##Harivamsha Maha Puranam - Part 2 - Vishnu Parva Chapter - 50 - Krishna's Assuranace in Bhishmaka's Assembly Itranslated by K S Ramachandran,, September 1, 2008 Note- verse 35, line 1 : avagraha must be there verse 38, line 1 : sarvA ? or sarvaM ? verse 46, line 1 : I think it should be analaH . Pl check with other editions verse 50, line 2 verse 59, line 2 : sArddhaM is wrong## Further proof-read by Gilles Schaufelberger schaufel @ wanadoo.fr If you find any errors compared to Chitrashala Press edn, send corrections to A. Harindranath harindranath_a @ yahoo.com --------------------------------------------------------------- atha पञ्चाशत्तमोऽध्यायः भीष्मकसंसदि कृष्णेनाश्वासनम् जनमेजय उवाच हत्वा कंसं महावीर्यं देवैरपि दुरासदम् । नाभिषिक्तः स्वयं राज्ये नोपविष्टो नृपासने ॥2-50-1 कन्यार्थे चागतः कृष्णस्तत्रापि न कृतोऽतिथिः । अमानमतुलं प्राप्य क्षान्तवान्केन हेतुना ॥2-50-2 विनतायाः सुतश्चैव महाबलपराक्रमः । स चापि क्षमया युक्तः कारणं किमपेक्षितः । एतदाख्याहि भगवन्परं कौतूहलं हि मे ॥2-50-3 वैशम्पायन उवाच विदर्भनगरीं प्राप्ते वैनतेये सहाच्युते । मनसा चिन्तयामास वासुदेवाय कैशिकः ॥ 2-50-4 दृष्ट्वाऽऽश्चर्यं हि नः सर्वान् [ राजन्यान्प्रवदाम्यहम् । वसुदेवसुते दृष्टे ] ध्रुवं पापक्षयो भवेत् ॥2-50-5 विशुद्धभावः कृष्णस्य आवयोर्दृष्टतत्त्वतः । अतः पात्रतरः कोऽन्यस्त्रिषु लोकेषु विद्यते ॥2-50-6 कृष्णात्कमलपत्राक्षाद्देवदेवाज्जनार्दनात् । तस्यावां किं प्रदास्याव आतिथ्यकरणे नृप ॥2-50-7 पात्रमासाद्य वै राजन्यथा धर्मो न लुप्यते । एवमन्योन्यं संचिन्त्य भ्रातरौ क्रथकैशिकौ ॥2-50-8 स्वं राज्यं दातुकामौ तु जग्मतुः केशवान्तिकम् । देवमासाद्य तौ वीरौ विदर्भनगराधिपौ ॥2-50-9 ऊचतुस्तौ महाभागौ प्रणम्य शिरसा हरिम् । अद्यावां सफलं जन्म अद्यावां सफलं यशः । अद्यावां पितरस्तृप्ता देवे चावां गृहागते ॥2-50-10 चामरं व्यजनं छत्रं ध्वजं सिम्हासनं बलम् । स्फीतकोशा पुरी चेयमावाभ्यां सुहिता तव ॥2-50-11 उपेन्द्रस्त्वं महाबाहो देवेन्द्रेणाभिषिक्तवान् । आवामिह हि राज्ये त्वामभिषिक्तं ददामि ते ॥2-50-12 आवयोर्यत्कृतं कार्यं बहुभिः पार्थिवैरपि । न शक्यतेऽन्यथा कर्तुं जरासंधेन वा स्वयम् ॥2-50-13 शत्रुस्ते मागधो राजा जरासंधो महाद्युतिः । कथाम् ते ब्रुवते नित्यं नृपाणामभयप्रदः ॥2-50-14 सिम्हासनमनध्यास्यं पुरं चास्य न विद्यते । कथं राजसमाजेऽस्मिन्नास्यते देवकीसुतः ॥20-50-15 कृष्णोऽपि सुमहावीर्यो ह्यभिमानी महाद्युतिः । न चागमिष्यते वास्मिन्कन्यार्थे च स्वयंवरे ॥2-50-16 पार्थिवेषूपविष्टेषु स्वेषु सिम्हासनेषु वै । कथमास्यति नीचेषु आसनेषु महाद्युतिः ॥2-50-17 इति संचिन्त्यमानस्तु श्रुत्वासौ भीष्मको नृपः । आवयोः सह संमन्त्र्य विग्रहोपशमार्थिना ॥2-50-18 तव विश्रामहेतोर्हि कारितेदं गृहोत्तमम् । देवानामादिदेवोऽसि सर्वलोकनमस्कृतः ॥2-50-19 मानुष्ये मर्त्यलोकेऽस्मिन्राजेन्द्रत्वं समाचर । समाजे मनुजेन्द्राणां मा भूदासनसङ्कटम् ॥2-50-20 विदर्भनगरे चैषां राजेन्द्रत्वं विचेष्टय । आस्यतामासने शुभ्रे श्वः प्रभाते महाद्युते ॥2-50-21 अधिवास्याद्य चात्मानं विधिदृष्टेन कर्मणा । यथा गमिष्यन्ति नृपाः करिष्ये देवशासनात् ॥2-50-22 एवमुक्त्वा सुरश्रेष्ठं प्रणिपत्य कृताञ्जली । प्रेषयामासतुर्वीरौ रङ्गमध्ये नृपैर्वृते ॥2-50-23 एवं दूतस्य वचनं यथोक्तं वज्रपाणिना लिखित्वा सुमहातेजाः कैशिकः प्राह शासनम् ॥2-50-24 कैशिक उवाच विदितं वो नृपाः सर्वे वैनतेयसहाच्युतः । आगतोऽतिथिरूपेण विदर्भनगरीं हरिः ॥2-50-25 प्राप्तमालोक्य पात्रोऽयमिति सञ्चिन्त्य भूपतिः । प्रददौ वासुदेवाय स्वं राज्यं धर्महेतुना ॥2-50-26 इदमासनमास्वेति भ्रात्रा मे चोदिते ततः । वागुक्ता चाशरीरेण केनापि व्योमचारिणा ॥2-50-27 देवदूत उवाच न युक्तमासनं दातुं त्वयाऽऽसीनं नराधिप । इदमस्यासनं दिव्यं सर्वरत्नविभूषितम् ॥2-50-28 जाम्बूनदमयं शुभ्रं रचितं विश्वकर्मणा । प्रेषितं देवराजेन सिम्हलक्षणलक्षितम् ॥2-50-29 अत्रोपविष्टं देवेशं चराचरनमस्कृतम् । अभिषिञ्चन्तु राजेन्द्रं बहुभिः पार्थिवैः सह ॥2-50-30 आगताः कुण्डिनगरे कन्याहेतोर्नराधिपाः । नागमिष्यति यः कश्चित्सोऽस्य वध्यो भविष्यति ॥2-50-31 इमे चैवाष्टकलशा निधीनामंशसंभवाः । अक्षया राजराजस्य धनेशस्य महात्मनः ॥2-50-32 दिव्याः काञ्चनरत्नाढ्या दिव्याभरणयोनयः । राजेन्द्रस्याभिषेकार्थमागच्छन्ति नृपैर्वृताः ॥2-50-33 एष शक्रस्य संदेशः कथितो वो नराधिपाः । लेखेनाहूय तान्सर्वानभिषिञ्चन्तु केशवम् ॥2-50-34 कैशिक उवाच इति संचोद्य खस्थोऽसौ देवदूतो गतो दिवम् । दत्त्वाऽऽसनं च कृष्णाय बालार्कसदृशप्रभम् ॥2-50-35 तेनाहं नोदयिष्यामि भवद्भिर्ये समागताः । दुर्निवार्यतरं घोरं शक्रस्य स्वयमीरितम् ॥2-50-36 युष्माभिर्दर्शने युक्तमद्भुतं भुवि दुर्लभम् । कलशैरभिषिञ्चन्तं स्वयमेव नभस्तलात् ॥2-50-37 दृष्ट्वाऽऽश्चर्यं हि नः सर्वा ध्रुवं पापक्षयो बह्वेत् । स्नापनार्थं च कृष्णाय देवदेवाय विष्णवे ॥2-50-38 आगच्छध्वं नृपश्रेष्ठा न भयं कर्तुमर्हथ । आवयोः कृतसन्धानो युष्मदर्थे जनार्दनः ॥2-50-39 सर्वेषां मनुजेन्द्राणामभयं कुरुते हरिः । विशुद्द्धभावः कृष्णस्तु आवयोर्दृष्टतत्त्वतः ॥2-50-40 मागधस्य विशेषेण न वैरं हृदि दृश्यते । यदत्र कारणं कार्यं तद्भवद्भिर्विचिन्त्यताम् ॥2-50-41 वैशम्पायन उवाच एवं सञ्चिन्तयामासुर्नृपाः शापभयार्दिताः । भूयः शुश्रुवू राजेन्द्राः केशवाय महत्मने ॥2-50-42 मेघगम्भीरनादेन स्वरेणापूरयन्नभः । वागुवाचाशरीरेण देवराजस्य शासनात् ॥2-50-43 चित्राङ्गद उवाच त्रैलोक्याधिपतिः शक्रः प्रजापालनहेतुना । आज्ञापयति युष्माकं नृपाणां हितकाम्यया ॥2-50-44 न युक्तं वसतान्योन्यं कृष्णेन सह वैरिणा । वसध्वं प्रीतिमुत्पाद्य स्वराष्ट्रेषु नृपोत्तमाः ॥2-50-45 प्रणतार्तिहरः कृष्णः प्रतिसेनान्तकोऽनलः । अनेन सह संप्रीत्या मोदध्वं विगतज्वराः ॥2-50-46 मानुषाणां नृपा देवा नृपाणां देवताः सुराः । सुराणां देवता शक्रः शक्रस्यापि जनार्दनः ॥2-50-47 एष विष्णुः प्रभुर्देवो देवानामपि दैवतम् । जातोऽयं मानुषे लोके नररूपेण केशवः ॥2-50-48 अजेयः सर्वलोकेषु देवदानवमानवैः । कार्तिकेयसहायस्य अपि शूलभृतः स्वयम् ॥2-50-49 तस्मै देवाधिदेवाय केशवाय महात्मने । अभिषेक्तुं सुरैः सार्धं किमिच्छेयमतः परम् ॥2-50-50 न चाधिकारो देवानां राजेन्द्रस्याभिषेचने । तेनाहं नाभिषिञ्चामि सर्वलोकनमस्कृतम् । नृपाणामधिकारोऽयं राजेन्द्रस्य निवेशने ॥2-50-51 गत्वा यूयं विदर्भायां क्रथकैशिकयोः सह । संचिन्त्य विधिदृष्टेन कुरुध्वं नृपसत्तमाः ॥2-50-52 प्रीतिसन्धानकालोऽयमिति संचिन्त्य वासवः । बोधनार्थं विसृष्टोऽहं युष्माकं मनुजेश्वराः ॥2-50-53 विदर्भनगरे कृष्णः श्रावितोऽस्याधिवासनम् । राजेन्द्रत्वाभिषेकार्थं राजानौ क्रथकैशिकौ । ताभ्यां सह नृपश्रेष्ठाः कृत्वा सुमहदुत्सवम् ॥2-50-54 अभिषेकेण सत्कृत्य प्रतिगृह्यास्य दक्षिणाम् । आगमिष्यथ संहृष्टाः पुनरेव स्वयंवरम् ॥2-50-55 जरासंधः सुनीथश्च रुक्मी चैव महारथः । शाल्वः सौभपतिश्चैव चत्वारो राजसत्तमाः । रङ्गस्याशून्यहेतोर्हि तिष्ठन्तु इह पार्थिवाः ॥2-50-56 वैशम्पायन उवाच एवमाज्ञां सुरेशस्य श्रुत्वा चित्राङ्गदेरिताम् । गमनाय मतिं चक्रुः सर्व एव नृपोत्तमाः ॥2-50-57 अनुज्ञाता नरेन्द्रेण जरासंधेन धीमता । भीष्मकं पुरतः कृत्वा प्रयाताः स्वबलैर्वृताः ॥2-50-58 भीष्मकश्च महाबाहुः स्वबलेन समन्वितः । जगाम पार्थिवैः सार्धं दह्यमानेन चेतसा ॥2-50-59 यत्र कृष्णो महाबाहुः कैशिकस्य निवेशने । दूरादेव प्रकाशन्ती पताकाध्वजमालिनी ॥2-50-60 शुभा देवसभा रम्या स्नानहेतोरिहागता । दिव्यरत्नप्रभाकीर्णा दिव्यध्वजसमाकुला ॥2-50-61 दिव्याम्बरपताकाढ्या दिव्याभरणभूषिता । दिव्यस्रग्दामकलिला दिव्यगन्धादिवासिता ॥2-50-62 विमानयानैः श्रीमद्भिः समन्तात्परिवारिता । दिव्याप्सरोगणाश्चैव विद्याधरगणास्तथा ॥2-50-63 गन्धर्वा मुनयश्चैव किन्नराश्च समन्ततः । उपगायन्ति देवेशमम्बरान्तरमाश्रिताः ॥2-50-64 स्तुवन्ति मुनयश्चैव सिद्धाश्च परमर्षयः । देवदुन्दुभयश्चैव स्वयमेवानदन्दिवि ॥2-50-65 पञ्चयोनिसमुत्थानि गन्धचूर्णान्यनेकशः । समन्तात्पात्यमानानि चाकाशस्थैर्दिवौकसैः ॥2-50-66 स्वयमागत्य देवेन्द्रो देवैः सह शचीपतिः । विमानवरमारुह्य सप्रकाशः स्थितोऽम्बरे ॥2-50-67 अष्टौ ये लोकपालास्ते स्वासु दिक्षु समास्थिताः । उपगायन्ति नृत्यन्ति स्तुवन्ति च समन्ततः ॥2-50-68 श्रुत्व सतुमुलं नादं सर्व एव नराधिपाः । विस्मयोत्फुल्लनयना विविशुस्ते सभां शुभाम् ॥2-50-69 कैशिकश्च महाबाहुरुपगम्य नराधिपान् । प्रवेशयामास बली प्रतिपूज्य यथाविधि ॥2-50-70 निवेदिते सुरश्रेष्ठे पार्थिवानां समागमे । निर्जगाम हरिः श्रीमान्सर्वमङ्गलपूजितः ॥2-50-71 ततोऽम्बरस्थास्ते दिव्याः कलशाश्चैलकण्ठिनः । सहकारसमायुक्ता ववर्षुर्जलदा इव ॥2-50-72 दिव्यकाञ्चनरत्नौघैर्दिव्यपुष्पसमन्वितैः । गन्धचूर्णविमिश्रैश्च राजेन्द्रस्याभिषेचने ॥2-50-73 यथोक्तविधिपूर्वेण अभिषिच्य जनार्दनम् । दर्शयित्वा नरेन्द्राणां दिव्यैरावरणैः शुभैः ॥2-50-74 दिव्याम्बरविचित्रैश्च दिव्यमाल्यानुलेपनैः । सत्कृत्य विधिवद्राज्ञ उपविष्टो जनार्दनः ॥2-50-75 शुभे देवसभे रम्ये स्नानहेतोरिहागते । उपास्यमानो यदुभिर्विदर्भैश्च नराधिपैः ॥2-50-76 वैनतेयश्च बलवान्कामरूपी नराकृतिः । दक्षिणं पार्श्वमाश्रित्य आसनस्थो महाबलः ॥2-50-77 क्रथश्च कैशिको वीरो वामपार्श्वे तथासने । उपविष्टौ महात्मानौ देवस्यानुमते नृपौ ॥2-50-78 तथैव वामपार्श्वे तु वृष्ण्यन्धकमहारथाः । सात्यकिप्रमुखा वीरा उपविष्टा महाबलाः ॥2-50-79 भास्करप्रतिमे दिव्ये दिव्यास्तरणविस्तृते । सुखोपविष्टं श्रीमन्तं देवैरिव शचीपतिम् ॥2-50-80 सचिवैः श्राविताः सर्वे प्रविष्टास्ते नराधिपाः । यथार्हेण च संपूज्य राजानः सर्व एव ते ॥2-50-81 सुखोपविष्टास्ते स्वेषु आसनेषु नराधिपाः । कैशिकस्तु महाप्राज्ञः सर्वशास्त्रार्थवित्तमः ॥2-50-82 पूजयित्वा यथान्यायमुवाच वदतां वरः । कैशिक उवाच अविज्ञाता नृपाः सर्वे मानुषोऽयमिति प्रभा ॥2-50-83 भवन्तमुपरुद्धानां देव त्वं क्षन्तुमर्हसि । श्रीकृष्ण उवाच न मे वैरं प्रवसति एकाहमपि कैशिक ॥2-50-84 विशेषेण नरेन्द्राणां क्षत्रधर्मेऽवतिष्ठताम् । योद्धव्यमिति धर्मेण अधर्मे तु पराङ्मुखे ॥2-50-85 तेषां किंहेतुना कोपः कर्तव्यस्त्ववनीश्वराः । यद्गतं तदतिक्रान्तं ये मृतास्ते दिवं गताः ॥2-50-86 एष धर्मो नृलोकेऽस्मिञ्जायन्ते च म्रियन्ति च । तस्मादशोच्यं भवतां मृतार्थे च नराधिपाः । क्षन्तव्यं रोचतेऽस्माकं वीतवैरा भवन्तु ते ॥2-50-87 वैशम्पायन उवाच एवमुक्त्वा नरेन्द्रांस्तानाश्वास्य मधुसूदनः । कैशिकस्य मुखं वीक्ष्य विरराम महाद्युतिः ॥2-50-88 एतस्मिन्नेव काले तु भीष्मको नयकोविदः । पूजयित्वा यथान्यायमुवाच वदतां वरः ॥2-50-89 इति श्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणी रुक्मिणीस्वयंवरे पञ्चाशत्तमोऽध्यायः