##Harivamsha Maha Puranam - Part 1 - vishnu Parva - 
Chapter 4 - Vishnu's Incarnation
Itranslated and proofread by K S Rmachandran
ramachandran_ksr@yahoo.ca, February 27, 2008## 

Further proof-read by Gilles Schaufelberger schaufel @ wanadoo.fr
If you find any errors compared to Chitrashala Press edn,
send corrections to A. Harindranath harindranath_a @ yahoo.com
----------------------------------------------------------------

अथ चतुर्थोऽध्यायः
विश्न्ववतारवर्णनम्

वैशंपायन उवाच 

कृते गर्भविधाने तु देवकी देवतोपमा ।
जग्राह सप्त तान्गर्भान्यथावत्समुदाहृतान् ॥2-4-1
षद्गर्भान्निस्सृतान्कंसस्ताञ्जघान शिलातले ।
आपन्नं सप्तमं गर्भं सा निनायाथ रोहिणीम् ॥2-4-2
अर्धरात्रे स्थितं गर्भं पातयन्ती रजस्वला ।
निद्रया सहसाविष्टा पपात धरणीतले ॥2-4-3
सा स्वप्नमिव तं दृष्ट्वा स्वे गर्भे गर्भमादधत् ।
अपश्यन्ती च तम् गर्भं मुहूर्तं व्यथिताभवत् ॥2-4-4
तामाह निद्रा संविग्नां नैशे तमसि रोहिणीम् ।
रोहिणीमिव सोमस्य वसुदेवस्य धीमतः ॥2-4-5
कर्षणेनास्य गर्भस्य स्वगर्भे चाहितस्य वै ।
संकर्षणो नाम सुतः शुभे तव भविष्यति ॥2-4-6
सा तं पुत्रमवाप्यैवं हृष्टा किञ्चिदवाङ्मुखा ।
विवेश रोहिणी वेश्म सुप्रभा रोहिणी यथा ॥2-4-7
तस्य गर्भस्य मार्गेण गर्भमाधत्त देवकी । 
यदर्थं सप्त ते गर्भाः कंसेन विनिपातिताः ॥2-4-8
तं तु गर्भं प्रयत्नेन ररक्षुस्तस्य मन्त्रिणः ।
सोऽप्यत्र गर्भवसतौ वसत्यात्मेच्छया हरिः ॥2-4-9
यशोदापि समाधत्त गर्भं तदहरेव तु ।
विष्णोः शरीरजां  निद्रां विष्णुनिर्देशकारिणीम् ॥2-4-10
गर्भकाले त्वसंपूर्णे अष्टमे मासि ते स्त्रियौ ।
देवकी च यशोदा च सुषुवाते समं तदा ॥2-4-11
यामेव रजनीं कृष्णो जज्ञे वृष्णिकुलोद्वहः ।
तामेव रजनीं कन्यां यशोदापि व्यजायत ॥2-4-12
नन्दगोपस्य भार्यैका वसुदेवस्य चापरा ।
तुल्यकालं च गर्भिण्यौ यशोदा देवकी तथा ॥2-4-13
देवक्यजनयद्विष्णुं यशोदा तां तु दारिकाम् । 
मुहूर्तेऽभिजिति प्राप्ते सार्धरात्रे विभूषिते ॥2-4-14
सागराः समकंपन्त चेलुश्च धरणीधराः ।
जज्वलुश्चाग्नयः शान्ता जायमाने जनार्दने ॥2-4-15
शिवाश्चप्रववुर्वाताः प्रशान्तमभवद्रजः ।
ज्योतींष्यतिव्यकाशन्त जायमाने जनार्दने ॥2-4-16
अभिजिन्नाम नक्षत्रं जयन्ती नाम शर्वरी ।
मुहूर्तो विजयो नाम यत्र जातो जनार्दनः ।
अव्यक्तः शाश्वतः सूक्ष्मो हरिर्नारायणः प्रभुः ॥2-4-17 
जायमानो हि भगवान्नयनैर्मोहयन्प्रभुः ।
अनाहता दुन्दुभयो देवानां प्राणदन्दिवि ॥2-4-18
आकाशात्पुष्पवृष्टिं च ववर्ष त्रिदशेश्वरः ।
गीर्भिर्मङ्गलयुक्ताभिः स्तुवन्तो मधुसूदनम् ॥2-4-19
महर्षयः सगन्धर्वा उपतस्थुः सहाप्सराः ।
जायमाने हृषीकेशे प्रहृष्टमभवज्जगत् ॥2-4-20	
इन्द्रश्च त्रिदशैः सार्धं तुष्टाव मधुसूदनम् ।
वसुदेवश्च तं रात्रौ जातं पुत्रमधोक्षजम् ॥2-4-21
श्रीवत्सलक्षणं दृष्ट्वा युतं दिव्यैश्च लक्षणैः ।
उवाच वसुदेवस्तु रूपं संहर वै प्रभो ॥2-4-22
भीतोऽहम् देव कंसस्य तस्मादेवं ब्रवीम्यहम् ।
मम पुत्रा हतास्तेन तव ज्येष्ठाम्बुजेक्षण ॥2-4-23

वैशम्पायन उवाच 

वसुदेववचः श्रुत्वा रूपं चाहरदच्युतः ।
अनुज्ञाप्य पितृत्वेन नन्द गोपगृहं नय ॥2-4-24
वसुदेवस्तु संगृह्य दारकं क्षिप्रमेव च ।
यशोदाया गृहं रात्रौ विवेश सुतवत्सलः ॥2-4-25
यशोदायास्त्वविज्ञातस्तत्र निक्षिप्य दारकम् ।
प्रगृह्य दारिकां चैव देवकीशयनेऽन्यसत् ॥2-4-26
परिवर्ते कृते ताभ्यां गर्भाभ्यां भयविक्लवः ।
वसुदेवः कृतार्थो वै निर्जगाम निवेशनात् ॥2-4-27
उग्रसेनसुतायाथ कम्सायानकदुन्दुभिः ।
निवेदयामास तदा तां कन्यां वरवर्णिनीम् ॥2-4-28
तच्छ्रुत्वा त्वरितः कंसो रक्षिभिः सह वेगिभिः ।
आजगाम गृहद्वारं वसुदेवस्य वीर्यवान् ॥2-4-29
स तत्र त्वरितं द्वारि किं जातमिति चाब्रवीत् 
दीयतां शीघ्रमित्येवं वाग्भिः समतर्जयत् ॥2-4-30
ततो हाहाकृताः सर्वा देवकीभवने स्त्रियः ।
उवाच देवकी दीना बाश्पगद्गदया गिरा ॥2-4-31
दारिका तु प्रजातेति कंसं समभियाचती ।
श्रीमन्तो मे हताः सप्त पुत्रगर्भास्त्वया विभो ॥2-4-32
दारिकेयं हतैवैषा पश्यस्व यदि मन्यसे 
दृष्ट्वा कंसस्तु तां कन्यामाकृष्यत मुदा युतः ॥2-4-33 
हतैवैषा यदा कन्या जातेत्युक्त्वा वृथामतिः ।
सा गर्भशयने क्लिष्टा गर्भाम्बुक्लिन्नमूर्धजा ॥2-4-34
कंसस्य पुरतो न्यस्ता पृथिव्यां पृथिवीसमा ।
स चैनां गृह्य पुरुषः समाविध्यावधूय च ॥2-4-35
उद्यच्छन्नेव सहसा शिलायां समपोथयत् ।
सावधूता शिलापृष्टेऽनिष्पिष्टा दिवमुत्पतत् ॥2-4-36
हित्वा गर्भतनुं सा तु सहसा मुक्तमूर्धजा ।
जगाम कंसमादिश्य दिव्यस्रगनुलेपना ॥2-4-37
हारशोभितसर्वाङ्गी मुकुटोज्ज्वलभूषिता ।
कन्याइव साभवन्नित्यं दिव्या देवैरभिष्टुता ॥2-4-38
नीलपीताम्बरधरा गजकुम्भोपमस्तनी ।
रथविस्तीर्णजघना चन्द्रवक्त्रा चतुर्भुजा ॥2-4-39
विद्युद्विस्पष्टवर्णाभा बालार्कसदृशेक्षणा ।
पयोधरस्तनवती संध्येव सपयोधरा ॥2-4-40
सा वै निशि तमोग्रस्ते बभौ भूतगणाकुले ।
नृत्यती हसती चैव विपरीतेन भास्वती ॥2-4-41
विहायसि गता रौद्रा पपौ पानमनुत्तमम् ।
जहास च महाहासं कंसं च रुषिताब्रवीत् ॥2-4-42
कंस कंसात्मनाशाय यदहं घातिता त्वया ।
सहसा च समुत्क्षिप्य शिलायामभिपोथिता ॥2-4-43
तस्मात्तवान्तकालेऽहं कृष्यमाणस्य शत्रुणा ।
पाटयित्वा करैर्देहमुष्णं पास्यामि शोणितम् ॥2-4-44
एवमुक्त्वा वचो घोरं सा यथेष्टेन वर्त्मना ।
स्वं सा देवालयं देवी सगणा विचचार ह ॥2-4-45
सा कन्या ववृधे तत्र वृष्णीसङ्घसुपूजिता ।
पुत्रवत्पाल्यमाना सा वसुदेवाज्ञया तदा ॥2-4-46
विद्धि चैनामथोत्पन्नामम्शाद्देवीं प्रजापतेः ।
एकानंशां योगकन्यां रक्षार्थं केशवस्य तु ॥2-4-47
तां वै सर्वे सुमनसः पूजयन्ति स्म यादवाः ।
देववद्दिव्यवपुषा कृष्णः संरक्षितो यया ॥2-4-48
तस्यां गतायां कंसस्तु तां मेने मृत्युमात्मनः ।
विविक्ते देवकीं चैव व्रीडितः समभाषत ॥2-4-49

कंस उवाच 

मृत्योः स्वसुः कृतो यत्नस्तव गर्भा मया हताः ।
अन्य एवान्यता देवि मम मृत्युरुपस्थितः ॥2-4-50
नैराश्येन कृतो यत्नः स्वजने प्रहृतं मया ।
दैवं पुरुषकारेण न चातिक्रान्तवानहम् ॥2-4-51
त्यज गर्भकृतां चिन्तां संतापं पुत्रजं त्यज ।
हेतुभूतस्त्वहं तेषां सति कालविपर्यये ॥2-4-52
काल एव नृणां शत्रुः कालश्च परिणामकः ।
कालो नयति सर्वं वै हेतुभूतस्तु मद्विधः ॥2-4-53
आगमिष्यन्ति वै देवि यथाभागमुपद्रवाः ।
इदं तु कष्टं यज्जन्तुः कर्ताहमिति मन्यते ॥2-4-54
मा कार्षीः पुत्रजां चिन्तां विलापं शोकजं त्यज ।
एवंप्रायो नृणां योनिर्नास्ति कालस्य संस्थितिः ॥2-4-55
एष ते पादयोर्मूर्ध्ना पुत्रवत्तव देवकि ।
मद्गतस्त्यज्यतां रोषो जानाम्यपकृतं त्वयि ॥2-4-56
इत्युक्तवन्तं कंसं सा देवकी वाक्यमब्रवीत् ।
साश्रुपूर्णमुखा दीना भर्तारमुपवीक्षती ।
उत्तिष्ठोत्तिष्ठ वत्सेति कंसं मातेव जल्पती ॥2-4-57

देवक्युवाच 

ममाग्रतो हता गर्भा ये त्वया कामरूपिणा ।
कारणं त्वं न वै पुत्र कृतान्तोऽप्यत्र कारणम् ॥2-4-58
गर्भकर्तनमेतन्मे सहनीयं त्वया कृतम् ।
पादयोः पतता मूर्ध्ना स्वं च कर्म जुगुप्सता ॥2-4-59
गर्भे तु नियतो मृत्युर्बाल्येऽपि न निवर्तते ।
युवापि मृत्योर्वशगः स्थविरो मृत एव तु ॥2-4-60
कालभूतमिदं सर्वं हेतुभूतस्तु तद्विधः ।
अजाते दर्शनं नास्ति यथा वायुस्तथैव च ॥2-4-61
जातोऽप्यजाततां याति विधात्रा यत्र नीयते ।
तद्गच्छ पुत्र मा ते भून्मद्गतं मृत्युकारणम् ॥2-4-62
मृत्युनाऽपहृते पूर्वं शेषो हेतुः प्रवर्तते ।
विधिना पूर्वदृष्टेन प्रजासर्गेण तत्त्वतः ॥2-4-63
मातापित्रोस्तु कार्येण जन्मतस्तूपपद्यते ।

वैशंपायन उवाच 

निशम्य देवकीवाक्यं स कंसः स्वं निवेशनम् ॥2-4-64
प्रविवेश स संरब्धो दह्यमानेन चेतसा ।
कृत्ये प्रतिहते दीनो जगाम विमना भृशम् ॥2-4-65  

इति श्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि श्रीकृष्णजन्मनि
चतुर्थोऽध्यायः