##Harivamsha Maha puranam - Part 2 - Vishnu Parva
Chapter 52 - Shalva sent to seek Kalayavana's Help
Note : sloka 27, line 1 : avagraha should be there, right?
       sloka 30, line 2 : kR^iShNaM  - pl check  
itranlslated by K S Rama
chandran, ,
September 10, 2008##

Further proof-read by Gilles Schaufelberger schaufel @ wanadoo.fr
If you find any errors compared to Chitrashala Press edn,
send corrections to A. Harindranath harindranath_a @ yahoo.com
---------------------------------------------------------------
       अथ द्विपञ्चाशत्तमोऽध्यायः 
       कालयवनं प्रति शालवगमनम्
    
वैशम्पायन उवाच 
	ततः प्रयाते वसुदेवपुत्रे 
		नराधिपा भूषणभूषिताङ्गाः ।
	सभां समाजग्मुर्सुरेन्द्रकल्पाः 
		प्रबोधनार्थं गमनोत्सवास्ते ॥2-52-1
	सभागतान्सोमरविप्रकाशान्
		सुखोपविष्टान्रुचिरासनेषु ।
	समीक्ष्य राजा सुनयार्थवादी
		 जगाद वाक्यं नरराजसिंहः ॥2-52-2
स्वयंवरकृतं दोषं विदित्वा वो नराधिपाः ।
क्षन्तव्यो मम वृद्धस्य दुर्दग्धस्य फलोदयम् ॥2-52-3

वैशम्पायन उवाच 
एवमाभाष्य तान्सर्वान्सत्कृत्य च यथाविधि ।
ततो विसर्जयामास नृपांस्तान्मध्यदेशजान् ॥2-52-4
पूर्वपश्चिमजांश्चैव उत्तरापथिकानपि ।
तेऽपि सर्वे महेष्वासाः प्रहृष्टमनसो नराः ॥2-52-5
यथार्हेण च संपूज्य जग्मुस्ते नरपुङ्गवाः ।
जरासंधः सुनीथश्च दन्तवक्त्रश्च वीर्यवान् ॥2-52-6
शाल्वः सौभपतिश्चैव महाकूर्मह्स्च पार्थिवः ।
क्रथकैशिकमुख्याश्च nR^pAH प्रवरवंशजाः ॥2-52-7
वैणुदारिश्च राजर्षिः काश्मीराधिपतिस्तथा ।
एते चान्ये च बहवो दक्षिणापथिका नृपाः ॥2-52-8
श्रोतुकामा रहो वाक्यं स्थिता वै भीष्मकान्तिके ।
तान्वै समीक्ष्य राजेन्द्रः स राजा भीष्मको बली ॥2-52-9
स्नेहपूर्णेन मनसा स्थितांस्तानवनीश्वरान् ।
त्रिवर्गसहितं श्लक्ष्णं षड्गुणालंकृतं शुभम् ॥2-52-10
उवाच नयसंपन्नं स्निग्धगम्भीरया गिरा ।

भीष्मक उवाच 
भवतामवनीशानां समालोक्य नयान्वितम् ॥2-52-11
वचनं व्याहृतं शृत्वा कृतवाङ्कार्यमीदृशम् ।
क्षन्तव्यं भवतां सद्भिर्वयं नित्यापराधिनः ॥2-52-12

वैशम्पायन उवाच 
एवमुक्त्वा तु राजा स भीष्मको नयकोविदः ।
उवाच सुतमुद्दिश्य वचनं राजसंसदि ॥2-52-13

भीष्मक उवाच 
पुत्रस्य चेष्टामालोक्य त्रासाकुलितलोचनः ।
मन्ये बालानिमाँल्लोकान्स एव पुरुषः परः ॥2-52-14
कीर्तिः कीर्तिमतां श्रेष्ठो यशश्च यशभाग्बली ।
स्थापिता भुवि मर्त्येऽस्मिन्स्वबाहुबलमूर्जितम् ॥2-52-15
धन्या खलु महाभागा देवकी योषितां वरा ।
पुत्रं त्रिभुवनश्रेष्ठं कृत्वा गर्भेण केषवम् ॥2-52-16
कृष्णं कमलपत्राक्षं श्रीपुञ्जममरार्चितम् ।
नेत्राभ्यां स्नेहपूर्णाभ्यां वीक्षते मुखपङ्कजम् ॥2-52-17

वैशम्पायन उवाच 
एवं लालप्यमानं तु राजानं राजसंसदि ।
उवाच श्लक्ष्णया वाचा शाल्वराजो महाद्युतिः ॥2-52-18

शाल्व उवाच 
अलं खेदेन राजेन्द्र सुताय रिपुमर्दिने ।
क्षत्रियस्य रणे राजन्ध्रुवं जयपराजयौ ॥2-52-19
नियता गतिर्मर्त्यानामेष धर्मः सनातनः ।
बलकेशवयोरन्यस्तृतीयः कः पुमानिह ॥2-52-20
रणे योधयितुं शक्तस्तव पुत्रं महाबलम् ।
रथातिरथवृन्दानामेक एव रणाजिरे ॥2-52-21
रिपूण्बाधयितुं शक्तो धनुर्गृह्य महाभुजः ।
भार्गवास्त्रं महारौद्रं देवैरपि दुरासदम् ॥2-52-22
सृजतो बाहुवीर्येण कः पुमान्प्रसहिष्यति ।
अयं तु पुरुषः कृष्णो ह्यनादिनिधनोऽव्ययः ॥2-52-23
तं विजेता नृलोकेऽस्मिन्नापि शूलधरः स्वयम् ।
तव पुत्रो महाराज सर्वशास्त्रार्थतत्त्ववित् ॥2-52-24
विदित्वा देवमीशानं न योधयति केशवम् ।
अद्य तस्य रणे जेता यवनाधिपतिर्नृप ॥2-52-25
स कालयवनो नाम अवध्यः केशवस्य ह ।
तप्त्वा सुदारुणं घोरं तपः परमदुश्चरम् ॥2-52-26
रुद्रमाराधयामास द्वादशाब्दानयोऽशनः ।
पुत्रकामेन मुनिना तोष्य रुद्रात्सुतो वृतः ॥2-52-27
माथुराणामवध्योऽयं भवेदिति च शङ्करात् ।
एवमस्त्विति रुद्रोऽपि प्रददौ मुनये सुतम् ॥2-52-28
एवं गार्ग्यस्य तनयः श्रीमान्रुद्रवरोद्भवः ।
mAthurANAmavadhyo.yaM मथुरायां विशेषतः ||2-52-29
कृष्णोऽपि बलवानेष माथुरे जातवानयम् ।
स जेष्यति रणे कृष्ण मथुरायां समागतः ॥2-52-30
मन्यध्व यदि वा युक्तां नृपा वाचं मयेरिताम् ।
तत्र दूतं विसृजध्वं यवनेन्द्रपुरं प्रति ॥2-52-31

वैशम्पायन उवाच 
श्रुत्वा सौभपतेर्वाक्यं सर्वे ते nR^pasattamAH ।
कुर्म इत्यब्रुवन्हृष्टा  जरासंधं महाबलम् ॥2-52-32
स तेषां वचनं श्रुत्वा जरासंधो महीपतिः ।
बभूव विमना राजन्ब्रह्मणो वचनं स्मरन् ॥2-52-33

जरासंध उवाच 
मां समाश्रित्य पूर्वस्मिन्नृपा नृपभयार्दिताः ।
प्राप्नुवन्तु हृतं राज्यं सभृत्यबलवाहनम् ॥2-52-34
इहाहं चोद्यते भूपैः परसंश्रयहेतुना ।
कन्येव स्वपतिध्वेषादन्यं रतिपरायणा  ॥2-52-35
अहो सुबलवद्दैवमशक्यं विनिवर्तितुम् ।
यदहं कृष्णभीतोऽन्यं संश्रयामि बलाधिकम् ॥2-52-36
नूनं योगविहीनोऽहं कारयिष्ये पराश्रयम् ।
श्रेयो हि मरणम् मह्यं न चान्यं संश्रये नृपाः ॥2-52-37
कृष्णो वा बलदेवो वा यो वासौ वा नराधिपः ।
हन्तारं प्रतियोत्स्यामि यथा ब्राह्मप्रचोदितः ॥2-52-38
एषा मे निश्चिता बुद्धिरेतत्सत्पुरुषव्रतम् ।
अतोऽन्यथा न शक्तोऽहं कर्तुं परसमाश्रयम् ॥2-52-39
भवतां साधुवृत्ताणामाबाधं न करोति सः ।
तेन दूतं प्रदास्यामि नृपाणां रक्षणाय वै ॥2-52-40
व्योममार्गेण यातव्यं यथा कृष्णो न बाधते ।
गच्छन्तमनुचिन्त्यैवं प्रेषयध्वं नृपोत्तमाः ॥2-52-41   
अयं सौभपतिः श्रीमाननलार्केन्दुविक्रमः ।
रथेनादित्यवर्णेन प्रयाति स्वपुरं बली ॥2-52-42
यवनेन्द्रो यथाभ्येति नरेन्द्राणां समागमम् ।
वचनं च तथास्माभिर्दूत्ये नः कृष्णविग्रहे ॥2-52-43

वैशम्पायन उवाच 
पुनरेवाब्रवीद्राजा सौभस्य पतिमूर्जितम् ।
गच्छ सर्वनरेन्द्राणां साहाय्यं कुरु मानद ॥2-52-44 
यवनेन्द्रो यथा याति यथा कृष्णं विजेष्यति ।
यथा वयं च तुष्यामस्तथा नीतिर्विधीयताम् ॥2-52-45
एवं संदिश्य सर्वांस्तान्भीष्मकं पूज्य धर्मतः ।
प्रययौ स्वपुरं राजा स्वेन सैन्येन संवृतः ॥2-52-46 
शाल्वोऽपि नृपतिश्रेष्ठस्ताभ्यां संपूज्य धर्मतः ।
जगामाकाशमार्गेण रथेनानिलरंहसा ॥2-52-47
तेऽपि सर्वे महीपाला दक्षिणापथवासिनः ।
अनुव्रज्य जरासंधं गताः स्वनगरं प्रति ॥2-52-48
भीष्मकः सह पुत्रेण तावुभौ चिन्त्य दुर्नयम् ।
स्वे गृहे न्यवसद्दीनः कृष्णमेवानुचिन्तयन् ॥2-52-49
विदिता रुक्मिणी साध्वी स्वयंवरनिवर्तनम् ।
कृष्णस्यागमनाद्धेतोर्नृपाणां दोषदर्शनम् ॥2-52-50
गत्वा तु सा सखीमध्ये उवाच व्रीडितानना ।
न चान्येषां नरेन्द्राणां पत्नी भवितुमुत्सहे ।
कृष्णात्कमलपत्राक्षात्सत्यमेतद्वचो मम ॥2-52-51

   इति श्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि
      रुक्मिणीस्वयंवरे द्विपञ्चाशत्तमोऽध्यायः