##Harivamsha Maha Puranam - Part 1 - vishnu Parva - Chapter 4 - Vishnu's Incarnation Itranslated and proofread by K S Rmachandran ramachandran_ksr@yahoo.ca, February 27, 2008## Further proof-read by Gilles Schaufelberger schaufel @ wanadoo.fr If you find any errors compared to Chitrashala Press edn, send corrections to A. Harindranath harindranath_a @ yahoo.com ---------------------------------------------------------------- atha चतुर्थोऽध्यायः विश्न्ववतारवर्णनम् वैशंपायन उवाच कृते गर्भविधाने तु देवकी देवतोपमा । जग्राह सप्त तान्गर्भान्यथावत्समुदाहृतान् ॥2-4-1 षद्गर्भान्निस्सृतान्कंसस्ताञ्जघान शिलातले । आपन्नं सप्तमं गर्भं सा निनायाथ रोहिणीम् ॥2-4-2 अर्धरात्रे स्थितं गर्भं पातयन्ती रजस्वला । निद्रया सहसाविष्टा पपात धरणीतले ॥2-4-3 सा स्वप्नमिव तं दृष्ट्वा स्वे गर्भे गर्भमादधत् । अपश्यन्ती च तम् गर्भं मुहूर्तं व्यथिताभवत् ॥2-4-4 तामाह निद्रा संविग्नां नैशे तमसि रोहिणीम् । रोहिणीमिव सोमस्य वसुदेवस्य धीमतः ॥2-4-5 कर्षणेनास्य गर्भस्य स्वगर्भे चाहितस्य वै । संकर्षणो नाम सुतः शुभे तव भविष्यति ॥2-4-6 सा तं पुत्रमवाप्यैवं हृष्टा किञ्चिदवाङ्मुखा । विवेश रोहिणी वेश्म सुप्रभा रोहिणी यथा ॥2-4-7 तस्य गर्भस्य मार्गेण गर्भमाधत्त देवकी । यदर्थं सप्त ते गर्भाः कंसेन विनिपातिताः ॥2-4-8 तं तु गर्भं प्रयत्नेन ररक्षुस्तस्य मन्त्रिणः । सोऽप्यत्र गर्भवसतौ वसत्यात्मेच्छया हरिः ॥2-4-9 यशोदापि समाधत्त गर्भं तदहरेव तु । विष्णोः शरीरजां निद्रां विष्णुनिर्देशकारिणीम् ॥2-4-10 गर्भकाले त्वसंपूर्णे अष्टमे मासि ते स्त्रियौ । देवकी च यशोदा च सुषुवाते समं तदा ॥2-4-11 यामेव रजनीं कृष्णो जज्ञे वृष्णिकुलोद्वहः । तामेव रजनीं कन्यां यशोदापि व्यजायत ॥2-4-12 नन्दगोपस्य भार्यैका वसुदेवस्य चापरा । तुल्यकालं च गर्भिण्यौ यशोदा देवकी तथा ॥2-4-13 देवक्यजनयद्विष्णुं यशोदा तां तु दारिकाम् । मुहूर्तेऽभिजिति प्राप्ते सार्धरात्रे विभूषिते ॥2-4-14 सागराः समकंपन्त चेलुश्च धरणीधराः । जज्वलुश्चाग्नयः शान्ता जायमाने जनार्दने ॥2-4-15 शिवाश्चप्रववुर्वाताः प्रशान्तमभवद्रजः । ज्योतींष्यतिव्यकाशन्त जायमाने जनार्दने ॥2-4-16 अभिजिन्नाम नक्षत्रं जयन्ती नाम शर्वरी । मुहूर्तो विजयो नाम यत्र जातो जनार्दनः । अव्यक्तः शाश्वतः सूक्ष्मो हरिर्नारायणः प्रभुः ॥2-4-17 जायमानो हि भगवान्नयनैर्मोहयन्प्रभुः । अनाहता दुन्दुभयो देवानां प्राणदन्दिवि ॥2-4-18 आकाशात्पुष्पवृष्टिं च ववर्ष त्रिदशेश्वरः । गीर्भिर्मङ्गलयुक्ताभिः स्तुवन्तो मधुसूदनम् ॥2-4-19 महर्षयः सगन्धर्वा उपतस्थुः सहाप्सराः । जायमाने हृषीकेशे प्रहृष्टमभवज्जगत् ॥2-4-20 इन्द्रश्च त्रिदशैः सार्धं तुष्टाव मधुसूदनम् । वसुदेवश्च तं रात्रौ जातं पुत्रमधोक्षजम् ॥2-4-21 श्रीवत्सलक्षणं दृष्ट्वा युतं दिव्यैश्च लक्षणैः । उवाच वसुदेवस्तु रूपं संहर वै प्रभो ॥2-4-22 भीतोऽहम् देव कंसस्य तस्मादेवं ब्रवीम्यहम् । मम पुत्रा हतास्तेन तव ज्येष्ठाम्बुजेक्षण ॥2-4-23 वैशम्पायन उवाच वसुदेववचः श्रुत्वा रूपं चाहरदच्युतः । अनुज्ञाप्य पितृत्वेन नन्द गोपगृहं नय ॥2-4-24 वसुदेवस्तु संगृह्य दारकं क्षिप्रमेव च । यशोदाया गृहं रात्रौ विवेश सुतवत्सलः ॥2-4-25 यशोदायास्त्वविज्ञातस्तत्र निक्षिप्य दारकम् । प्रगृह्य दारिकां चैव देवकीशयनेऽन्यसत् ॥2-4-26 परिवर्ते कृते ताभ्यां गर्भाभ्यां भयविक्लवः । वसुदेवः कृतार्थो वै निर्जगाम निवेशनात् ॥2-4-27 उग्रसेनसुतायाथ कम्सायानकदुन्दुभिः । निवेदयामास तदा तां कन्यां वरवर्णिनीम् ॥2-4-28 तच्छ्रुत्वा त्वरितः कंसो रक्षिभिः सह वेगिभिः । आजगाम गृहद्वारं वसुदेवस्य वीर्यवान् ॥2-4-29 स तत्र त्वरितं द्वारि किं जातमिति चाब्रवीत् दीयतां शीघ्रमित्येवं वाग्भिः समतर्जयत् ॥2-4-30 ततो हाहाकृताः सर्वा देवकीभवने स्त्रियः । उवाच देवकी दीना बाश्पगद्गदया गिरा ॥2-4-31 दारिका तु प्रजातेति कंसं समभियाचती । श्रीमन्तो मे हताः सप्त पुत्रगर्भास्त्वया विभो ॥2-4-32 दारिकेयं हतैवैषा पश्यस्व यदि मन्यसे दृष्ट्वा कंसस्तु तां कन्यामाकृष्यत मुदा युतः ॥2-4-33 हतैवैषा यदा कन्या जातेत्युक्त्वा वृथामतिः । सा गर्भशयने क्लिष्टा गर्भाम्बुक्लिन्नमूर्धजा ॥2-4-34 कंसस्य पुरतो न्यस्ता पृथिव्यां पृथिवीसमा । स चैनां गृह्य पुरुषः समाविध्यावधूय च ॥2-4-35 उद्यच्छन्नेव सहसा शिलायां समपोथयत् । सावधूता शिलापृष्टेऽनिष्पिष्टा दिवमुत्पतत् ॥2-4-36 हित्वा गर्भतनुं सा तु सहसा मुक्तमूर्धजा । जगाम कंसमादिश्य दिव्यस्रगनुलेपना ॥2-4-37 हारशोभितसर्वाङ्गी मुकुटोज्ज्वलभूषिता । कन्याइव साभवन्नित्यं दिव्या देवैरभिष्टुता ॥2-4-38 नीलपीताम्बरधरा गजकुम्भोपमस्तनी । रथविस्तीर्णजघना चन्द्रवक्त्रा चतुर्भुजा ॥2-4-39 विद्युद्विस्पष्टवर्णाभा बालार्कसदृशेक्षणा । पयोधरस्तनवती संध्येव सपयोधरा ॥2-4-40 सा वै निशि तमोग्रस्ते बभौ भूतगणाकुले । नृत्यती हसती चैव विपरीतेन भास्वती ॥2-4-41 विहायसि गता रौद्रा पपौ पानमनुत्तमम् । जहास च महाहासं कंसं च रुषिताब्रवीत् ॥2-4-42 कंस कंसात्मनाशाय यदहं घातिता त्वया । सहसा च समुत्क्षिप्य शिलायामभिपोथिता ॥2-4-43 तस्मात्तवान्तकालेऽहं कृष्यमाणस्य शत्रुणा । पाटयित्वा करैर्देहमुष्णं पास्यामि शोणितम् ॥2-4-44 एवमुक्त्वा वचो घोरं सा यथेष्टेन वर्त्मना । स्वं सा देवालयं देवी सगणा विचचार ह ॥2-4-45 सा कन्या ववृधे तत्र वृष्णीसङ्घसुपूजिता । पुत्रवत्पाल्यमाना सा वसुदेवाज्ञया तदा ॥2-4-46 विद्धि चैनामथोत्पन्नामम्शाद्देवीं प्रजापतेः । एकानंशां योगकन्यां रक्षार्थं केशवस्य तु ॥2-4-47 तां वै सर्वे सुमनसः पूजयन्ति स्म यादवाः । देववद्दिव्यवपुषा कृष्णः संरक्षितो यया ॥2-4-48 तस्यां गतायां कंसस्तु तां मेने मृत्युमात्मनः । विविक्ते देवकीं चैव व्रीडितः समभाषत ॥2-4-49 कंस उवाच मृत्योः स्वसुः कृतो यत्नस्तव गर्भा मया हताः । अन्य एवान्यता देवि मम मृत्युरुपस्थितः ॥2-4-50 नैराश्येन कृतो यत्नः स्वजने प्रहृतं मया । दैवं पुरुषकारेण न चातिक्रान्तवानहम् ॥2-4-51 त्यज गर्भकृतां चिन्तां संतापं पुत्रजं त्यज । हेतुभूतस्त्वहं तेषां सति कालविपर्यये ॥2-4-52 काल एव नृणां शत्रुः कालश्च परिणामकः । कालो नयति सर्वं वै हेतुभूतस्तु मद्विधः ॥2-4-53 आगमिष्यन्ति वै देवि यथाभागमुपद्रवाः । इदं तु कष्टं यज्जन्तुः कर्ताहमिति मन्यते ॥2-4-54 मा कार्षीः पुत्रजां चिन्तां विलापं शोकजं त्यज । एवंप्रायो नृणां योनिर्नास्ति कालस्य संस्थितिः ॥2-4-55 एष ते पादयोर्मूर्ध्ना पुत्रवत्तव देवकि । मद्गतस्त्यज्यतां रोषो जानाम्यपकृतं त्वयि ॥2-4-56 इत्युक्तवन्तं कंसं सा देवकी वाक्यमब्रवीत् । साश्रुपूर्णमुखा दीना भर्तारमुपवीक्षती । उत्तिष्ठोत्तिष्ठ वत्सेति कंसं मातेव जल्पती ॥2-4-57 देवक्युवाच ममाग्रतो हता गर्भा ये त्वया कामरूपिणा । कारणं त्वं न वै पुत्र कृतान्तोऽप्यत्र कारणम् ॥2-4-58 गर्भकर्तनमेतन्मे सहनीयं त्वया कृतम् । पादयोः पतता मूर्ध्ना स्वं च कर्म जुगुप्सता ॥2-4-59 गर्भे तु नियतो मृत्युर्बाल्येऽपि न निवर्तते । युवापि मृत्योर्वशगः स्थविरो मृत एव तु ॥2-4-60 कालभूतमिदं सर्वं हेतुभूतस्तु तद्विधः । अजाते दर्शनं नास्ति यथा वायुस्तथैव च ॥2-4-61 जातोऽप्यजाततां याति विधात्रा यत्र नीयते । तद्गच्छ पुत्र मा ते भून्मद्गतं मृत्युकारणम् ॥2-4-62 मृत्युनाऽपहृते पूर्वं शेषो हेतुः प्रवर्तते । विधिना पूर्वदृष्टेन प्रजासर्गेण तत्त्वतः ॥2-4-63 मातापित्रोस्तु कार्येण जन्मतस्तूपपद्यते । वैशंपायन उवाच निशम्य देवकीवाक्यं स कंसः स्वं निवेशनम् ॥2-4-64 प्रविवेश स संरब्धो दह्यमानेन चेतसा । कृत्ये प्रतिहते दीनो जगाम विमना भृशम् ॥2-4-65 इति श्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि श्रीकृष्णजन्मनि चतुर्थोऽध्यायः