##Harivamsha Maha Puranam - Part 2 - Vishnu Parva
Chapter - 50 - Krishna's Assuranace in Bhishmaka's Assembly
Itranslated by K S Ramachandran, ,
September 1, 2008

 
Note- 
      verse 35, line 1 : avagraha must be there  
      verse 38, line 1 : sarvA ? or sarvaM ?
      verse 46, line 1 :  I think it should be  analaH . Pl check
                         with other editions
      verse 50, line 2  verse 59, line 2 :  sArddhaM is wrong##

Further proof-read by Gilles Schaufelberger schaufel @ wanadoo.fr
If you find any errors compared to Chitrashala Press edn,
send corrections to A. Harindranath harindranath_a @ yahoo.com
---------------------------------------------------------------

       अथ पञ्चाशत्तमोऽध्यायः
    भीष्मकसंसदि कृष्णेनाश्वासनम्  

जनमेजय उवाच 
हत्वा कंसं महावीर्यं देवैरपि दुरासदम् ।
नाभिषिक्तः स्वयं राज्ये नोपविष्टो नृपासने ॥2-50-1
कन्यार्थे चागतः कृष्णस्तत्रापि न कृतोऽतिथिः ।
अमानमतुलं प्राप्य क्षान्तवान्केन हेतुना ॥2-50-2
विनतायाः सुतश्चैव महाबलपराक्रमः ।
स चापि क्षमया युक्तः कारणं किमपेक्षितः ।
एतदाख्याहि भगवन्परं कौतूहलं हि मे ॥2-50-3    

वैशम्पायन उवाच
विदर्भनगरीं प्राप्ते वैनतेये सहाच्युते ।
मनसा चिन्तयामास वासुदेवाय कैशिकः ॥ 2-50-4
दृष्ट्वाऽऽश्चर्यं हि नः सर्वान् [ राजन्यान्प्रवदाम्यहम् ।
वसुदेवसुते दृष्टे ]  ध्रुवं पापक्षयो भवेत् ॥2-50-5
विशुद्धभावः कृष्णस्य आवयोर्दृष्टतत्त्वतः ।
अतः पात्रतरः कोऽन्यस्त्रिषु लोकेषु विद्यते ॥2-50-6
कृष्णात्कमलपत्राक्षाद्देवदेवाज्जनार्दनात् ।
तस्यावां किं प्रदास्याव आतिथ्यकरणे नृप ॥2-50-7
पात्रमासाद्य वै राजन्यथा धर्मो न लुप्यते ।
एवमन्योन्यं संचिन्त्य भ्रातरौ क्रथकैशिकौ ॥2-50-8
स्वं राज्यं दातुकामौ तु जग्मतुः केशवान्तिकम् ।
देवमासाद्य तौ वीरौ विदर्भनगराधिपौ ॥2-50-9
ऊचतुस्तौ महाभागौ प्रणम्य शिरसा हरिम् ।
अद्यावां सफलं जन्म अद्यावां सफलं यशः ।
अद्यावां पितरस्तृप्ता देवे चावां गृहागते ॥2-50-10
चामरं व्यजनं छत्रं ध्वजं सिम्हासनं बलम् ।
स्फीतकोशा पुरी चेयमावाभ्यां सुहिता तव ॥2-50-11
उपेन्द्रस्त्वं महाबाहो देवेन्द्रेणाभिषिक्तवान् ।
आवामिह हि राज्ये त्वामभिषिक्तं ददामि ते ॥2-50-12      
आवयोर्यत्कृतं कार्यं बहुभिः पार्थिवैरपि ।
न शक्यतेऽन्यथा कर्तुं जरासंधेन वा स्वयम् ॥2-50-13
शत्रुस्ते मागधो राजा जरासंधो महाद्युतिः ।
कथाम् ते ब्रुवते नित्यं नृपाणामभयप्रदः ॥2-50-14
सिम्हासनमनध्यास्यं पुरं चास्य न विद्यते ।
कथं राजसमाजेऽस्मिन्नास्यते देवकीसुतः ॥20-50-15
कृष्णोऽपि सुमहावीर्यो ह्यभिमानी महाद्युतिः ।
न चागमिष्यते वास्मिन्कन्यार्थे च स्वयंवरे ॥2-50-16
पार्थिवेषूपविष्टेषु स्वेषु सिम्हासनेषु वै ।
कथमास्यति नीचेषु आसनेषु महाद्युतिः ॥2-50-17
इति संचिन्त्यमानस्तु श्रुत्वासौ भीष्मको नृपः ।
आवयोः सह संमन्त्र्य विग्रहोपशमार्थिना ॥2-50-18
तव विश्रामहेतोर्हि कारितेदं गृहोत्तमम् ।
देवानामादिदेवोऽसि सर्वलोकनमस्कृतः ॥2-50-19
मानुष्ये मर्त्यलोकेऽस्मिन्राजेन्द्रत्वं समाचर ।
समाजे मनुजेन्द्राणां मा भूदासनसङ्कटम् ॥2-50-20
विदर्भनगरे चैषां राजेन्द्रत्वं विचेष्टय ।
आस्यतामासने शुभ्रे श्वः प्रभाते महाद्युते ॥2-50-21
अधिवास्याद्य चात्मानं विधिदृष्टेन कर्मणा ।
यथा गमिष्यन्ति नृपाः करिष्ये देवशासनात् ॥2-50-22
एवमुक्त्वा सुरश्रेष्ठं प्रणिपत्य कृताञ्जली ।
प्रेषयामासतुर्वीरौ रङ्गमध्ये नृपैर्वृते ॥2-50-23
एवं दूतस्य वचनं यथोक्तं वज्रपाणिना 
लिखित्वा सुमहातेजाः कैशिकः प्राह शासनम् ॥2-50-24

कैशिक उवाच
विदितं वो नृपाः सर्वे वैनतेयसहाच्युतः ।
आगतोऽतिथिरूपेण विदर्भनगरीं हरिः ॥2-50-25
प्राप्तमालोक्य पात्रोऽयमिति सञ्चिन्त्य भूपतिः ।
प्रददौ वासुदेवाय स्वं राज्यं धर्महेतुना ॥2-50-26
इदमासनमास्वेति भ्रात्रा मे चोदिते ततः ।
वागुक्ता चाशरीरेण केनापि व्योमचारिणा ॥2-50-27

देवदूत उवाच 
न युक्तमासनं दातुं त्वयाऽऽसीनं नराधिप ।
इदमस्यासनं दिव्यं सर्वरत्नविभूषितम् ॥2-50-28
जाम्बूनदमयं शुभ्रं रचितं विश्वकर्मणा ।
प्रेषितं देवराजेन सिम्हलक्षणलक्षितम् ॥2-50-29
अत्रोपविष्टं देवेशं चराचरनमस्कृतम् ।
अभिषिञ्चन्तु राजेन्द्रं बहुभिः पार्थिवैः सह ॥2-50-30
आगताः कुण्डिनगरे कन्याहेतोर्नराधिपाः ।
नागमिष्यति यः कश्चित्सोऽस्य वध्यो भविष्यति ॥2-50-31
इमे चैवाष्टकलशा निधीनामंशसंभवाः ।
अक्षया राजराजस्य धनेशस्य महात्मनः ॥2-50-32
दिव्याः काञ्चनरत्नाढ्या दिव्याभरणयोनयः ।
राजेन्द्रस्याभिषेकार्थमागच्छन्ति नृपैर्वृताः ॥2-50-33
एष शक्रस्य संदेशः कथितो वो नराधिपाः ।
लेखेनाहूय तान्सर्वानभिषिञ्चन्तु केशवम् ॥2-50-34

कैशिक उवाच 
इति संचोद्य खस्थोऽसौ देवदूतो गतो दिवम् ।
दत्त्वाऽऽसनं च कृष्णाय बालार्कसदृशप्रभम् ॥2-50-35
तेनाहं नोदयिष्यामि भवद्भिर्ये समागताः ।
दुर्निवार्यतरं घोरं शक्रस्य स्वयमीरितम् ॥2-50-36
युष्माभिर्दर्शने युक्तमद्भुतं भुवि दुर्लभम् ।
कलशैरभिषिञ्चन्तं स्वयमेव नभस्तलात् ॥2-50-37
दृष्ट्वाऽऽश्चर्यं हि नः सर्वा ध्रुवं पापक्षयो बह्वेत् ।
स्नापनार्थं च कृष्णाय देवदेवाय विष्णवे ॥2-50-38
आगच्छध्वं नृपश्रेष्ठा न भयं कर्तुमर्हथ ।
आवयोः कृतसन्धानो युष्मदर्थे जनार्दनः ॥2-50-39
सर्वेषां मनुजेन्द्राणामभयं कुरुते हरिः ।
विशुद्द्धभावः कृष्णस्तु आवयोर्दृष्टतत्त्वतः ॥2-50-40
मागधस्य विशेषेण न वैरं हृदि दृश्यते ।
यदत्र कारणं कार्यं तद्भवद्भिर्विचिन्त्यताम् ॥2-50-41  

वैशम्पायन उवाच 
एवं सञ्चिन्तयामासुर्नृपाः शापभयार्दिताः ।
भूयः शुश्रुवू राजेन्द्राः केशवाय महत्मने ॥2-50-42
मेघगम्भीरनादेन स्वरेणापूरयन्नभः ।
वागुवाचाशरीरेण देवराजस्य शासनात् ॥2-50-43

चित्राङ्गद उवाच 
त्रैलोक्याधिपतिः शक्रः प्रजापालनहेतुना ।
आज्ञापयति युष्माकं नृपाणां हितकाम्यया ॥2-50-44
न युक्तं वसतान्योन्यं कृष्णेन सह वैरिणा ।
वसध्वं प्रीतिमुत्पाद्य स्वराष्ट्रेषु नृपोत्तमाः ॥2-50-45
प्रणतार्तिहरः कृष्णः प्रतिसेनान्तकोऽनलः ।
अनेन सह संप्रीत्या मोदध्वं विगतज्वराः ॥2-50-46
मानुषाणां नृपा देवा नृपाणां देवताः सुराः ।
सुराणां देवता शक्रः शक्रस्यापि जनार्दनः ॥2-50-47
एष विष्णुः प्रभुर्देवो देवानामपि दैवतम् ।
जातोऽयं मानुषे लोके नररूपेण केशवः ॥2-50-48
अजेयः सर्वलोकेषु देवदानवमानवैः ।
कार्तिकेयसहायस्य अपि शूलभृतः स्वयम् ॥2-50-49
तस्मै देवाधिदेवाय केशवाय महात्मने ।
अभिषेक्तुं सुरैः सार्धं किमिच्छेयमतः परम् ॥2-50-50
न चाधिकारो देवानां राजेन्द्रस्याभिषेचने ।
तेनाहं नाभिषिञ्चामि सर्वलोकनमस्कृतम् ।
नृपाणामधिकारोऽयं राजेन्द्रस्य निवेशने ॥2-50-51
गत्वा यूयं विदर्भायां क्रथकैशिकयोः सह ।
संचिन्त्य विधिदृष्टेन कुरुध्वं नृपसत्तमाः ॥2-50-52
प्रीतिसन्धानकालोऽयमिति संचिन्त्य वासवः ।
बोधनार्थं विसृष्टोऽहं युष्माकं मनुजेश्वराः ॥2-50-53
विदर्भनगरे कृष्णः श्रावितोऽस्याधिवासनम् ।
राजेन्द्रत्वाभिषेकार्थं राजानौ क्रथकैशिकौ ।
ताभ्यां सह नृपश्रेष्ठाः कृत्वा सुमहदुत्सवम् ॥2-50-54
अभिषेकेण सत्कृत्य प्रतिगृह्यास्य दक्षिणाम् ।
आगमिष्यथ संहृष्टाः पुनरेव स्वयंवरम् ॥2-50-55
जरासंधः सुनीथश्च रुक्मी चैव महारथः ।
शाल्वः सौभपतिश्चैव चत्वारो राजसत्तमाः ।
रङ्गस्याशून्यहेतोर्हि तिष्ठन्तु इह पार्थिवाः ॥2-50-56

वैशम्पायन उवाच 
एवमाज्ञां सुरेशस्य श्रुत्वा चित्राङ्गदेरिताम् ।
गमनाय मतिं चक्रुः सर्व एव नृपोत्तमाः ॥2-50-57
अनुज्ञाता नरेन्द्रेण जरासंधेन धीमता ।
भीष्मकं पुरतः कृत्वा प्रयाताः स्वबलैर्वृताः ॥2-50-58
भीष्मकश्च महाबाहुः स्वबलेन समन्वितः ।
जगाम पार्थिवैः सार्धं दह्यमानेन चेतसा ॥2-50-59
यत्र कृष्णो महाबाहुः कैशिकस्य निवेशने ।
दूरादेव प्रकाशन्ती पताकाध्वजमालिनी ॥2-50-60
शुभा देवसभा रम्या स्नानहेतोरिहागता ।
दिव्यरत्नप्रभाकीर्णा दिव्यध्वजसमाकुला ॥2-50-61
दिव्याम्बरपताकाढ्या दिव्याभरणभूषिता ।
दिव्यस्रग्दामकलिला दिव्यगन्धादिवासिता ॥2-50-62
विमानयानैः श्रीमद्भिः समन्तात्परिवारिता ।
दिव्याप्सरोगणाश्चैव विद्याधरगणास्तथा ॥2-50-63
गन्धर्वा मुनयश्चैव किन्नराश्च समन्ततः ।
उपगायन्ति देवेशमम्बरान्तरमाश्रिताः ॥2-50-64
स्तुवन्ति मुनयश्चैव सिद्धाश्च परमर्षयः ।
देवदुन्दुभयश्चैव स्वयमेवानदन्दिवि ॥2-50-65
पञ्चयोनिसमुत्थानि गन्धचूर्णान्यनेकशः ।
समन्तात्पात्यमानानि चाकाशस्थैर्दिवौकसैः ॥2-50-66
स्वयमागत्य देवेन्द्रो देवैः सह शचीपतिः ।
विमानवरमारुह्य सप्रकाशः स्थितोऽम्बरे ॥2-50-67
अष्टौ ये लोकपालास्ते स्वासु दिक्षु समास्थिताः ।
उपगायन्ति नृत्यन्ति स्तुवन्ति च समन्ततः ॥2-50-68
श्रुत्व सतुमुलं नादं सर्व एव नराधिपाः ।
विस्मयोत्फुल्लनयना विविशुस्ते सभां शुभाम् ॥2-50-69
कैशिकश्च महाबाहुरुपगम्य नराधिपान् ।
प्रवेशयामास बली प्रतिपूज्य यथाविधि ॥2-50-70
निवेदिते सुरश्रेष्ठे पार्थिवानां समागमे ।
निर्जगाम हरिः श्रीमान्सर्वमङ्गलपूजितः ॥2-50-71
ततोऽम्बरस्थास्ते दिव्याः कलशाश्चैलकण्ठिनः ।
सहकारसमायुक्ता ववर्षुर्जलदा इव ॥2-50-72
दिव्यकाञ्चनरत्नौघैर्दिव्यपुष्पसमन्वितैः ।
गन्धचूर्णविमिश्रैश्च राजेन्द्रस्याभिषेचने ॥2-50-73
यथोक्तविधिपूर्वेण अभिषिच्य जनार्दनम् ।
दर्शयित्वा नरेन्द्राणां दिव्यैरावरणैः शुभैः ॥2-50-74
दिव्याम्बरविचित्रैश्च दिव्यमाल्यानुलेपनैः ।
सत्कृत्य विधिवद्राज्ञ उपविष्टो जनार्दनः ॥2-50-75
शुभे देवसभे रम्ये स्नानहेतोरिहागते ।
उपास्यमानो यदुभिर्विदर्भैश्च नराधिपैः ॥2-50-76
वैनतेयश्च बलवान्कामरूपी नराकृतिः ।
दक्षिणं पार्श्वमाश्रित्य आसनस्थो महाबलः ॥2-50-77
क्रथश्च कैशिको वीरो वामपार्श्वे तथासने ।
उपविष्टौ महात्मानौ देवस्यानुमते नृपौ ॥2-50-78
तथैव वामपार्श्वे तु वृष्ण्यन्धकमहारथाः ।
सात्यकिप्रमुखा वीरा उपविष्टा महाबलाः ॥2-50-79
भास्करप्रतिमे दिव्ये दिव्यास्तरणविस्तृते ।
सुखोपविष्टं श्रीमन्तं देवैरिव शचीपतिम् ॥2-50-80
सचिवैः श्राविताः सर्वे प्रविष्टास्ते नराधिपाः ।
यथार्हेण च संपूज्य राजानः सर्व एव ते ॥2-50-81
सुखोपविष्टास्ते स्वेषु आसनेषु नराधिपाः ।
कैशिकस्तु महाप्राज्ञः सर्वशास्त्रार्थवित्तमः ॥2-50-82
पूजयित्वा यथान्यायमुवाच वदतां वरः ।

कैशिक उवाच 
अविज्ञाता नृपाः सर्वे मानुषोऽयमिति प्रभा ॥2-50-83
भवन्तमुपरुद्धानां देव त्वं क्षन्तुमर्हसि ।   
  
श्रीकृष्ण उवाच 
न मे वैरं प्रवसति एकाहमपि कैशिक ॥2-50-84
विशेषेण नरेन्द्राणां क्षत्रधर्मेऽवतिष्ठताम् ।
योद्धव्यमिति धर्मेण अधर्मे तु पराङ्मुखे ॥2-50-85
तेषां किंहेतुना कोपः कर्तव्यस्त्ववनीश्वराः ।
यद्गतं तदतिक्रान्तं ये मृतास्ते दिवं गताः ॥2-50-86
एष धर्मो नृलोकेऽस्मिञ्जायन्ते च म्रियन्ति च ।
तस्मादशोच्यं भवतां मृतार्थे च नराधिपाः ।
क्षन्तव्यं रोचतेऽस्माकं वीतवैरा भवन्तु ते ॥2-50-87

वैशम्पायन उवाच 
एवमुक्त्वा नरेन्द्रांस्तानाश्वास्य मधुसूदनः ।
कैशिकस्य मुखं वीक्ष्य विरराम महाद्युतिः ॥2-50-88
एतस्मिन्नेव काले तु भीष्मको नयकोविदः ।
पूजयित्वा यथान्यायमुवाच वदतां वरः ॥2-50-89

   इति श्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणी 
        रुक्मिणीस्वयंवरे पञ्चाशत्तमोऽध्यायः