##Harivamsha Maha Puranam - Part 2 - Vishnu Parva Chapter 49 - Dantavaktra's Speech and Bhishmaka's Review Itranslated by K S Ramachandran, ramachandran_ksr@yahoo.ca August 26, 2008 Note : वयः अधिकं येषां ते वयोऽधिकाः. is not avagraha necessary there?## Further proof-read by Gilles Schaufelberger schaufel @ wanadoo.fr If you find any errors compared to Chitrashala Press edn, send corrections to A. Harindranath harindranath_a @ yahoo.com --------------------------------------------------------------- atha एकोनपञ्चाशत्तमोऽध्यायः दन्तवक्त्रस्य भाषणं भीष्मकस्य निर्णयश्च वैशम्पायन उवाच इत्येवमुक्ते वचने सुनीथेन महात्मना । करूषाधिपतिर्वीरो दन्तवक्त्रोऽभ्यभाषत ॥2-49-1 दन्तवक्त्र उवाच यदुक्तं मगधेनात्र सुनीथेन नराधिपाः । युक्तपूर्वमहं मन्ये यदस्माकं वचो हितम् ॥2-49-2 न च विद्वेषणेनाहं न चाहङ्कारवादिना । न चात्मविजिगीषुत्वाद्दूषयामि वचोऽमृतम् ॥2-49-3 वाक्यार्णवं महागाधं नीतिशास्त्रार्थबृंहितम् । क एष निखिलं वक्तुं शक्तो वै राजसंसदि ॥2-49-4 किं त्वनुस्मरणार्थेऽहं यद्ब्रवीमि शृणुष्व मे । आगतो वासुदेवेति किमाश्चर्यं नराधिपाः ॥2-49-5 यथाऽऽगता वयं सर्वे कृष्णोऽपीह तथाऽऽगतः । किमत्र दोशो गौण्यो वा कन्याहेतोः समागताः ॥2-49-6 यदस्माभिः समेत्यैक्यात्कृतं गोमन्तरोधनम् । तत्र युद्धकृतं दोषं कथं वै वक्तुमर्हथ ॥2-49-7 वनवासे स्थितौ वीरौ कंसव्यामोहहेतुना । देवर्षिवचनाद्राजन्वृन्दावनतटे स्थितौ ॥2-49-8 तावाहूय वधार्थेन उभौ रामजनार्दनौ । नगेनोद्दीपितौ वीरौ हत्वा नागं विवेशतुः ॥2-49-9 ततः स्ववीर्यमाश्रित्य निहतो रङ्गसागरे । गतासुरिव चासीनो मथुरेशः सहानुगः ॥2-49-10 किमत्र विहितो दोषो येनास्माभिर्वयोऽधिकैः । उपरोधपरा राजन्वयं सर्वे सामागताः ॥2-49-11 सेनातिबलमालोक्य वित्रस्तौ रामकेशवौ । पुरं बलं समुत्सृज्य गोमन्ते च गतावुभौ ॥2-49-12 तत्रापि गतमस्माभिर्हन्तुं समरयोधिभिः । अप्राप्तयौवनाभ्यां च पदातिभ्यां रणाजिरे ॥2-49-13 रथाश्वनरनागेन नास्माभिर्विग्रहः कृतः । कृत्वोपरोधं शैलस्य क्षत्रधर्मेण दीपितः ॥2-49-14 दावाग्निमुखमाविश्य दुर्विनीततपस्विनौ । विनीत इति मन्यामः सर्वे क्षत्रियपुङ्गवाः । प्रतियुद्धे कृते त्वेवं दूषयाम जनार्दनम् ॥2-49-15 यत्र यत्र प्रयास्यामो वयं तत्र भवेत्कलिः । प्रीत्यर्थं प्रयतिष्यामः कृष्णेन सह भूमिपाः ॥2-49-16 इदं कुण्डिपुरं कृष्णो नागतः कलिहेतुना । कन्यानिमित्तागमने कस्य युद्धं प्रयच्छति ॥2-49-17 मर्त्येऽस्मिन्पुरुषेन्द्रोऽसौ न कश्चित्प्राकृतो नरः । देवलोकेषु देवेषु प्रवरः पुरुषोत्तमः ॥2-49-18 देवानामपि कर्तासौ लोकानां च विशेषतः । न चैव बालिशा बुद्धिर्न चेर्ष्या नापि मत्सरः ॥2-49-19 न स्तब्धो न कृशो नार्तः प्रणतार्तिहरः सदा । एष विष्णुः प्रभुर्देवो देवानामपि दैवतम् ॥2-49-20 आगतो गरुडेनेह च्छद्मप्राकाश्यहेतुना । नानास्त्रसहितो याति कृष्णः शत्रुविनाशने ॥2-49-21 इमां यात्रां विजानीध्वं प्रीत्यर्थं ह्यागतो हरिः । सहितो यादवेन्द्रैश्च भोजवृष्ण्यन्धकैरिह ॥2-49-22 अर्घ्यमाचमनं दत्त्वा आतिथ्यं च नराधिपाः । करिष्यामो वयं सर्वे केशवाय महात्मने ॥2-49-23 एवं संधानतः कृत्वा कृष्णेन सहिता वयम् । वसामो विगतोद्वेगा निर्भया विगतज्वराः ॥2-49-24 तस्य तद्वचनं श्रुत्वा दन्तवक्त्रस्य धीमतः । शाल्वः प्रवदतां श्रेष्ठस्तानुवाच नराधिपान् ॥2-49-25 शाल्व उवाच किं भयेनास्य नः सर्वे न्यस्तशस्त्रा भवामहे । संधानकरणाद्धेतोः कृष्णस्य भयकम्पिताः ॥2-49-26 परस्तवेन किं कार्यं विनिन्द्य बलमात्मनः । नैष धर्मो नरेन्द्राणां क्षात्रे धर्मे च तिष्ठताम् ॥2-49-27 महत्सु राजवंशेषु संभूताः कुलवर्द्धनाः । तेषां कापुरुषा बुद्धिः कथं भवितुमर्हति ॥2-49-28 अहं जानामि वै कृष्णमादिदेवं सनातनम् । प्रभुं सर्वामरेन्द्राणां नारायणपरायणम् ॥2-49-29 वैकुण्ठमजयं लोके चराचरगुरुं हरिम् । संभूतं देवकीगर्भे विष्णुं लोकनमस्कृतम् ॥2-49-30 कंसराजवधार्थाय भारावतरणाय च । अस्माकं च विनाशाय लोकसंरक्षणाय च ॥2-49-31 अंशावतरणे कृत्स्नं जाने विष्णोर्विचेष्टितम् । सङ्ग्राममतुलं कृत्वा विष्णुना सह भूमिपाः ॥2-49-32 चक्रानलविनिर्दग्धा यास्यामो यमसादनम् । तत्त्वं जानामि राजेन्द्राः कालेनायुःक्षयो भवेत् ॥2-49-33 नाकाले म्रियते कश्चित्प्राप्ते काले न जीवति । एवं विनिश्चयं कृत्वा न कुर्यात्कस्यचिद्भयम् ॥2-49-34 स एव भगवान्विष्णुरालोक्य तपसः क्षयम् । निहन्ता दितिजेन्द्राणां यथाकालेन योगवित् ॥2-49-35 बलिं वैरोचनिं चैवं बद्ध्वावध्यं महाबलम् । कृतवान्देवदेवेशः पातालतलवासिनम् ॥2-49-36 एवमादीनि वै विष्णुश्चेष्टानि च नराधिपाः । तस्मादयुक्तं भवतां विग्रहार्थं विचारणम् ॥2-49-37 न च सङ्ग्रामहेतोर्हि कृष्णस्यागमनं त्विह । यस्य वा कस्य वा कन्या वरयिष्यति तस्य सा । किमत्र विग्रहो राज्ञां प्रीतिर्भवतु वै ध्रुवम् ॥2-49-38 वैशम्पायन उवाच एवं कथयमानानां नृपाणां बुद्धिशालिनाम् । न किञ्चिदब्रवीद्राजा भीष्मकः पुत्रकारणात् ॥2-49-39 महावीर्यमदोत्सिक्तं भार्गवास्त्राभिरक्षितम् । रणप्रचण्डातिरथं विचिन्त्य मनसा सुतम् ॥2-49-40 भीष्मक उवाच कृष्णं न सहते नित्यं पुत्रो मे बलदर्पितः । नित्याभिमानी च रणे न बिभेति च कस्यचित् ॥2-49-41 कृष्णस्य भुजवीर्येण ह्रियते नात्र संशयः । भविष्यति ततो युद्धं महापुरुषविग्रहम् ॥2-49-42 द्वेषी चैवाभिमानी च कुतो जीवति मे सुतः । जीवितं नात्र पश्यामि मम पुत्रस्य केशवात् ॥2-49-43 कन्याहेतोः सुतं ज्येष्ठं पितॄणां नन्दिवर्द्धनम् । कारयिष्ये कथं युद्धम् पुत्रेण सह केशवम् ॥2-49-44 न च नारायणं देवं वरमिच्छति रुक्मवान् । मूढभावो मदोन्मत्तः सङ्ग्रामेष्वनिवर्तकः । नियतं भस्मसाद्याति तूलराशिर्यथानलाट् ॥2-49-45 करवीरेश्वरः शूरः शृगालश्चित्रयोधिना । क्षणेन भस्मसान्नीतः केशवेन बलीयसा ॥2-49-46 वृन्दावनेऽवसच्छ्रीमान्केशवो बलिनां वरः । उद्धृत्यैकेन हस्तेन सप्ताहं धृतवान्गिरिम् ॥2-49-47 दुष्करं कर्म संस्मृत्य मनः सीदति मे भृशम् |2-49-48 नगेन्द्रे सहसाऽऽगम्य देवतैः सह वृत्रहा । अभिषिच्याब्रवीत्कृष्णमुपेन्द्रेति शचीपतिः ॥2-49-49 यथा वै दमिनो नागः कालियो यमुनाह्रदे । विषाग्निज्वालितो घोरः कालान्तकसमप्रभः ॥2-49-50 केशी चापि महावीर्यो दानवो हयविग्रहः । निहतो वासुदेवेन देवैरपि दुरासदः ॥2-49-51 सन्दीपनिसुतश्चैव चिरनष्टो हि सागरे । दैत्यं पञ्चजनं हत्वा आनीतो यममन्दिरात् ॥2-49-52 गोमन्ते सुमहद्युद्धं बहुभिर्वेष्टितावुभौ । कृत्वा वित्रासजननं नागाश्वरथसङ्क्षयम् ॥2-49-53 गजेन गजवृन्दानि रथेन रथयोधिनः । सादिनश्चाश्वयोधेन नरेण च पदातिनः । जघ्नतुस्तौ महावीर्यौ वसुदेवसुतावुभौ ॥2-49-54 न देवासुरगन्धर्वा न यक्षोरगराक्षसाः । न नागा न च दैत्येन्द्रा न पिशाचा न गुह्यकाः ॥2-49-55 कृतवन्तस्तथा घोरं गजाश्वरथसङ्क्षयम् । तमनुस्मृत्य सङ्ग्रामं भृशं सीदति मे मनः ॥2-49-56 न मया श्रुतपूर्वो वा दृष्टपूर्वः कुतोऽपि वा । तादृशो भुवि मर्त्योऽन्यो वासुदेवात्सुरोत्तमात् ॥2-49-57 संयगाह महाबाहुर्दन्तवक्त्रो महीपतिः । सान्त्वयित्वा महावीर्यं संविधास्याम यत्क्षमम् ॥2-49-58 वैशम्पायन उवाच इति सञ्चिन्त्य मनसा बलाबलविनिश्चयम् । गमनाय मतिं चक्रे प्रसादयितुमच्युतम् ॥2-49-59 चिन्तयानो नरेन्द्रस्तु बहुभिर्नयशालिभिः । सूतमागधबन्दिभ्यो बोधितः स्तुतिमङ्गलैः ॥2-49-60 प्रभातायां रजन्यां तु कृतपूर्वाह्निकक्रियाः । उपविष्टा नृपाः सर्वे स्वेषु विश्रामवेश्मसु ॥2-49-61 ये विसृष्टास्तु राजानो विदर्भायां नराधिपैः । तैरागम्य स्वभूपेषु रहो गत्वा निवेदितम् ॥2-49-62 श्रुत्वा कृष्णाभिषेकं तु केचिद्धृष्टा नराधिपाः । केचिद्दीनतरा भीता उदासीनास्तथा परे ॥2-49-63 त्रिधा प्रभिन्ना सा सेना नरनागाश्वमालिनी । महार्णव इव क्षुब्धा अभिषेकेण चालिता ॥2-49-64 नृपाणां भेदमालोक्य भीष्मको राजसत्तमः । व्यतिक्रममचिन्त्यं च कृतं नृपतिना स्वयम् ॥2-49-65 विचिन्त्य मनसा राजा दह्यमानेन चेतसा । जगाम नरदेवानां समाजे प्रतिबोधितुम् ॥2-49-66 एतस्मिन्नन्तरे दूताः संप्राप्ताः क्रथकैशिकौ । लेखमुद्धृत्य शिरसा विविशुस्ते नृपार्णवम् ॥2-49-67 इति श्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि रुक्मिणीस्वयंवरे एकोनपञ्चाशत्तमोऽध्यायः