##Harivamsha Maha Puranam - Part 2 - Vishnu Parva Chapter 56 - Kalayavana's Invasion, and Migration to Dvaravati Itranslated by K S Ramachandran,, September 12, 2008 Note: sloka 30,line 2: visarga should be there ## Further proof-read by Gilles Schaufelberger schaufel @ wanadoo.fr If you find any errors compared to Chitrashala Press edn, send corrections to A. Harindranath harindranath_a @ yahoo.com --------------------------------------------------------------- atha षट्पञ्चाशत्तमोऽध्यायः कालयवनस्याभियोगो द्वारवतीप्रयाणं च वैशम्पायन उवाच कस्यचित्त्वथ कालस्य सभ्यांस्तान्यदुसंसदि । बभाषे पुण्डरीकाक्षो हेतुमद्वाक्यमुत्तमम् ॥2-56-1 यादवानामियं भूमिर्मथुरा राष्ट्रमालिनी । वयं चैवेह संभूता व्रजे च परिवर्द्धिताः ॥2-56-2 तदिदानीं गतं दुःखं शत्रवश्च पराजिताः । नृपेषु जनितं वैरं जरासंधेन विग्रहः ॥2-56-3 वाहनानि च नः सन्ति पादातं चाप्यनन्तकम् । रत्नानि च विचित्राणि मित्राणि च बहूणि च ॥2-56-4 इयं च माथुरी भूमिरल्पा गम्या परस्य तु । वृद्धिश्चैव परास्माकं बलतो मित्रतस्तथा ॥2-56-5 कुमारकोट्यो याश्चेमाः पदातीनां गणाश्च ये । एषामपीह वसतां संमर्दमुपलक्षये ॥2-56-6 अत्र नो रोचते मह्यं निवासो यदुपुञ्गवाः । पुरीं निवेशयिष्यामि मम तत्क्षन्तुमर्हथ ॥2-56-7 एतद्यदनुरूपं वो ममाभिप्रायजं वचः । भवाय भवतां काले यदुक्तं यदुसंसदि ॥2-56-8 तमूचुर्यादवाः सर्वे हृष्टेन मनसा तदा । साध्यतां यदभिप्रेतं जनस्यास्य भवाय वै ॥2-56-9 ततः संमन्त्रयामासुर्वृष्णयो मन्त्रमुत्तमम् । अवध्योऽसौ कृतोऽस्माकं सुमहच्च रिपोर्बलम् ॥2-56-10 kr^itaH सैन्यक्षयश्चापि महानिह नराधिपैः । बहुलानि च सैन्यानि हन्तुं वर्षशतैरपि । न शक्ष्यामो ह्यतस्तेषामपयानेऽभवन्मतिः ॥2-56-11 तस्मिंश्चैवान्तरे राजा स कालयवनस्तदा । सैन्येन तद्विधेनैव मथुरामभ्युपागमत् ॥2-56-12 ततो जरासंधबलं दुर्निवार्यमभूत्तदा । ते कालयवनं चैव श्रुत्वेदं प्रतिपेदिरे ॥2-56-13 केशवः पुनरेवाह यादवान्सत्यसङ्गरः । अद्यैव दिवसः पुण्यो निर्यामः स्वबलानुगाः ॥2-56-14 ततो निश्चक्रमुः सर्वे यादवाः कृष्णशासनात् । ओघा इव समुद्रस्य बलौघप्रतिनादिताः ॥2-56-15 सङ्गृह्य ते कलत्राणि वसुदेवपुरोगमाः । सुसन्नद्धैर्गजैर्मत्तै रथैरश्वैश्च दंशितैः ॥2-56-16 आहत्य दुन्दुभीन्सर्वे स्वजनज्ञातिबान्धवाः । निर्ययुर्यादवाः सर्वे मथुरामपहाय वै ॥2-56-17 स्यन्दनैः काञ्चनापीडैर्मत्तैश्च वरवारणैः । सूतैः प्लुतैश्च तुरगैः कशापार्ष्णिप्रणोदितैः ॥2-56-18 स्वानि स्वानि बलाग्राणि शोभयन्तः प्रकर्षिणः । प्रत्यङ्मुखा ययुर्हृष्टा वृष्णयो भरतर्षभ ॥2-56-19 ततो मुख्यतमाः सर्वे यादवा रणकोविदाः । अनीकाग्राणि कर्षन्तो वासुदेवपुरोगमाः ॥2-56-20 ते स्म नानालताचित्रं नालिकेरवनायुतम् । कीर्णं नागबलैः कान्तं केतकीखण्डमण्डितम् ॥2-56-21 तालपुन्नागबकुलद्राक्षावनघनं क्वचित् । अनूपं सिन्धुराजस्य प्रपेतुर्यदुपुङ्गवाः ॥2-56-22 ते तत्र रमणीयेषु विषयेषु सुखप्रियाः । मुमुदुर्यादवाः सर्वे देवाः स्वर्गगता इव ॥2-56-23 पुरवास्तु विचिन्वन्स कृष्णस्तु परवीरहा । ददर्श विपुलं देशं सागरेणोपशोभितम् ॥2-56-24 वाहनानां हितम् चैव सिकताताम्रमृत्तिकम् । पुरलक्षणसम्पन्नं कृतास्पदमिव श्रिया ॥2-56-25 सागरानिलसंवीतं सागराम्बुनिषेवितम् । विषयं सिन्धुराजस्य शोभितं पुरलक्षणैः ॥2-56-26 तत्र रैवतको नाम पर्वतो नातिदूरतः । मन्दरोदारशिखरः सर्वतोऽभिविराजते ॥2-56-27 तत्रैकलब्धसंवासो द्रोणेनाध्युषितश्चिरं । प्रभूतपुरुषोपेतः सर्वरत्नसमाकुलः ॥2-56-28 विहारभूमिस्तत्रैव तस्य राज्ञः सुनिर्मिता । नाम्ना द्वारवती नाम स्वायताष्टापदोपमा ॥2-56-29 केशवेन मतिस्तत्र पुर्यर्थे विनिवेशिता । निवेशं तत्र सैन्यानां रोचयन्ति स्म यादवाः ॥2-56-30 ते रक्तसूर्यदिवसे तत्र यादवपुङ्गवाः । सेनापालांश्च सञ्चक्रुः स्कन्धावारनिवेशनम् ॥2-56-31 ध्रुवाय तत्र न्यवसत्केशवः सह यादवैः । देशे पुरनिवेशाय स यदुप्रवरो विभुः ॥2-56-32 तस्यास्तु विधिवन्नाम वास्तूनि च गदाग्रजः । निर्ममे पुरुषश्रेष्ठो मनसा यादवोत्तमः ॥2-56-33 एवं द्वारवतीं चैव पुरीं प्राप्य सबान्धवाः । सुखिनो न्यवसन्राजन्स्वर्गे देवगणा इव ॥2-56-34 कृष्णोऽपि कालयवनं ज्ञात्वा केशिनिषूदनः ॥ जरासंधभयाच्चैव पुरीं द्वारवतीं ययौ ॥2-56-35 इति श्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि द्वारवतीप्रयाणे ShaTpa~chAshattamo.adhyAyaH