##Harivamsha Maha Puranam - Part 2 - Vishnu Parva
Chapter 51 - Conversation between Krishna and Bhishmaka
Itranslated by K S Ramachandran, ,
September 5, 2008
Note : This chapter is named in the end as 'The coronation of
       Krishna". But the coronation was narrated in 
       the last chapter, not here! ##
Further proof-read by Gilles Schaufelberger schaufel @ wanadoo.fr
If you find any errors compared to Chitrashala Press edn,
send corrections to A. Harindranath harindranath_a @ yahoo.com
---------------------------------------------------------------


      अथैकपञ्चाशत्तमोऽध्यायः 
        कृष्णभीष्मकसंवादः

भीष्मक उवाच 
पुत्रो मे बालभावेन भगिनीं दातुमिच्छति ।
स्वयंवरे नरेन्द्राणां न चाहं दातुमुत्सहे ॥2-51-1  
अतीव बालभावत्वाद्दातुमिच्छेन्मतिर्मम ।
एका ह्येकं समालोक्य वरयिष्यति मे मतिः ॥2-51-2
अतः प्रसादयिष्ये त्वां पुत्रदुर्नयहेतुना ।
प्रसादं कुरु देवेश क्षन्तुमर्हसि मे प्रभो ॥2-51-3

श्रीकृष्ण उवाच 
बालभावेन पुत्रेण चालितं नृपमण्डलम् ।
यदा भवति वै प्राउढः कीदृशोऽविनयो भवेत् ॥2-51-4
सूर्येन्दुसदृशाल्लोकांस्तपसोपार्जितश्रियः ।
लोकेऽस्मिन्नरदेवानां महाकुलसमुद्भवान् ॥2-51-5
एकस्यापि नृपस्याग्रे मोहाद्यो वितथं वदेत् ।
न स तिष्ठति लोकेऽस्मिन्निर्दहेद्दण्डवह्निना |2-51-6
एष धर्मो नरेन्द्राणामिति ते विदितं प्रभो ।
लोकधर्मं पुरस्कृत्य पुरा गीतं स्वयंभुवा ॥2-51-7
कथं तव सुतस्तेषामग्रतो मनुजेश्वरः ।
वक्तुमर्हति राजेन्द्र वितथं राजसंसदि ॥2-51-8 
तादृशं रङ्गमतुलं कारयंस्तनयस्तव ।
कथं त्वया ह्यविज्ञात इति मे संशयो महान् ॥2-51-9
आगतानां नरेन्द्राणामनलार्केन्दुवर्चसाम् ।
यथार्हेण तु संपूज्य आतिथ्यं कृतवानसि ॥2-51-10
रथाश्वनरनागानां विमर्दमतुलं तथा ।
कथं न ज्ञातवान्राजंस्तव पुत्रस्य चेष्टितम् ॥2-51-11
विषादो न भवेदत्र चतुरङ्गबलागमे ।
कथं न ज्ञायते राजन्निति मे बुद्धिसंशयः ॥2-51-12
ममागमनमेवेह प्रायेण न हितं तव ।
अतो न कृतमातिथ्यमपात्राय नरेश्वर ॥2-51-13
पात्रेभ्यो दीयतां कन्या मामपास्य नरेश्वर ।
ममागमनदोषेण कथं कन्यां न दास्यसे ॥2-51-14
कन्याविघ्नं च कुर्वाणो नरके परिपच्यते ।
इति धर्मविदैर्गीतं मन्वादिभिर्नरोत्तमैः ॥2-51-15
अतोऽर्थं न प्रविष्टोऽहं रङ्गमध्ये विशांपते ।
विदित्वा न कृतातिथ्यं नरदेव तवालयम् ॥2-51-16
ह्रियाभिभूतो राजेन्द्र पार्थिवोऽहं नराधिप ।
विदर्भनगरे राजन्बलविश्रामहेतुना ॥2-51-17
आवाभ्यां कृतमातिथ्यं कैशिकस्तु प्रियातिथिः ।
उषितौ च यथा स्वर्गे पुरा गरुडकेशवौ ॥2-51-18

वैशम्पायन उवाच 
एवमेव ब्रुवाणं तु कृष्णं वाग्वज्रचोदितम् ।
श्लक्ष्णवाचाम्बुनाऽऽसिच्य शमितोग्निरिव ज्वलन् ॥2-51-19

भीष्मक उवाच 
प्रसीद देवलोकेश पाहि मां लोकशासन ।
अज्ञानतमसाविष्टं ज्ञानचक्षुःप्रदो भव ॥2-51-20
मानुष्ये मां सचक्षुष्ट्वादसम्यग्विदिता वयम् ।
न प्रसिद्ध्यन्ति कर्माणि क्रियतामविचारणात् ॥2-51-21 
भवन्तं शरणं प्राप्य देवानामपि दैवतम् ।
सम्यग्भवतु मे दृष्टिः संपश्यन्तु च मे क्रियाः ॥2-51-22
अनिष्पन्नामपि क्रियां नयोपेतां विचक्षणाः ।
फलदां हि प्रकुर्वन्ति महासेनापतिर्यथा ॥2-51-23
भवन्तं शरणं प्राप्य नाति बाधति मे भयम् ।
यन्मया चिन्तितं कार्यं तद्भवाञ्छ्रोतुमर्हति ॥2-51-24
न दातुमिच्छे कन्यां वै पार्थिवेभ्यः स्वयंवरे ।
प्रसादं कुरु देवेश न कोपं कर्तुमर्हसि ॥2-51-25

श्रीकृष्ण उवाच 
वचनेन किमुक्तेन त्वया राजन्महामते ।
स्वकन्यां दास्यसे नेति कोऽत्र नेता तवानघ ॥2-51-26
मा देहीति न चाख्येयं ददस्वेति न मे वचः ।
रुक्मिण्या दिव्यमूर्तित्वं संबन्धे कारणं मम ॥2-51-27 
मेरुकूटे पुरा देवैः कृतमंशावतारणम् ।
तदा निसृष्टा सा पूर्वं गच्छ त्वं पतिना सह ॥2-51-28
मानुष्ये कुण्डिनगरे भीष्मकस्याङ्गनोदरे ।
जायस्व विपुलश्रोणि प्रत्यवेक्ष्य च वासवम् ॥ 2-51-29
तेनाहं वः प्रवक्ष्यामि राजन्नकृतकं वचः ।
श्रुत्वा स्वयं विनिश्चित्य यदुक्तं तत्करिष्यति ॥2-51-30
रुक्मिणी नाम ते कन्या न सा प्राकृतमानुषी ।
श्रीरेषा ब्रह्मवाक्येन जाता केनापि हेतुना ॥2-51-31
न च सा मानुजेन्द्राणां स्वयंवरविधिक्षमा ।
एका त्वेकाय दातव्या इति धर्मो व्यवस्थितः ॥2-51-32
न च तां शक्यसे राजँल्लक्ष्मीं दातुं स्वयंवरे ।
सदृशं वरमालोक्य दातुमर्हसि धर्मतः ॥2-51-33
अतोऽर्थं वैनतेयोऽयं विघ्नकारणहेतुना ।
आगतः कुण्डिनगरे देवराजेन चोदितः ॥2-51-34
अहं चैवागतो राज्ञां द्रष्टुकामो महोत्सवम् ।
तां च कन्यां वरारोहां पद्मेन रहितां श्रियम् ॥2-51-35
क्षन्तव्यमिति यत्प्रोक्तं त्वया राजन्ममाग्रतः ।
युक्तिपूर्वमहं मन्ये कलुषाय न पार्थिव ॥2-51-36
पूर्वमेव मयाऽऽख्यातं येनास्मि विषये तव ।
आगतः सौम्यरूपेण तेनैव क्षान्तवान् विभो ॥2-51-37
क्षान्तेषु गुणबाहुल्यं दोषापहरणं क्षमा ।
कथमस्मद्विधे राजन्कलुषो वसते हृदि ॥2-51-38
कुलजे सत्त्वसंपन्ने धर्मज्ञे सत्यवादिनि ।
भवादृशे कथं राजन्कलुषो भुवि वर्तते ॥2-51-39
क्षन्तोऽयमिति मन्तव्यं मम सेनासहागतम् ।
न चाहं सेनया सार्धं यास्यामि रिपुवाहिनीम्  ॥2-51-40
अक्षान्तश्चारिसेनायां यास्यामि द्विजवाहने ।
स्थितः सोमार्कसङ्काशान्यायुधानि करैर्वृतः ॥2-51-41
मान्योऽस्माकं त्वया राजन्वयसा च  पिता समः ।
पालयस्व पुरीं सम्यक्क्षत्रेषु पितृवद्वस ॥2-51-42
कलुषो नाम राजेन्द्र वसेत्कापुरुषेषु वै ।
शूरेषु शुद्धभावेषु कलुषो वसते कथम् ॥2-51-43
जानीध्वमेषा मे वृत्तिः पुत्रेषु पितृवद्वयम् ।
इमावपि च राजानौ विदर्भनगराधिपौ ॥2-51-44
आतिथ्यकरणेऽस्माकं स्वराज्यं ददतावुभौ ।
तेन दानफलेनास्य दशपूर्वा दिवं गताः ॥2-51-45
भविष्याश्चैव राजानः पुत्रपौत्रा दशावराः ।
तेऽपि तत्रैव यास्यन्ति देवलोकं नराधिपाः ॥2-51-46
अनयोः सुचिरं कालं भुक्त्वा राज्यमकण्टकम् ।
यदाभिलाषो मोक्षस्य यास्येते निर्वृतिं सुखम् ॥2-51-47
नरेन्द्राश्च महाभागा येऽभिषेचितुमागताः ।
कालेन तेऽपि यास्यन्ति देवलोकं त्रिविष्टपम् ॥2-51-48
स्वस्ति वोऽस्तु गमिष्यामि वैनतेयसहायवान् ।
नगरीं मथुरां रम्यां भोजराजेन पालिताम् ॥2-51-49

वैशम्पायन उवाच 
एवमुक्त्वा तु राजानं भीष्मकं यदुनन्दनः ।
राज्ञश्चैवमुपामन्त्र्य वैदर्भाभ्यां विषेषतः ।
सभान्निष्क्रम्य देवेशो  जगाम रथमन्तिकम् ॥2-51-50
ततः प्रहृष्टो राजर्षिर्भीष्मकः किल केशवम् ।
ते सर्वे च महीपाला विषण्णवदनाभवन् ॥2-51-51
आद्यं स्वायंभुवं रूपं सुरासुरनमस्कृतम् ।
सह्स्रपात्सहस्राक्षं सहस्रभुजविग्रहम् ॥2-51-52
सहस्रशिरसं देवं सह्स्रमुकुटोज्ज्वलम् ।
दिव्यमाल्याम्बरधरं दिव्यगन्धानुलेपनम् ॥2-51-53
दिव्याभरणसंयुक्तं दिव्यानेकोद्यतायुधम् ।
कृष्णं रक्तारविन्दाक्षं चन्द्रसूर्याग्निलोचनम् ॥2-51-54
दृष्ट्वा स राजा राजेन्द्रं प्रणिपत्य कृताञ्जलिः ।
वाङ्मनःकायसंयुक्तं स्तोतुमारब्धवांस्तदा ॥2-51-55

भीष्मक उवाच 
देवदेव नमस्तुभ्यमनादिनिधनाय वै ।
शाश्वतायादिदेवाय नारायण परायण ॥2-51-56
स्वय्ंभुवे च विश्वाय स्थाणवे वेधसाय च ।
पद्मनाभाय जटिने दण्डिने पिङ्गलाय च ॥2-51-57
हंसप्रभाय हम्साय चक्ररूपाय वै नमः ।
वैकुण्ठाय नमस्तस्मै अजाय परमात्मने ॥2-51-58
सदसद्भावयुक्ताय पुराणपुरुषाय च ।
पुरुषोत्तमाय युक्ताय निर्गुणाय नमोऽस्तु ते ॥2-51-59
वरदो भव मे नित्यं त्वद्भक्ताय सुरोत्तम ।
लोकनाथोऽसि नाथ त्वं विष्णुस्त्वं विदितात्मनाम् ॥2-51-60

वैशम्पायन उवाच 
एवं स्तुत्वा महादेवं नृपाणामग्रतो नृपः ।
महार्हमणिमुक्ताभिर्वज्रवैदूर्यहासिनम् ॥2-51-61
शातकुम्भस्य निचयं कृष्णाय प्रददौ नृपः ।
पुनश्चक्रे नमस्कारं वैनतेये महाबले ॥2-51-62

भीष्मक उवाच 
नमस्तस्मै खगेन्द्राय नमो मारुतरंहसे ।
कामरूपाय दिव्याय काश्यपाय च वै नमः ॥2-51-63

वैशम्पायन उवाच 
इति सङ्क्षेपतः स्तुत्वा सत्कृत्य वरभूषणैः ।
ततो विसर्जयामास कृष्णं कमललोचनम् ॥2-51-64  
अनुजग्मुर्नृपाश्चैव प्रस्थितं वासवानुजम् ।
प्रतिगृह्य च सत्कारं नृपानामन्त्र्य वीर्यवान् ॥2-51-65
जगाम मथुरां कृष्णो द्योतयानो दिशो दश ।
वैनतेयं पुरस्कृत्य सौम्यरूपं खगोत्तमम् ॥2-51-66
महता रथवृन्देन परिवार्य समन्ततः ।
भेरीपटहनादेन शङ्खदुन्दुभिनिःस्वनैः ॥2-51-67
बृंहितेन च नागानां हयानां हेषितेन च ।
सिम्हनादेन शूराणां रथनेमिस्वनेन च ॥2-51-68
तुमुलः सुमहानासीन्महामेघरवोपमः ।
गते कृष्णे महावीर्ये आदाय वरमासनम् ॥2-51-69
सभामादाय देवाश्च प्रययुस्त्रिदशालयम् ।
महता चतुरङ्गेण  बलेन परिवारिताः ॥2-51-70
क्रोशमात्रमुपव्रज्य अनुज्ञाते जनार्दने ।
प्रययुस्ते नृपाः सर्वे पुनरेव स्वयंवरम् ॥2-51-71

   इति श्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणी
     कृष्णाभिषेको नामैकपञ्चाशत्तमोऽध्यायः