरोत्तमः ॥2-48-18
सत्यरज्जुमयैः पाशैः कृतः पातालसंश्रयः ।
कार्तवीर्यो महावीर्यः सहस्रभुजविग्रहः ॥2-48-19
दत्तात्रेयप्रसादेन मत्तो राज्यमदेन च ।
जामदग्न्यो महातेजा रेणुकागर्भसंभवः ॥2-48-20
त्रेताद्वापरयोः संधौ रामः शस्त्रभृतां वरः ।
पर्शुना वज्रकल्पेन सप्तद्वीपेश्वरो नृपः ।
विष्णुना निहतो भूयः छद्मरूपेन हैहयः |2-48-21
इक्ष्वाकुकुलसंभूतो रामो दाशरथिः पुरा ।
त्रिलोकविजयं वीरं रावणं संन्यपातयत् ॥2-48-22
पुरा कृतयुगे विष्णुः संग्रामे तारकामये ।
षोडशार्द्धभुजो भूत्वा गरुडस्थो हि वीर्यवान् ॥2-48-23
निजघानासुरान्युद्धे वरदानेन गर्वितान् ।
कालनेमिश्च दैतेयो देवानां च भयप्रदः ॥2-48-24
सहस्रकिरणाभेन चक्रेण निहतो युधि ।
महायोगबलेनाजौ विश्वरूपेण विष्णुना |2-48-25
अनेन प्राप्तकालास्ते निहता बहवोऽसुराः ।
वने वनचरा दैत्या महाबलपराक्रमाः ॥2-48-26
निहता बालभावेन प्रलम्बारिष्टधेनुकाः ।
शकुनीं केशिनं चैव यमलार्जुनकावपि ॥2-48-27
नागं कुवलयापीडं चाणूरं मुष्टिकं तथा ।       
कंसं च बलिनां श्रेष्ठं सगणं देवकीसुतः ॥2-48-28
न्यहनद्गोपवेषेण क्रीडमानो हि केशवः ।
एवमादीनि दिव्यानि छद्मरूपाणि चक्रिणा ॥2-48-29
कृतानि दिव्यरूपाणि विष्णुना प्रभविष्णुना ।
तेनाहं वः प्रवक्ष्यामि भवतां हितकाम्यया ॥2-48-30
तं मन्ये केशवं विष्णुं सुराद्यमसुरान्तकम् ।
नारायणं जगद्योनिं पुराणं पुरुषं ध्रुवम् ॥2-48-31
स्रष्टारं सर्वभूतानां व्यक्ताव्यक्तं सनातनम् ।
अदृश्यं सर्वलोकानां सर्वलोकनमस्कृतम् ॥2-48-32
अनादिमध्यनिधनं क्षरमक्षरशाश्वतम् ।
स्वयंभुवमजं स्थाणुमजेयं सचराचरैः ॥2-48-33
त्रिविक्रमं त्रिलोकेशं त्रिदशेन्द्रारिनाशनम् ।
इति मे निश्चिता बुद्धिर्जातोऽयं मथुरामधि ॥2-48-34
कुले महति वै राज्ञां विपुले चक्रवर्तिनाम् ।
कथमन्यस्य मर्त्यस्य गरुडो वाहनं भवेत् ॥2-48-35
विशेषेण तु कन्यार्थे विक्रमस्थे जनार्दने ।
कः स्थास्यति पुमानद्य गरुडस्याग्रतो बली ॥2-48-36
स्वयंवरकृतेनासौ विष्णुः स्वयमिहागतः ।
विष्णोरागमने चैव महान्दोषः प्रकीर्तितः ॥2-48-37
भवद्भिरनुचिन्त्येदं कृयतां यदनन्तरम् ।

वैशम्पायन उवाच
एवं विब्रुवमाणे तु मगधाणां जनेश्वरे |2-48-38
सुनीथोऽथ महाप्राज्ञो वचनं चेदमब्रवीत् ।

सुनीथ उवाच 
संयगाह महाबाहुर्मगधाधिपतिर्नृपः ॥2-48-39
समक्षं नरदेवानां यथावृत्तं महाहवे ।
गोमन्ते रामकृष्णाभ्यां कृतं कर्म सुदुष्करम् ॥2-48-40
गजाश्वरथसंबाधा पत्तिध्वजसमाकुला ।
निर्दघ्दा महती सेना चक्रलाङ्गलवह्निना ॥2-48-41
तेनायं मागधः श्रीमाननागतमचिन्तयत् ।
ब्रुवते राजसेनायामनुस्मृत्य सुदारुणम् ॥2-48-42
पदात्योर्युध्यतोस्तत्र बलकेशवयोर्युधि ।
दुर्निवार्यतरो घोरो ह्यभवद्वाहिनीक्षयः ॥2-48-43
विदितं वः सुपर्णस्य स्वागतस्य नृपोत्तमाः ।
पक्षवेगानिलोद्भूता बभ्रमुर्गगनेचराः ॥2-48-44    
समुद्राः क्षुभिताः सर्वे चचालाद्रिर्मही मुहुः ।
वयं सर्वे सुसंत्रस्ताः किमुत्पातेति विक्लवाः ॥2-48-45 
यदा संनह्य युध्येत आरूढः केशवः खगम् ।
कथमस्मद्विधः शक्तः प्रतिस्थातुं रणाजिरे ॥2-48-46
राज्ञां स्वयंवरो नाम सुमहान्हर्षवर्धनः ।
कृतो नरवरैराद्यैर्यशो धर्मस्य वै विधिः ॥2-48-47
इदं तु कुण्डिनगरमासाद्य मनुजेश्वराः ।
पुनरेवैष्यते क्षिप्रं महापुरुषविग्रहम् ॥2-48-48
यदि सा वरयेदन्यं राज्ञां मध्ये नृपात्मजा ।
कृष्णस्य भुजयोर्वीर्यं कः पुमान्प्रसहिष्यति ॥2-48-49
विज्ञापितमिदं दोषं स्वयंवरमहोत्सवम् ।
तदर्थमागतः कृष्णो वयं चैव नराधिपाः ॥2-48-50
कृष्णस्यागमनं चैव नृपाणामतिगर्हितम् ।
कन्याहेतोर्नरेन्द्राणां यथा वदति मागधः ॥2-48-51

  इति श्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि
रुक्मिणीस्वयंवरे सुनीथवाक्ये अष्टचत्वारिंशोऽध्यायः