#Harivamsha Maha Puranam - Part 2 - vishnu Parva Chapter 53 - Jarasandha's Message to Kalayavana Itranslated by K S Ramachandran,, September 10, 2008 Note - verse 49, line 2 : avagraha should be there ## Further proof-read by Gilles Schaufelberger schaufel @ wanadoo.fr If you find any errors compared to Chitrashala Press edn, send corrections to A. Harindranath harindranath_a @ yahoo.com --------------------------------------------------------------- atha त्रिपञ्चाशत्तमोऽध्यायः कालयवनं प्रति जरासंधसंदेशः वैशम्पायन उवाच यवनानां बलोदग्रः स कालयवनो नृपः । बभूव राजा धर्मेण रक्षिता पुरवासिनाम् ॥2-53-1 त्रिवर्गविदितः प्राज्ञः षड्गुणानुपजीवकः । सप्तव्यसनसंमूढो गुणेष्वभिरतः सदा ॥ 2-53-2 श्रुतिमान्धर्मशीलश्च सत्यवादी जितेन्द्रियः । साङ्ग्रामिकविधिज्ञश्च दुर्गलाभानुसारणः ॥2-53-3 shUro.pratibalashchaiva मन्त्रिप्रवरसेवकः । सुखासीनः सभां रम्यां सचिवैः परिवारितः ॥2-53-4 उपास्यमानो यवनैरात्मविद्भिर्विपश्चितैः । विविधाश्च कथा दिव्याः कथ्यमानाः परस्परम् ॥2-53-5 एतस्मिन्नेव काले तु दिव्यगन्धवहोऽनिलः । प्रववौ मदनाबोधं चकार सुखशीतलः ॥2-53-6 किंस्विदित्येकमनसः सभायां ये समागताः । उत्फुल्लनयनाः सर्वे राजा चैवावलोक्य सः ॥2-53-7 अपश्यन्त रथं दिव्यमायान्तं भास्करोपमम् । शातकुम्भमयैः शुभ्रइ रथाङ्गैरुपशोभितम् ॥2-53-8 दिव्यरत्नप्रभाकीर्णं दिव्यध्वजपताकिनम् । वाहितं दिव्यतुरगैर्मनोमारुतरंहसैः ॥2-53-9 चन्द्रभास्करबिम्बानि कृत्वा जाम्बुनदेन तम् । रचितं वै विश्वकृता वैयाघ्रवरभूषितम् ॥2-53-10 रिपूणां त्रासजननम् मित्राणां हर्षवर्धनम् । दक्षिणादिगुपायान्तं रथं पररथारुजम् ॥2-53-11 तत्रोपविष्टं श्रीमन्तं सौभस्य पतिमूर्जितम् । दृष्ट्वा परमसंहृष्टश्चार्घ्यं पाद्येति चासकृत् ॥2-53-12 उवाच यवनेन्द्रस्य मन्त्री मन्त्रविदां वरः । तत्रोत्थाय महाबाहुः स्वयमेव नृपासनात् ॥2-53-13 प्रत्युद्गम्यार्घ्यमादाय रथावतरणे स्थितः । शाल्वोऽपि च महातेजा दृष्ट्वा राजानमागतम् ॥2-53-14 मुदा परमया युक्तं शक्रप्रतिमतेजसम् । अवतीर्य सुविश्रब्ध एक एव रथोत्तमात् ॥2-53-15 विवेश परमं प्रीतो मित्रदर्शनलालसः । दृष्ट्वार्धमुद्यतं राजा शाल्वो राजर्षिसत्तमः ॥2-53-16 उवाच श्लक्ष्णया वाचा नार्घार्होऽस्मि महाद्युते । दूतोऽहं मनुजेन्द्राणां सकाशाद्भवतोऽन्तिकम् ॥2-53-17 प्रेषितो बहुभिः सार्धं जरासंधेन धीमता । तेन मन्ये महाराज नार्घार्होऽस्मीति राजसु ॥2-53-18 कालयवन उवाच जानाम्यहं महाबाहो दौत्येन त्वामिहागतम् । साहित्ये नरदेवानां प्रेषितो मागधेन वै ॥2-53-19 तेन त्वामर्चये राजन्विशेषेण महामते । अर्घ्यपाद्यादिसत्कारैरासनेन यथाविधि ॥2-53-20 भवत्यभ्यर्चिते राज्ञां सर्वेषामर्चितं भवेत् । आस्यतामासने शुभ्रे मया सार्धं जनेश्वर ॥2-53-21 वैशम्पायन उवाच स हस्तालिङ्गनं कृत्वा दृष्ट्वा च कुशलामयम् । सुखोपविष्टौ सहितौ शुभे सिम्हासने स्थितौ ॥2-53-22 कालयवन उवाच यद्बाहुबलमाश्रित्य वयं सर्वे नराधिपाः । वसामो विगतोद्विग्ना देवा इव शचीपतिम् ॥2-53-23 किमसाध्यं भवेदस्य येनासि प्रेषितो मयि । वद सत्यं वचस्तस्य किमाज्ञापयति प्रभुः । करिष्ये वचनं तस्य अपि कर्म सुदुष्करम् ॥2-53-24 शाल्व उवाच यथा वदति राजेन्द्र मगदाधिपतिस्तव । तथाहं संप्रवक्ष्यामि श्रूयतां यवनाधिप ॥2-53-25 जरासंध उवाच जातोऽयं जगतां बाधी कृष्णः परमदुर्जयः । विदित्वा तस्य दुर्वृत्तमहं हन्तुं समुद्यतः ॥2-53-26 पार्थिवैर्बहुभिः सार्धं समग्रबलवाहनैः । उपरुध्य महासैन्यैर्गोमन्तमचलोत्तमम् ॥2-53-27 चेदिराजस्य वचनं महार्थं श्रुतवानहम् । यदा तयोर्विनाशाय हुताशनमयोजयम् ॥2-53-28 ज्वालाशतसहस्राढ्यं युगान्ताग्निसमप्रभम् । दृष्ट्वा रामो गिरेः कूटादाप्लुतो हेमतालधृक् ॥2-53-29 विनिष्पत्य महासेनां मध्ये सागरसन्निभाम् । आजघान दुराधर्षो नराश्वरथदन्तिनाम् ॥2-53-30 सर्पन्तमिव सर्पेन्द्रं विकृष्याकृष्य लाङ्गलम् । नरनागाश्ववृन्दानि मुसलेन व्यपोथयत् ॥2-53-31 गजेन गजमास्फाल्य रथेन रथयोधिनम् । हयेन च हयारोहं पदातेन पदातिनम् ॥2-53-32 समरे स महातेजा नृपार्कशतसङ्कुले । विचरन्विविधान्मार्गान्निदाघे भास्करो यथा ॥2-53-33 रामादनन्तरं कृष्णः प्रगृह्यार्कसमप्रभम् । चक्रं चक्रभृतां श्रेष्ठः सिम्हाः क्षुद्रमृगं यथा ॥2-53-34 प्रविचाल्य महावीर्यः पादवेगेन तं गिरिम् । शत्रुसैन्ये पपातोच्चैर्यदुवीरः प्रतापवान् ॥2-53-35 प्रनृत्यन्निव शैलेन्द्रस्तोयधाराभिषेचितः । घूर्णमानो विवेशोर्वीं विनिर्वाप्य हुताशनम् ॥2-53-36 आदीप्यमानशिखरादवप्लुत्य जनार्दनः । जघान वाहिनीं राजंश्चक्रव्यग्रेण पाणिना ॥2-53-37 विक्षिप्य विपुलं चक्रं गदापातादनन्तरम् । नरनागाश्ववॄन्दानि मुसलेन व्यचूर्णयत् ॥2-53-38 क्रोधानिलसमुद्भूतचक्रलाङ्गलवह्निना । निर्दग्धा महती सेना नरेन्द्रार्काभिपालिता ॥2-53-39 नरनागाश्वकलिलं पत्तिध्वजसमाकुलम् । रथानीकं पदाताभ्यां क्षणेन विदलीकृतम् ॥2-53-40 सेनां प्रभग्नामालोक्य चक्रानलभयार्दिताम् । महता रथवृन्देन परिवार्य समन्ततः ॥2-53-41 तत्राहं युद्ध्यमानस्तु भ्रातास्य बलवान्बली । स्थितो ममाग्रतः शूरो गदापाणिर्हलायुधः ॥2-53-42 द्वादशाक्षौहिणीर्हत्वा प्रभिन्न इव केसरी । हलं सौनन्दमुत्सृज्य गदया मामतादयत् ॥2-53-43 वज्रपातनिभं वेगं पातयित्वा ममोपरि । भूयः प्रहर्तुकामो मां वैशाखेनास्थितो महीम् ॥2-53-44 वैशाखं स्थानमास्थाय गुहः क्रौञ्चं यथा पुरा । तथा मां दीर्घनेत्राभ्यामीक्षते निर्दहन्निव ॥2-53-45 तादृग्रूपं समालोक्य बलदेवं रणाजिरे । जीवितार्थी नृलोकेऽस्मिन्कः पुमान्स्थातुमर्हति ॥2-53-46 गृहीत्वा स गदां भीमां कालदण्डमिवोद्यताम् । कुलाङ्कुशेन निर्धूतां स्थित एवाग्रतो मम ॥2-53-47 ततो जलदगंभीरस्वरेणापूरयन्नभः । वागुवाचाशरीरेण स्वयं लोकपितामहः ॥2-53-48 प्रहर्तव्यो न राजायमवध्योऽयं तवानघ । कल्पितोऽस्य वधोऽन्यस्माद्विरमस्व हलायुध ॥2-53-49 श्रुत्वाहं तेन वाक्येन चिन्ताविष्टो निवर्तितः । सर्वप्राणहरं घोरं ब्रह्मना स्वयमीरितम् ॥2-53-50 तेनाहं वः प्रवक्ष्यामि नृपाणां हितकाम्यया । श्रुत्वा त्वमेव राजेन्द्र कर्तुमर्हसि तद्वचः ॥2-53-51 तपसोग्रेण महता पुत्रार्थी तोष्य शङ्करम् । प्राप्तवान्नरदेवं त्वामवध्यं माथुरैर्जनैः ॥2-53-52 महामुनिश्चायसचूर्णमश्न- न्नुपस्थितो द्वादशवार्षिकं व्रतम् । सुरासुरैः संस्तुतपादपङ्कजः स लब्धवानीप्सितकामसम्पदम् ॥2-53-53 तपोबलाद्गार्ग्यमुनेर्महात्मनो वरप्रभावाच्छकलेन्दुमौलिनः । भवन्तमासाद्य जनार्दनो हिमं विलीयते भास्कररश्मिना यथा ॥2-53-54 यतस्व राज्ञां वचनप्रचोदितो व्रजस्व यात्रां विजयाय केशवम् । प्रविश्य राष्ट्रं मथुराम् च सेनया निहत्य कृष्णं प्रथयन्स्वकं यशः ॥2-53-55 माथुरो वासुदेवोऽयं बलदेवः सबान्धवः । तौ विजेष्यसि संग्रामे गत्वा तां मथुरां पुरीम् ॥2-53-56 शालव उवाच । इत्येवं नरपतिभास्करप्रगीतं वाक्यम् ते कथितमिदं हितं नृपाणाम् । तत्सर्वं सह सचिवैर्विमृश्य बुद्ध्या यद्युक्तं कुरु मनुजेन्द्र चात्मनिष्ठम् ॥2-53-57 इति श्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि शाल्ववाक्ये त्रिपञ्चाशत्तमोऽध्यायः