##Harivamsha Maha Puranam - Part 2 - Vishnu Parva Chapter 51 - Conversation between Krishna and Bhishmaka Itranslated by K S Ramachandran,, September 5, 2008 Note : This chapter is named in the end as 'The coronation of Krishna". But the coronation was narrated in the last chapter, not here! ## Further proof-read by Gilles Schaufelberger schaufel @ wanadoo.fr If you find any errors compared to Chitrashala Press edn, send corrections to A. Harindranath harindranath_a @ yahoo.com --------------------------------------------------------------- अथैकपञ्चाशत्तमोऽध्यायः कृष्णभीष्मकसंवादः भीष्मक उवाच पुत्रो मे बालभावेन भगिनीं दातुमिच्छति । स्वयंवरे नरेन्द्राणां न चाहं दातुमुत्सहे ॥2-51-1 अतीव बालभावत्वाद्दातुमिच्छेन्मतिर्मम । एका ह्येकं समालोक्य वरयिष्यति मे मतिः ॥2-51-2 अतः प्रसादयिष्ये त्वां पुत्रदुर्नयहेतुना । प्रसादं कुरु देवेश क्षन्तुमर्हसि मे प्रभो ॥2-51-3 श्रीकृष्ण उवाच बालभावेन पुत्रेण चालितं नृपमण्डलम् । यदा भवति वै प्राउढः कीदृशोऽविनयो भवेत् ॥2-51-4 सूर्येन्दुसदृशाल्लोकांस्तपसोपार्जितश्रियः । लोकेऽस्मिन्नरदेवानां महाकुलसमुद्भवान् ॥2-51-5 एकस्यापि नृपस्याग्रे मोहाद्यो वितथं वदेत् । न स तिष्ठति लोकेऽस्मिन्निर्दहेद्दण्डवह्निना |2-51-6 एष धर्मो नरेन्द्राणामिति ते विदितं प्रभो । लोकधर्मं पुरस्कृत्य पुरा गीतं स्वयंभुवा ॥2-51-7 कथं तव सुतस्तेषामग्रतो मनुजेश्वरः । वक्तुमर्हति राजेन्द्र वितथं राजसंसदि ॥2-51-8 तादृशं रङ्गमतुलं कारयंस्तनयस्तव । कथं त्वया ह्यविज्ञात इति मे संशयो महान् ॥2-51-9 आगतानां नरेन्द्राणामनलार्केन्दुवर्चसाम् । यथार्हेण तु संपूज्य आतिथ्यं कृतवानसि ॥2-51-10 रथाश्वनरनागानां विमर्दमतुलं तथा । कथं न ज्ञातवान्राजंस्तव पुत्रस्य चेष्टितम् ॥2-51-11 विषादो न भवेदत्र चतुरङ्गबलागमे । कथं न ज्ञायते राजन्निति मे बुद्धिसंशयः ॥2-51-12 ममागमनमेवेह प्रायेण न हितं तव । अतो न कृतमातिथ्यमपात्राय नरेश्वर ॥2-51-13 पात्रेभ्यो दीयतां कन्या मामपास्य नरेश्वर । ममागमनदोषेण कथं कन्यां न दास्यसे ॥2-51-14 कन्याविघ्नं च कुर्वाणो नरके परिपच्यते । इति धर्मविदैर्गीतं मन्वादिभिर्नरोत्तमैः ॥2-51-15 अतोऽर्थं न प्रविष्टोऽहं रङ्गमध्ये विशांपते । विदित्वा न कृतातिथ्यं नरदेव तवालयम् ॥2-51-16 ह्रियाभिभूतो राजेन्द्र पार्थिवोऽहं नराधिप । विदर्भनगरे राजन्बलविश्रामहेतुना ॥2-51-17 आवाभ्यां कृतमातिथ्यं कैशिकस्तु प्रियातिथिः । उषितौ च यथा स्वर्गे पुरा गरुडकेशवौ ॥2-51-18 वैशम्पायन उवाच एवमेव ब्रुवाणं तु कृष्णं वाग्वज्रचोदितम् । श्लक्ष्णवाचाम्बुनाऽऽसिच्य शमितोग्निरिव ज्वलन् ॥2-51-19 भीष्मक उवाच प्रसीद देवलोकेश पाहि मां लोकशासन । अज्ञानतमसाविष्टं ज्ञानचक्षुःप्रदो भव ॥2-51-20 मानुष्ये मां सचक्षुष्ट्वादसम्यग्विदिता वयम् । न प्रसिद्ध्यन्ति कर्माणि क्रियतामविचारणात् ॥2-51-21 भवन्तं शरणं प्राप्य देवानामपि दैवतम् । सम्यग्भवतु मे दृष्टिः संपश्यन्तु च मे क्रियाः ॥2-51-22 अनिष्पन्नामपि क्रियां नयोपेतां विचक्षणाः । फलदां हि प्रकुर्वन्ति महासेनापतिर्यथा ॥2-51-23 भवन्तं शरणं प्राप्य नाति बाधति मे भयम् । यन्मया चिन्तितं कार्यं तद्भवाञ्छ्रोतुमर्हति ॥2-51-24 न दातुमिच्छे कन्यां वै पार्थिवेभ्यः स्वयंवरे । प्रसादं कुरु देवेश न कोपं कर्तुमर्हसि ॥2-51-25 श्रीकृष्ण उवाच वचनेन किमुक्तेन त्वया राजन्महामते । स्वकन्यां दास्यसे नेति कोऽत्र नेता तवानघ ॥2-51-26 मा देहीति न चाख्येयं ददस्वेति न मे वचः । रुक्मिण्या दिव्यमूर्तित्वं संबन्धे कारणं मम ॥2-51-27 मेरुकूटे पुरा देवैः कृतमंशावतारणम् । तदा निसृष्टा सा पूर्वं गच्छ त्वं पतिना सह ॥2-51-28 मानुष्ये कुण्डिनगरे भीष्मकस्याङ्गनोदरे । जायस्व विपुलश्रोणि प्रत्यवेक्ष्य च वासवम् ॥ 2-51-29 तेनाहं वः प्रवक्ष्यामि राजन्नकृतकं वचः । श्रुत्वा स्वयं विनिश्चित्य यदुक्तं तत्करिष्यति ॥2-51-30 रुक्मिणी नाम ते कन्या न सा प्राकृतमानुषी । श्रीरेषा ब्रह्मवाक्येन जाता केनापि हेतुना ॥2-51-31 न च सा मानुजेन्द्राणां स्वयंवरविधिक्षमा । एका त्वेकाय दातव्या इति धर्मो व्यवस्थितः ॥2-51-32 न च तां शक्यसे राजँल्लक्ष्मीं दातुं स्वयंवरे । सदृशं वरमालोक्य दातुमर्हसि धर्मतः ॥2-51-33 अतोऽर्थं वैनतेयोऽयं विघ्नकारणहेतुना । आगतः कुण्डिनगरे देवराजेन चोदितः ॥2-51-34 अहं चैवागतो राज्ञां द्रष्टुकामो महोत्सवम् । तां च कन्यां वरारोहां पद्मेन रहितां श्रियम् ॥2-51-35 क्षन्तव्यमिति यत्प्रोक्तं त्वया राजन्ममाग्रतः । युक्तिपूर्वमहं मन्ये कलुषाय न पार्थिव ॥2-51-36 पूर्वमेव मयाऽऽख्यातं येनास्मि विषये तव । आगतः सौम्यरूपेण तेनैव क्षान्तवान् विभो ॥2-51-37 क्षान्तेषु गुणबाहुल्यं दोषापहरणं क्षमा । कथमस्मद्विधे राजन्कलुषो वसते हृदि ॥2-51-38 कुलजे सत्त्वसंपन्ने धर्मज्ञे सत्यवादिनि । भवादृशे कथं राजन्कलुषो भुवि वर्तते ॥2-51-39 क्षन्तोऽयमिति मन्तव्यं मम सेनासहागतम् । न चाहं सेनया सार्धं यास्यामि रिपुवाहिनीम् ॥2-51-40 अक्षान्तश्चारिसेनायां यास्यामि द्विजवाहने । स्थितः सोमार्कसङ्काशान्यायुधानि करैर्वृतः ॥2-51-41 मान्योऽस्माकं त्वया राजन्वयसा च पिता समः । पालयस्व पुरीं सम्यक्क्षत्रेषु पितृवद्वस ॥2-51-42 कलुषो नाम राजेन्द्र वसेत्कापुरुषेषु वै । शूरेषु शुद्धभावेषु कलुषो वसते कथम् ॥2-51-43 जानीध्वमेषा मे वृत्तिः पुत्रेषु पितृवद्वयम् । इमावपि च राजानौ विदर्भनगराधिपौ ॥2-51-44 आतिथ्यकरणेऽस्माकं स्वराज्यं ददतावुभौ । तेन दानफलेनास्य दशपूर्वा दिवं गताः ॥2-51-45 भविष्याश्चैव राजानः पुत्रपौत्रा दशावराः । तेऽपि तत्रैव यास्यन्ति देवलोकं नराधिपाः ॥2-51-46 अनयोः सुचिरं कालं भुक्त्वा राज्यमकण्टकम् । यदाभिलाषो मोक्षस्य यास्येते निर्वृतिं सुखम् ॥2-51-47 नरेन्द्राश्च महाभागा येऽभिषेचितुमागताः । कालेन तेऽपि यास्यन्ति देवलोकं त्रिविष्टपम् ॥2-51-48 स्वस्ति वोऽस्तु गमिष्यामि वैनतेयसहायवान् । नगरीं मथुरां रम्यां भोजराजेन पालिताम् ॥2-51-49 वैशम्पायन उवाच एवमुक्त्वा तु राजानं भीष्मकं यदुनन्दनः । राज्ञश्चैवमुपामन्त्र्य वैदर्भाभ्यां विषेषतः । सभान्निष्क्रम्य देवेशो जगाम रथमन्तिकम् ॥2-51-50 ततः प्रहृष्टो राजर्षिर्भीष्मकः किल केशवम् । ते सर्वे च महीपाला विषण्णवदनाभवन् ॥2-51-51 आद्यं स्वायंभुवं रूपं सुरासुरनमस्कृतम् । सह्स्रपात्सहस्राक्षं सहस्रभुजविग्रहम् ॥2-51-52 सहस्रशिरसं देवं सह्स्रमुकुटोज्ज्वलम् । दिव्यमाल्याम्बरधरं दिव्यगन्धानुलेपनम् ॥2-51-53 दिव्याभरणसंयुक्तं दिव्यानेकोद्यतायुधम् । कृष्णं रक्तारविन्दाक्षं चन्द्रसूर्याग्निलोचनम् ॥2-51-54 दृष्ट्वा स राजा राजेन्द्रं प्रणिपत्य कृताञ्जलिः । वाङ्मनःकायसंयुक्तं स्तोतुमारब्धवांस्तदा ॥2-51-55 भीष्मक उवाच देवदेव नमस्तुभ्यमनादिनिधनाय वै । शाश्वतायादिदेवाय नारायण परायण ॥2-51-56 स्वय्ंभुवे च विश्वाय स्थाणवे वेधसाय च । पद्मनाभाय जटिने दण्डिने पिङ्गलाय च ॥2-51-57 हंसप्रभाय हम्साय चक्ररूपाय वै नमः । वैकुण्ठाय नमस्तस्मै अजाय परमात्मने ॥2-51-58 सदसद्भावयुक्ताय पुराणपुरुषाय च । पुरुषोत्तमाय युक्ताय निर्गुणाय नमोऽस्तु ते ॥2-51-59 वरदो भव मे नित्यं त्वद्भक्ताय सुरोत्तम । लोकनाथोऽसि नाथ त्वं विष्णुस्त्वं विदितात्मनाम् ॥2-51-60 वैशम्पायन उवाच एवं स्तुत्वा महादेवं नृपाणामग्रतो नृपः । महार्हमणिमुक्ताभिर्वज्रवैदूर्यहासिनम् ॥2-51-61 शातकुम्भस्य निचयं कृष्णाय प्रददौ नृपः । पुनश्चक्रे नमस्कारं वैनतेये महाबले ॥2-51-62 भीष्मक उवाच नमस्तस्मै खगेन्द्राय नमो मारुतरंहसे । कामरूपाय दिव्याय काश्यपाय च वै नमः ॥2-51-63 वैशम्पायन उवाच इति सङ्क्षेपतः स्तुत्वा सत्कृत्य वरभूषणैः । ततो विसर्जयामास कृष्णं कमललोचनम् ॥2-51-64 अनुजग्मुर्नृपाश्चैव प्रस्थितं वासवानुजम् । प्रतिगृह्य च सत्कारं नृपानामन्त्र्य वीर्यवान् ॥2-51-65 जगाम मथुरां कृष्णो द्योतयानो दिशो दश । वैनतेयं पुरस्कृत्य सौम्यरूपं खगोत्तमम् ॥2-51-66 महता रथवृन्देन परिवार्य समन्ततः । भेरीपटहनादेन शङ्खदुन्दुभिनिःस्वनैः ॥2-51-67 बृंहितेन च नागानां हयानां हेषितेन च । सिम्हनादेन शूराणां रथनेमिस्वनेन च ॥2-51-68 तुमुलः सुमहानासीन्महामेघरवोपमः । गते कृष्णे महावीर्ये आदाय वरमासनम् ॥2-51-69 सभामादाय देवाश्च प्रययुस्त्रिदशालयम् । महता चतुरङ्गेण बलेन परिवारिताः ॥2-51-70 क्रोशमात्रमुपव्रज्य अनुज्ञाते जनार्दने । प्रययुस्ते नृपाः सर्वे पुनरेव स्वयंवरम् ॥2-51-71 इति श्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणी कृष्णाभिषेको नामैकपञ्चाशत्तमोऽध्यायः