#Harivamsha Maha Puranam - Part 2 - vishnu Parva 
Chapter 53 - Jarasandha's Message to Kalayavana
Itranslated by K S Ramachandran, ,
September 10, 2008 
Note - verse 49, line 2 : avagraha should be there ##

Further proof-read by Gilles Schaufelberger schaufel @ wanadoo.fr
If you find any errors compared to Chitrashala Press edn,
send corrections to A. Harindranath harindranath_a @ yahoo.com
---------------------------------------------------------------
     अथ त्रिपञ्चाशत्तमोऽध्यायः
  कालयवनं प्रति जरासंधसंदेशः  
              
वैशम्पायन उवाच 
यवनानां बलोदग्रः स कालयवनो नृपः ।
बभूव राजा धर्मेण रक्षिता पुरवासिनाम् ॥2-53-1
त्रिवर्गविदितः प्राज्ञः षड्गुणानुपजीवकः ।
सप्तव्यसनसंमूढो गुणेष्वभिरतः सदा ॥ 2-53-2
श्रुतिमान्धर्मशीलश्च सत्यवादी जितेन्द्रियः ।
साङ्ग्रामिकविधिज्ञश्च दुर्गलाभानुसारणः ॥2-53-3
shUro.pratibalashchaiva मन्त्रिप्रवरसेवकः |
सुखासीनः सभां रम्यां सचिवैः परिवारितः ॥2-53-4
उपास्यमानो यवनैरात्मविद्भिर्विपश्चितैः ।
विविधाश्च कथा दिव्याः कथ्यमानाः परस्परम् ॥2-53-5
एतस्मिन्नेव काले तु दिव्यगन्धवहोऽनिलः ।
प्रववौ मदनाबोधं चकार सुखशीतलः ॥2-53-6
किंस्विदित्येकमनसः सभायां ये समागताः ।
उत्फुल्लनयनाः सर्वे राजा चैवावलोक्य सः ॥2-53-7
अपश्यन्त रथं दिव्यमायान्तं भास्करोपमम् ।
शातकुम्भमयैः शुभ्रइ रथाङ्गैरुपशोभितम् ॥2-53-8
दिव्यरत्नप्रभाकीर्णं दिव्यध्वजपताकिनम् ।
वाहितं दिव्यतुरगैर्मनोमारुतरंहसैः ॥2-53-9
चन्द्रभास्करबिम्बानि कृत्वा जाम्बुनदेन तम् ।
रचितं वै विश्वकृता वैयाघ्रवरभूषितम् ॥2-53-10
रिपूणां त्रासजननम् मित्राणां हर्षवर्धनम् ।
दक्षिणादिगुपायान्तं रथं पररथारुजम् ॥2-53-11
तत्रोपविष्टं श्रीमन्तं सौभस्य पतिमूर्जितम् ।
दृष्ट्वा परमसंहृष्टश्चार्घ्यं पाद्येति चासकृत् ॥2-53-12
उवाच यवनेन्द्रस्य मन्त्री मन्त्रविदां वरः ।
तत्रोत्थाय महाबाहुः स्वयमेव नृपासनात् ॥2-53-13
प्रत्युद्गम्यार्घ्यमादाय रथावतरणे स्थितः ।
शाल्वोऽपि च महातेजा दृष्ट्वा राजानमागतम् ॥2-53-14
मुदा परमया युक्तं शक्रप्रतिमतेजसम् । 
अवतीर्य सुविश्रब्ध एक एव रथोत्तमात् ॥2-53-15
विवेश परमं प्रीतो मित्रदर्शनलालसः । 
दृष्ट्वार्धमुद्यतं राजा शाल्वो राजर्षिसत्तमः ॥2-53-16
उवाच श्लक्ष्णया वाचा नार्घार्होऽस्मि महाद्युते ।
दूतोऽहं मनुजेन्द्राणां सकाशाद्भवतोऽन्तिकम् ॥2-53-17
प्रेषितो बहुभिः सार्धं जरासंधेन धीमता ।
तेन मन्ये महाराज नार्घार्होऽस्मीति राजसु ॥2-53-18

कालयवन उवाच 
जानाम्यहं महाबाहो दौत्येन त्वामिहागतम् ।
साहित्ये नरदेवानां प्रेषितो मागधेन वै ॥2-53-19
तेन त्वामर्चये राजन्विशेषेण महामते ।
अर्घ्यपाद्यादिसत्कारैरासनेन यथाविधि ॥2-53-20
भवत्यभ्यर्चिते राज्ञां सर्वेषामर्चितं भवेत् ।
आस्यतामासने शुभ्रे मया सार्धं जनेश्वर ॥2-53-21

वैशम्पायन उवाच 
स हस्तालिङ्गनं कृत्वा दृष्ट्वा च कुशलामयम् ।  
सुखोपविष्टौ सहितौ शुभे सिम्हासने स्थितौ ॥2-53-22

कालयवन उवाच 
यद्बाहुबलमाश्रित्य वयं सर्वे नराधिपाः ।
वसामो विगतोद्विग्ना देवा इव शचीपतिम् ॥2-53-23
किमसाध्यं भवेदस्य येनासि प्रेषितो मयि ।
वद सत्यं वचस्तस्य किमाज्ञापयति प्रभुः ।
करिष्ये वचनं तस्य अपि कर्म सुदुष्करम् ॥2-53-24 

शाल्व उवाच 
यथा वदति राजेन्द्र मगदाधिपतिस्तव ।
तथाहं संप्रवक्ष्यामि श्रूयतां यवनाधिप ॥2-53-25

जरासंध उवाच 
जातोऽयं जगतां बाधी कृष्णः परमदुर्जयः ।
विदित्वा तस्य दुर्वृत्तमहं हन्तुं समुद्यतः ॥2-53-26
पार्थिवैर्बहुभिः सार्धं समग्रबलवाहनैः ।
उपरुध्य महासैन्यैर्गोमन्तमचलोत्तमम् ॥2-53-27
चेदिराजस्य वचनं महार्थं श्रुतवानहम् ।
यदा तयोर्विनाशाय हुताशनमयोजयम् ॥2-53-28
ज्वालाशतसहस्राढ्यं युगान्ताग्निसमप्रभम् ।
दृष्ट्वा रामो गिरेः कूटादाप्लुतो हेमतालधृक् ॥2-53-29
विनिष्पत्य महासेनां मध्ये सागरसन्निभाम् ।
आजघान दुराधर्षो नराश्वरथदन्तिनाम् ॥2-53-30
सर्पन्तमिव सर्पेन्द्रं विकृष्याकृष्य लाङ्गलम् ।
नरनागाश्ववृन्दानि मुसलेन व्यपोथयत् ॥2-53-31
गजेन गजमास्फाल्य रथेन रथयोधिनम् ।
हयेन च हयारोहं पदातेन पदातिनम् ॥2-53-32
समरे स महातेजा नृपार्कशतसङ्कुले ।
विचरन्विविधान्मार्गान्निदाघे भास्करो यथा ॥2-53-33
रामादनन्तरं कृष्णः प्रगृह्यार्कसमप्रभम् ।
चक्रं चक्रभृतां श्रेष्ठः सिम्हाः क्षुद्रमृगं यथा ॥2-53-34
प्रविचाल्य महावीर्यः पादवेगेन तं गिरिम् ।
शत्रुसैन्ये पपातोच्चैर्यदुवीरः प्रतापवान् ॥2-53-35 
प्रनृत्यन्निव शैलेन्द्रस्तोयधाराभिषेचितः ।
घूर्णमानो विवेशोर्वीं विनिर्वाप्य हुताशनम् ॥2-53-36
आदीप्यमानशिखरादवप्लुत्य जनार्दनः । 
जघान वाहिनीं राजंश्चक्रव्यग्रेण पाणिना ॥2-53-37
विक्षिप्य विपुलं चक्रं गदापातादनन्तरम् ।
नरनागाश्ववॄन्दानि मुसलेन व्यचूर्णयत् ॥2-53-38
क्रोधानिलसमुद्भूतचक्रलाङ्गलवह्निना ।
निर्दग्धा महती सेना नरेन्द्रार्काभिपालिता ॥2-53-39
नरनागाश्वकलिलं पत्तिध्वजसमाकुलम् ।
रथानीकं पदाताभ्यां क्षणेन विदलीकृतम् ॥2-53-40
सेनां प्रभग्नामालोक्य चक्रानलभयार्दिताम् ।
महता रथवृन्देन परिवार्य समन्ततः ॥2-53-41
तत्राहं युद्ध्यमानस्तु भ्रातास्य बलवान्बली ।
स्थितो ममाग्रतः शूरो गदापाणिर्हलायुधः ॥2-53-42
द्वादशाक्षौहिणीर्हत्वा प्रभिन्न इव केसरी ।
हलं सौनन्दमुत्सृज्य गदया मामतादयत् ॥2-53-43
वज्रपातनिभं वेगं पातयित्वा ममोपरि ।
भूयः प्रहर्तुकामो मां वैशाखेनास्थितो महीम् ॥2-53-44
वैशाखं स्थानमास्थाय गुहः क्रौञ्चं यथा पुरा ।
तथा मां दीर्घनेत्राभ्यामीक्षते निर्दहन्निव ॥2-53-45
तादृग्रूपं समालोक्य बलदेवं रणाजिरे ।
जीवितार्थी नृलोकेऽस्मिन्कः पुमान्स्थातुमर्हति ॥2-53-46
गृहीत्वा स गदां भीमां कालदण्डमिवोद्यताम् ।
कुलाङ्कुशेन निर्धूतां स्थित एवाग्रतो मम ॥2-53-47
ततो जलदगंभीरस्वरेणापूरयन्नभः ।
वागुवाचाशरीरेण स्वयं लोकपितामहः ॥2-53-48
प्रहर्तव्यो न राजायमवध्योऽयं तवानघ ।
कल्पितोऽस्य वधोऽन्यस्माद्विरमस्व हलायुध ॥2-53-49
श्रुत्वाहं तेन वाक्येन चिन्ताविष्टो निवर्तितः ।
सर्वप्राणहरं घोरं ब्रह्मना स्वयमीरितम् ॥2-53-50
तेनाहं वः प्रवक्ष्यामि नृपाणां हितकाम्यया ।
श्रुत्वा त्वमेव राजेन्द्र कर्तुमर्हसि तद्वचः ॥2-53-51
तपसोग्रेण महता पुत्रार्थी तोष्य शङ्करम् ।
प्राप्तवान्नरदेवं त्वामवध्यं माथुरैर्जनैः ॥2-53-52
	महामुनिश्चायसचूर्णमश्न-
		न्नुपस्थितो द्वादशवार्षिकं व्रतम् ।
	सुरासुरैः संस्तुतपादपङ्कजः 
		स लब्धवानीप्सितकामसम्पदम् ॥2-53-53
	तपोबलाद्गार्ग्यमुनेर्महात्मनो 
		वरप्रभावाच्छकलेन्दुमौलिनः ।
	भवन्तमासाद्य जनार्दनो हिमं 
		विलीयते भास्कररश्मिना यथा ॥2-53-54
	यतस्व राज्ञां वचनप्रचोदितो 
		व्रजस्व यात्रां विजयाय केशवम् ।
	प्रविश्य राष्ट्रं मथुराम् च सेनया 
		निहत्य कृष्णं प्रथयन्स्वकं यशः ॥2-53-55
माथुरो वासुदेवोऽयं बलदेवः सबान्धवः ।
तौ विजेष्यसि संग्रामे गत्वा तां मथुरां पुरीम् ॥2-53-56 

शालव उवाच ।
	इत्येवं नरपतिभास्करप्रगीतं 
 		वाक्यम् ते कथितमिदं हितं नृपाणाम् ।
	तत्सर्वं सह सचिवैर्विमृश्य बुद्ध्या 
 		 यद्युक्तं कुरु मनुजेन्द्र चात्मनिष्ठम् ॥2-53-57

  इति श्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि 
       शाल्ववाक्ये त्रिपञ्चाशत्तमोऽध्यायः