##Harivamsha Maha puranam - Part 2 - Vishnu Parva Chapter 52 - Shalva sent to seek Kalayavana's Help Note : sloka 27, line 1 : avagraha should be there, right? sloka 30, line 2 : kR^iShNaM - pl check itranlslated by K S Rama chandran,, September 10, 2008## Further proof-read by Gilles Schaufelberger schaufel @ wanadoo.fr If you find any errors compared to Chitrashala Press edn, send corrections to A. Harindranath harindranath_a @ yahoo.com --------------------------------------------------------------- atha द्विपञ्चाशत्तमोऽध्यायः कालयवनं प्रति शालवगमनम् वैशम्पायन उवाच ततः प्रयाते वसुदेवपुत्रे नराधिपा भूषणभूषिताङ्गाः । सभां समाजग्मुर्सुरेन्द्रकल्पाः प्रबोधनार्थं गमनोत्सवास्ते ॥2-52-1 सभागतान्सोमरविप्रकाशान् सुखोपविष्टान्रुचिरासनेषु । समीक्ष्य राजा सुनयार्थवादी जगाद वाक्यं नरराजसिंहः ॥2-52-2 स्वयंवरकृतं दोषं विदित्वा वो नराधिपाः । क्षन्तव्यो मम वृद्धस्य दुर्दग्धस्य फलोदयम् ॥2-52-3 वैशम्पायन उवाच एवमाभाष्य तान्सर्वान्सत्कृत्य च यथाविधि । ततो विसर्जयामास नृपांस्तान्मध्यदेशजान् ॥2-52-4 पूर्वपश्चिमजांश्चैव उत्तरापथिकानपि । तेऽपि सर्वे महेष्वासाः प्रहृष्टमनसो नराः ॥2-52-5 यथार्हेण च संपूज्य जग्मुस्ते नरपुङ्गवाः । जरासंधः सुनीथश्च दन्तवक्त्रश्च वीर्यवान् ॥2-52-6 शाल्वः सौभपतिश्चैव महाकूर्मह्स्च पार्थिवः । क्रथकैशिकमुख्याश्च nR^pAH प्रवरवंशजाः ॥2-52-7 वैणुदारिश्च राजर्षिः काश्मीराधिपतिस्तथा । एते चान्ये च बहवो दक्षिणापथिका नृपाः ॥2-52-8 श्रोतुकामा रहो वाक्यं स्थिता वै भीष्मकान्तिके । तान्वै समीक्ष्य राजेन्द्रः स राजा भीष्मको बली ॥2-52-9 स्नेहपूर्णेन मनसा स्थितांस्तानवनीश्वरान् । त्रिवर्गसहितं श्लक्ष्णं षड्गुणालंकृतं शुभम् ॥2-52-10 उवाच नयसंपन्नं स्निग्धगम्भीरया गिरा । भीष्मक उवाच भवतामवनीशानां समालोक्य नयान्वितम् ॥2-52-11 वचनं व्याहृतं शृत्वा कृतवाङ्कार्यमीदृशम् । क्षन्तव्यं भवतां सद्भिर्वयं नित्यापराधिनः ॥2-52-12 वैशम्पायन उवाच एवमुक्त्वा तु राजा स भीष्मको नयकोविदः । उवाच सुतमुद्दिश्य वचनं राजसंसदि ॥2-52-13 भीष्मक उवाच पुत्रस्य चेष्टामालोक्य त्रासाकुलितलोचनः । मन्ये बालानिमाँल्लोकान्स एव पुरुषः परः ॥2-52-14 कीर्तिः कीर्तिमतां श्रेष्ठो यशश्च यशभाग्बली । स्थापिता भुवि मर्त्येऽस्मिन्स्वबाहुबलमूर्जितम् ॥2-52-15 धन्या खलु महाभागा देवकी योषितां वरा । पुत्रं त्रिभुवनश्रेष्ठं कृत्वा गर्भेण केषवम् ॥2-52-16 कृष्णं कमलपत्राक्षं श्रीपुञ्जममरार्चितम् । नेत्राभ्यां स्नेहपूर्णाभ्यां वीक्षते मुखपङ्कजम् ॥2-52-17 वैशम्पायन उवाच एवं लालप्यमानं तु राजानं राजसंसदि । उवाच श्लक्ष्णया वाचा शाल्वराजो महाद्युतिः ॥2-52-18 शाल्व उवाच अलं खेदेन राजेन्द्र सुताय रिपुमर्दिने । क्षत्रियस्य रणे राजन्ध्रुवं जयपराजयौ ॥2-52-19 नियता गतिर्मर्त्यानामेष धर्मः सनातनः । बलकेशवयोरन्यस्तृतीयः कः पुमानिह ॥2-52-20 रणे योधयितुं शक्तस्तव पुत्रं महाबलम् । रथातिरथवृन्दानामेक एव रणाजिरे ॥2-52-21 रिपूण्बाधयितुं शक्तो धनुर्गृह्य महाभुजः । भार्गवास्त्रं महारौद्रं देवैरपि दुरासदम् ॥2-52-22 सृजतो बाहुवीर्येण कः पुमान्प्रसहिष्यति । अयं तु पुरुषः कृष्णो ह्यनादिनिधनोऽव्ययः ॥2-52-23 तं विजेता नृलोकेऽस्मिन्नापि शूलधरः स्वयम् । तव पुत्रो महाराज सर्वशास्त्रार्थतत्त्ववित् ॥2-52-24 विदित्वा देवमीशानं न योधयति केशवम् । अद्य तस्य रणे जेता यवनाधिपतिर्नृप ॥2-52-25 स कालयवनो नाम अवध्यः केशवस्य ह । तप्त्वा सुदारुणं घोरं तपः परमदुश्चरम् ॥2-52-26 रुद्रमाराधयामास द्वादशाब्दानयोऽशनः । पुत्रकामेन मुनिना तोष्य रुद्रात्सुतो वृतः ॥2-52-27 माथुराणामवध्योऽयं भवेदिति च शङ्करात् । एवमस्त्विति रुद्रोऽपि प्रददौ मुनये सुतम् ॥2-52-28 एवं गार्ग्यस्य तनयः श्रीमान्रुद्रवरोद्भवः । mAthurANAmavadhyo.yaM मथुरायां विशेषतः ॥2-52-29 कृष्णोऽपि बलवानेष माथुरे जातवानयम् । स जेष्यति रणे कृष्ण मथुरायां समागतः ॥2-52-30 मन्यध्व यदि वा युक्तां नृपा वाचं मयेरिताम् । तत्र दूतं विसृजध्वं यवनेन्द्रपुरं प्रति ॥2-52-31 वैशम्पायन उवाच श्रुत्वा सौभपतेर्वाक्यं सर्वे ते nR^pasattamAH । कुर्म इत्यब्रुवन्हृष्टा जरासंधं महाबलम् ॥2-52-32 स तेषां वचनं श्रुत्वा जरासंधो महीपतिः । बभूव विमना राजन्ब्रह्मणो वचनं स्मरन् ॥2-52-33 जरासंध उवाच मां समाश्रित्य पूर्वस्मिन्नृपा नृपभयार्दिताः । प्राप्नुवन्तु हृतं राज्यं सभृत्यबलवाहनम् ॥2-52-34 इहाहं चोद्यते भूपैः परसंश्रयहेतुना । कन्येव स्वपतिध्वेषादन्यं रतिपरायणा ॥2-52-35 अहो सुबलवद्दैवमशक्यं विनिवर्तितुम् । यदहं कृष्णभीतोऽन्यं संश्रयामि बलाधिकम् ॥2-52-36 नूनं योगविहीनोऽहं कारयिष्ये पराश्रयम् । श्रेयो हि मरणम् मह्यं न चान्यं संश्रये नृपाः ॥2-52-37 कृष्णो वा बलदेवो वा यो वासौ वा नराधिपः । हन्तारं प्रतियोत्स्यामि यथा ब्राह्मप्रचोदितः ॥2-52-38 एषा मे निश्चिता बुद्धिरेतत्सत्पुरुषव्रतम् । अतोऽन्यथा न शक्तोऽहं कर्तुं परसमाश्रयम् ॥2-52-39 भवतां साधुवृत्ताणामाबाधं न करोति सः । तेन दूतं प्रदास्यामि नृपाणां रक्षणाय वै ॥2-52-40 व्योममार्गेण यातव्यं यथा कृष्णो न बाधते । गच्छन्तमनुचिन्त्यैवं प्रेषयध्वं नृपोत्तमाः ॥2-52-41 अयं सौभपतिः श्रीमाननलार्केन्दुविक्रमः । रथेनादित्यवर्णेन प्रयाति स्वपुरं बली ॥2-52-42 यवनेन्द्रो यथाभ्येति नरेन्द्राणां समागमम् । वचनं च तथास्माभिर्दूत्ये नः कृष्णविग्रहे ॥2-52-43 वैशम्पायन उवाच पुनरेवाब्रवीद्राजा सौभस्य पतिमूर्जितम् । गच्छ सर्वनरेन्द्राणां साहाय्यं कुरु मानद ॥2-52-44 यवनेन्द्रो यथा याति यथा कृष्णं विजेष्यति । यथा वयं च तुष्यामस्तथा नीतिर्विधीयताम् ॥2-52-45 एवं संदिश्य सर्वांस्तान्भीष्मकं पूज्य धर्मतः । प्रययौ स्वपुरं राजा स्वेन सैन्येन संवृतः ॥2-52-46 शाल्वोऽपि नृपतिश्रेष्ठस्ताभ्यां संपूज्य धर्मतः । जगामाकाशमार्गेण रथेनानिलरंहसा ॥2-52-47 तेऽपि सर्वे महीपाला दक्षिणापथवासिनः । अनुव्रज्य जरासंधं गताः स्वनगरं प्रति ॥2-52-48 भीष्मकः सह पुत्रेण तावुभौ चिन्त्य दुर्नयम् । स्वे गृहे न्यवसद्दीनः कृष्णमेवानुचिन्तयन् ॥2-52-49 विदिता रुक्मिणी साध्वी स्वयंवरनिवर्तनम् । कृष्णस्यागमनाद्धेतोर्नृपाणां दोषदर्शनम् ॥2-52-50 गत्वा तु सा सखीमध्ये उवाच व्रीडितानना । न चान्येषां नरेन्द्राणां पत्नी भवितुमुत्सहे । कृष्णात्कमलपत्राक्षात्सत्यमेतद्वचो मम ॥2-52-51 इति श्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि रुक्मिणीस्वयंवरे द्विपञ्चाशत्तमोऽध्यायः