##Harivamsha Maha Puranam - Part 2 - Vishnu Parva
Chapter 49 - Dantavaktra's Speech and Bhishmaka's Review
Itranslated by K S Ramachandran, ramachandran_ksr@yahoo.ca
August 26, 2008
Note :  वयः अधिकं येषां ते वयोऽधिकाः.  is not
 avagraha necessary there?##

Further proof-read by Gilles Schaufelberger schaufel @ wanadoo.fr
If you find any errors compared to Chitrashala Press edn,
send corrections to A. Harindranath harindranath_a @ yahoo.com
---------------------------------------------------------------


        अथ एकोनपञ्चाशत्तमोऽध्यायः 
  दन्तवक्त्रस्य भाषणं भीष्मकस्य निर्णयश्च

वैशम्पायन उवाच 
इत्येवमुक्ते वचने सुनीथेन महात्मना ।
करूषाधिपतिर्वीरो दन्तवक्त्रोऽभ्यभाषत ॥2-49-1

दन्तवक्त्र उवाच 
यदुक्तं मगधेनात्र सुनीथेन नराधिपाः ।
युक्तपूर्वमहं मन्ये यदस्माकं वचो हितम् ॥2-49-2
न च विद्वेषणेनाहं न चाहङ्कारवादिना ।
न चात्मविजिगीषुत्वाद्दूषयामि वचोऽमृतम् ॥2-49-3
वाक्यार्णवं महागाधं नीतिशास्त्रार्थबृंहितम् ।
क एष निखिलं वक्तुं शक्तो वै राजसंसदि ॥2-49-4
किं त्वनुस्मरणार्थेऽहं यद्ब्रवीमि शृणुष्व मे ।
आगतो वासुदेवेति किमाश्चर्यं नराधिपाः ॥2-49-5
यथाऽऽगता वयं सर्वे कृष्णोऽपीह तथाऽऽगतः ।
किमत्र दोशो गौण्यो वा कन्याहेतोः समागताः ॥2-49-6
यदस्माभिः समेत्यैक्यात्कृतं गोमन्तरोधनम् ।
तत्र युद्धकृतं दोषं कथं वै वक्तुमर्हथ ॥2-49-7
वनवासे स्थितौ वीरौ कंसव्यामोहहेतुना ।
देवर्षिवचनाद्राजन्वृन्दावनतटे स्थितौ ॥2-49-8
तावाहूय वधार्थेन उभौ रामजनार्दनौ ।
नगेनोद्दीपितौ वीरौ हत्वा नागं विवेशतुः ॥2-49-9
ततः स्ववीर्यमाश्रित्य निहतो रङ्गसागरे ।
गतासुरिव चासीनो मथुरेशः सहानुगः ॥2-49-10
किमत्र विहितो दोषो येनास्माभिर्वयोऽधिकैः ।
उपरोधपरा राजन्वयं सर्वे सामागताः ॥2-49-11
सेनातिबलमालोक्य वित्रस्तौ रामकेशवौ ।
पुरं बलं समुत्सृज्य गोमन्ते च गतावुभौ ॥2-49-12
तत्रापि गतमस्माभिर्हन्तुं  समरयोधिभिः ।
अप्राप्तयौवनाभ्यां च पदातिभ्यां रणाजिरे ॥2-49-13
रथाश्वनरनागेन नास्माभिर्विग्रहः कृतः ।
कृत्वोपरोधं शैलस्य क्षत्रधर्मेण दीपितः ॥2-49-14
दावाग्निमुखमाविश्य दुर्विनीततपस्विनौ ।
विनीत इति मन्यामः सर्वे क्षत्रियपुङ्गवाः ।
प्रतियुद्धे कृते त्वेवं दूषयाम जनार्दनम् ॥2-49-15  
यत्र यत्र प्रयास्यामो वयं तत्र भवेत्कलिः ।
प्रीत्यर्थं प्रयतिष्यामः कृष्णेन सह भूमिपाः ॥2-49-16
इदं कुण्डिपुरं कृष्णो नागतः कलिहेतुना ।
कन्यानिमित्तागमने कस्य युद्धं प्रयच्छति ॥2-49-17
मर्त्येऽस्मिन्पुरुषेन्द्रोऽसौ न कश्चित्प्राकृतो नरः ।
देवलोकेषु देवेषु प्रवरः पुरुषोत्तमः ॥2-49-18
देवानामपि कर्तासौ लोकानां च विशेषतः ।
न चैव बालिशा बुद्धिर्न चेर्ष्या नापि मत्सरः ॥2-49-19
न स्तब्धो न कृशो नार्तः प्रणतार्तिहरः सदा ।
एष विष्णुः प्रभुर्देवो देवानामपि दैवतम् ॥2-49-20
आगतो गरुडेनेह च्छद्मप्राकाश्यहेतुना ।
नानास्त्रसहितो याति कृष्णः शत्रुविनाशने ॥2-49-21
इमां यात्रां विजानीध्वं प्रीत्यर्थं ह्यागतो हरिः ।
सहितो यादवेन्द्रैश्च भोजवृष्ण्यन्धकैरिह ॥2-49-22
अर्घ्यमाचमनं दत्त्वा आतिथ्यं च नराधिपाः ।
करिष्यामो वयं सर्वे केशवाय महात्मने ॥2-49-23
एवं संधानतः कृत्वा कृष्णेन सहिता वयम् ।
वसामो विगतोद्वेगा निर्भया विगतज्वराः ॥2-49-24
तस्य तद्वचनं श्रुत्वा दन्तवक्त्रस्य धीमतः ।
शाल्वः प्रवदतां श्रेष्ठस्तानुवाच नराधिपान् ॥2-49-25

शाल्व उवाच 
किं भयेनास्य नः सर्वे न्यस्तशस्त्रा भवामहे ।
संधानकरणाद्धेतोः कृष्णस्य भयकम्पिताः ॥2-49-26
परस्तवेन किं कार्यं विनिन्द्य बलमात्मनः ।
नैष  धर्मो नरेन्द्राणां क्षात्रे धर्मे च तिष्ठताम् ॥2-49-27
महत्सु राजवंशेषु संभूताः कुलवर्द्धनाः ।
तेषां कापुरुषा बुद्धिः कथं भवितुमर्हति ॥2-49-28
अहं जानामि वै कृष्णमादिदेवं सनातनम् ।
प्रभुं सर्वामरेन्द्राणां नारायणपरायणम् ॥2-49-29
वैकुण्ठमजयं लोके चराचरगुरुं हरिम् ।
संभूतं देवकीगर्भे विष्णुं लोकनमस्कृतम् ॥2-49-30
कंसराजवधार्थाय भारावतरणाय च ।
अस्माकं च विनाशाय लोकसंरक्षणाय च ॥2-49-31
अंशावतरणे कृत्स्नं जाने विष्णोर्विचेष्टितम् ।
सङ्ग्राममतुलं कृत्वा विष्णुना सह भूमिपाः ॥2-49-32
चक्रानलविनिर्दग्धा यास्यामो यमसादनम् ।
तत्त्वं जानामि राजेन्द्राः कालेनायुःक्षयो भवेत् ॥2-49-33
नाकाले म्रियते कश्चित्प्राप्ते काले न जीवति ।
एवं विनिश्चयं कृत्वा न कुर्यात्कस्यचिद्भयम् ॥2-49-34
स एव भगवान्विष्णुरालोक्य तपसः क्षयम् ।
निहन्ता दितिजेन्द्राणां यथाकालेन योगवित् ॥2-49-35
बलिं वैरोचनिं चैवं बद्ध्वावध्यं महाबलम् ।
कृतवान्देवदेवेशः पातालतलवासिनम् ॥2-49-36
एवमादीनि वै विष्णुश्चेष्टानि च नराधिपाः ।
तस्मादयुक्तं भवतां विग्रहार्थं विचारणम् ॥2-49-37
न च सङ्ग्रामहेतोर्हि कृष्णस्यागमनं त्विह ।
यस्य वा कस्य वा कन्या वरयिष्यति तस्य सा ।
किमत्र विग्रहो राज्ञां प्रीतिर्भवतु वै ध्रुवम् ॥2-49-38 

वैशम्पायन उवाच 
एवं कथयमानानां नृपाणां बुद्धिशालिनाम् ।
न किञ्चिदब्रवीद्राजा भीष्मकः पुत्रकारणात् ॥2-49-39
महावीर्यमदोत्सिक्तं भार्गवास्त्राभिरक्षितम् ।
रणप्रचण्डातिरथं विचिन्त्य मनसा सुतम् ॥2-49-40

भीष्मक उवाच 
कृष्णं न सहते नित्यं पुत्रो मे बलदर्पितः ।
नित्याभिमानी च रणे न बिभेति च कस्यचित् ॥2-49-41
कृष्णस्य भुजवीर्येण ह्रियते नात्र संशयः ।
भविष्यति ततो युद्धं महापुरुषविग्रहम् ॥2-49-42
द्वेषी चैवाभिमानी च कुतो जीवति मे सुतः ।
जीवितं नात्र पश्यामि मम पुत्रस्य केशवात् ॥2-49-43
कन्याहेतोः सुतं ज्येष्ठं पितॄणां नन्दिवर्द्धनम् ।
कारयिष्ये कथं युद्धम् पुत्रेण सह केशवम् ॥2-49-44
न च नारायणं देवं वरमिच्छति रुक्मवान् ।
मूढभावो मदोन्मत्तः सङ्ग्रामेष्वनिवर्तकः ।
नियतं भस्मसाद्याति तूलराशिर्यथानलाट् ॥2-49-45
करवीरेश्वरः शूरः शृगालश्चित्रयोधिना ।
क्षणेन भस्मसान्नीतः केशवेन बलीयसा ॥2-49-46
वृन्दावनेऽवसच्छ्रीमान्केशवो बलिनां वरः ।
उद्धृत्यैकेन हस्तेन सप्ताहं धृतवान्गिरिम् ॥2-49-47
दुष्करं कर्म संस्मृत्य मनः सीदति मे भृशम् |2-49-48
नगेन्द्रे सहसाऽऽगम्य देवतैः सह वृत्रहा ।
अभिषिच्याब्रवीत्कृष्णमुपेन्द्रेति शचीपतिः ॥2-49-49
यथा वै दमिनो नागः कालियो यमुनाह्रदे ।
विषाग्निज्वालितो घोरः कालान्तकसमप्रभः ॥2-49-50
केशी चापि महावीर्यो दानवो हयविग्रहः । 
निहतो वासुदेवेन देवैरपि दुरासदः ॥2-49-51 
सन्दीपनिसुतश्चैव चिरनष्टो हि सागरे ।
दैत्यं पञ्चजनं हत्वा आनीतो यममन्दिरात् ॥2-49-52
गोमन्ते सुमहद्युद्धं बहुभिर्वेष्टितावुभौ ।
कृत्वा वित्रासजननं नागाश्वरथसङ्क्षयम् ॥2-49-53
गजेन गजवृन्दानि रथेन रथयोधिनः ।
सादिनश्चाश्वयोधेन नरेण च पदातिनः ।
जघ्नतुस्तौ महावीर्यौ वसुदेवसुतावुभौ ॥2-49-54
न देवासुरगन्धर्वा न यक्षोरगराक्षसाः ।
न नागा न च दैत्येन्द्रा न पिशाचा न गुह्यकाः ॥2-49-55
कृतवन्तस्तथा घोरं गजाश्वरथसङ्क्षयम् ।
तमनुस्मृत्य सङ्ग्रामं भृशं सीदति मे मनः ॥2-49-56
न मया श्रुतपूर्वो वा दृष्टपूर्वः कुतोऽपि वा ।
तादृशो भुवि मर्त्योऽन्यो वासुदेवात्सुरोत्तमात् ॥2-49-57
संयगाह महाबाहुर्दन्तवक्त्रो महीपतिः ।
सान्त्वयित्वा महावीर्यं संविधास्याम यत्क्षमम् ॥2-49-58

वैशम्पायन उवाच 
इति सञ्चिन्त्य मनसा बलाबलविनिश्चयम् ।
गमनाय मतिं चक्रे प्रसादयितुमच्युतम् ॥2-49-59
चिन्तयानो नरेन्द्रस्तु बहुभिर्नयशालिभिः ।
सूतमागधबन्दिभ्यो बोधितः स्तुतिमङ्गलैः ॥2-49-60
प्रभातायां रजन्यां तु कृतपूर्वाह्निकक्रियाः ।
उपविष्टा नृपाः सर्वे स्वेषु विश्रामवेश्मसु ॥2-49-61
ये विसृष्टास्तु राजानो विदर्भायां नराधिपैः ।
तैरागम्य स्वभूपेषु रहो गत्वा निवेदितम् ॥2-49-62
श्रुत्वा कृष्णाभिषेकं तु केचिद्धृष्टा नराधिपाः ।
केचिद्दीनतरा भीता उदासीनास्तथा परे ॥2-49-63
त्रिधा प्रभिन्ना सा सेना नरनागाश्वमालिनी ।
महार्णव इव क्षुब्धा अभिषेकेण चालिता ॥2-49-64
नृपाणां भेदमालोक्य भीष्मको राजसत्तमः ।
व्यतिक्रममचिन्त्यं च कृतं नृपतिना स्वयम् ॥2-49-65
विचिन्त्य मनसा राजा दह्यमानेन चेतसा ।
जगाम नरदेवानां समाजे प्रतिबोधितुम् ॥2-49-66
एतस्मिन्नन्तरे दूताः संप्राप्ताः क्रथकैशिकौ ।
लेखमुद्धृत्य शिरसा विविशुस्ते नृपार्णवम् ॥2-49-67
 
  इति श्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि
    रुक्मिणीस्वयंवरे एकोनपञ्चाशत्तमोऽध्यायः