##Harivamsha Maha Puranam - Part 2 - Vishnu Parva
Chapter 56 - Kalayavana's Invasion, and Migration to Dvaravati
Itranslated by K S Ramachandran, ,
September 12, 2008
Note: sloka 30,line 2: visarga should be there ##

Further proof-read by Gilles Schaufelberger schaufel @ wanadoo.fr
If you find any errors compared to Chitrashala Press edn,
send corrections to A. Harindranath harindranath_a @ yahoo.com
---------------------------------------------------------------

          अथ षट्पञ्चाशत्तमोऽध्यायः
      कालयवनस्याभियोगो द्वारवतीप्रयाणं च

वैशम्पायन उवाच 
कस्यचित्त्वथ कालस्य सभ्यांस्तान्यदुसंसदि ।
बभाषे पुण्डरीकाक्षो हेतुमद्वाक्यमुत्तमम् ॥2-56-1
यादवानामियं भूमिर्मथुरा राष्ट्रमालिनी ।
वयं चैवेह संभूता व्रजे च परिवर्द्धिताः ॥2-56-2
तदिदानीं गतं दुःखं शत्रवश्च पराजिताः ।
नृपेषु जनितं वैरं जरासंधेन विग्रहः ॥2-56-3
वाहनानि च नः सन्ति पादातं चाप्यनन्तकम् ।
रत्नानि च विचित्राणि मित्राणि च बहूणि च ॥2-56-4
इयं च माथुरी भूमिरल्पा गम्या परस्य तु ।
वृद्धिश्चैव परास्माकं बलतो मित्रतस्तथा ॥2-56-5
कुमारकोट्यो याश्चेमाः पदातीनां गणाश्च ये ।
एषामपीह वसतां संमर्दमुपलक्षये ॥2-56-6
अत्र नो रोचते मह्यं निवासो यदुपुञ्गवाः ।  
पुरीं निवेशयिष्यामि मम तत्क्षन्तुमर्हथ ॥2-56-7
एतद्यदनुरूपं वो ममाभिप्रायजं वचः ।
भवाय भवतां काले यदुक्तं यदुसंसदि ॥2-56-8
तमूचुर्यादवाः सर्वे हृष्टेन मनसा तदा ।
साध्यतां यदभिप्रेतं जनस्यास्य भवाय वै ॥2-56-9
ततः संमन्त्रयामासुर्वृष्णयो मन्त्रमुत्तमम् ।
अवध्योऽसौ कृतोऽस्माकं  सुमहच्च रिपोर्बलम् ॥2-56-10 
kr^itaH सैन्यक्षयश्चापि महानिह नराधिपैः ।
बहुलानि च सैन्यानि हन्तुं वर्षशतैरपि ।
न शक्ष्यामो ह्यतस्तेषामपयानेऽभवन्मतिः ॥2-56-11
तस्मिंश्चैवान्तरे राजा स कालयवनस्तदा ।
सैन्येन तद्विधेनैव मथुरामभ्युपागमत् ॥2-56-12
ततो जरासंधबलं दुर्निवार्यमभूत्तदा ।
ते कालयवनं चैव श्रुत्वेदं प्रतिपेदिरे ॥2-56-13
केशवः पुनरेवाह यादवान्सत्यसङ्गरः ।
अद्यैव दिवसः पुण्यो निर्यामः स्वबलानुगाः ॥2-56-14
ततो निश्चक्रमुः सर्वे यादवाः कृष्णशासनात् ।
ओघा इव समुद्रस्य बलौघप्रतिनादिताः ॥2-56-15
सङ्गृह्य ते कलत्राणि वसुदेवपुरोगमाः ।
सुसन्नद्धैर्गजैर्मत्तै रथैरश्वैश्च दंशितैः ॥2-56-16 
आहत्य दुन्दुभीन्सर्वे स्वजनज्ञातिबान्धवाः ।
निर्ययुर्यादवाः सर्वे मथुरामपहाय वै ॥2-56-17
स्यन्दनैः काञ्चनापीडैर्मत्तैश्च वरवारणैः ।
सूतैः प्लुतैश्च तुरगैः कशापार्ष्णिप्रणोदितैः ॥2-56-18
स्वानि स्वानि बलाग्राणि शोभयन्तः प्रकर्षिणः ।
प्रत्यङ्मुखा ययुर्हृष्टा वृष्णयो भरतर्षभ ॥2-56-19
ततो मुख्यतमाः सर्वे यादवा रणकोविदाः । 
अनीकाग्राणि कर्षन्तो वासुदेवपुरोगमाः ॥2-56-20
ते स्म नानालताचित्रं नालिकेरवनायुतम् ।
कीर्णं नागबलैः कान्तं केतकीखण्डमण्डितम् ॥2-56-21
तालपुन्नागबकुलद्राक्षावनघनं क्वचित् ।
अनूपं सिन्धुराजस्य प्रपेतुर्यदुपुङ्गवाः ॥2-56-22
ते तत्र रमणीयेषु विषयेषु सुखप्रियाः ।
मुमुदुर्यादवाः सर्वे देवाः स्वर्गगता इव ॥2-56-23
पुरवास्तु विचिन्वन्स कृष्णस्तु परवीरहा ।
ददर्श विपुलं देशं सागरेणोपशोभितम् ॥2-56-24
वाहनानां हितम् चैव सिकताताम्रमृत्तिकम् ।
पुरलक्षणसम्पन्नं कृतास्पदमिव श्रिया ॥2-56-25
सागरानिलसंवीतं सागराम्बुनिषेवितम् ।
विषयं सिन्धुराजस्य शोभितं पुरलक्षणैः ॥2-56-26
तत्र रैवतको नाम पर्वतो नातिदूरतः ।
मन्दरोदारशिखरः सर्वतोऽभिविराजते ॥2-56-27
तत्रैकलब्धसंवासो द्रोणेनाध्युषितश्चिरं ।
प्रभूतपुरुषोपेतः सर्वरत्नसमाकुलः ॥2-56-28
विहारभूमिस्तत्रैव तस्य राज्ञः सुनिर्मिता ।
नाम्ना द्वारवती नाम स्वायताष्टापदोपमा ॥2-56-29
केशवेन मतिस्तत्र पुर्यर्थे विनिवेशिता ।
निवेशं तत्र सैन्यानां रोचयन्ति स्म यादवाः ॥2-56-30
ते रक्तसूर्यदिवसे तत्र यादवपुङ्गवाः ।
सेनापालांश्च सञ्चक्रुः स्कन्धावारनिवेशनम् ॥2-56-31
ध्रुवाय तत्र न्यवसत्केशवः सह यादवैः ।
देशे पुरनिवेशाय स यदुप्रवरो विभुः ॥2-56-32
तस्यास्तु विधिवन्नाम वास्तूनि च गदाग्रजः ।
निर्ममे पुरुषश्रेष्ठो मनसा यादवोत्तमः ॥2-56-33
एवं द्वारवतीं चैव पुरीं प्राप्य सबान्धवाः ।
सुखिनो न्यवसन्राजन्स्वर्गे देवगणा इव ॥2-56-34
कृष्णोऽपि कालयवनं ज्ञात्वा केशिनिषूदनः ॥
जरासंधभयाच्चैव पुरीं द्वारवतीं ययौ ॥2-56-35
  
  इति श्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि
    द्वारवतीप्रयाणे ShaTpa~chAshattamo.adhyAyaH