#Harivamsha Maha Puranam - Part 2- Vishnu Parva Chapter 57 - Kalayavana's Death Itranslated by K S Ramachandran, ramachandran_ksr @ yahoo.ca, September 19, 2008 Note : Sloka 62, line 2 : Was it really kalaiyuga then? Even draupadIsvayamvaram had not taken place at that time! Please check.## Further proof-read by Gilles Schaufelberger schaufel @ wanadoo.fr If you find any errors compared to Chitrashala Press edn, send corrections to A. Harindranath harindranath_a @ yahoo.com --------------------------------------------------------------- atha सप्तपञ्चाशत्तमोऽध्यायः कालयवनवधः जनमेजय उवाच भगवञ्छ्रोतुमिच्छामि विस्तरेण महात्मनः । चरितं वासुदेवस्य यदुश्रेष्ठस्य धीमतः |2-57-1 किमर्थं च परित्यज्य मथुरां मधुसूदनः । मध्यदेशस्य ककुदं धाम लक्ष्म्याश्च केवलम् ॥2-57-2 शृञ्गं पृथिव्याः स्वालक्ष्यं प्रभूतधनधान्यवत् । आर्याढ्यजलभूयिष्ठमधिष्ठानवरोत्तमम् ॥2-57-3 अयुद्धेनैव दाशार्हस्त्यक्तवान्द्विजसत्तम । स कालयवन्शचापि कृष्णे किं प्रत्यपद्यत ॥2-57-4 द्वारकां च समासाद्य वारिदुर्गां जनार्दनः । किं चकार महाबाहुर्महायोगी महातपाः ॥2-57-5 किंवीर्याः कालयवनः केन जातश्च वीर्यवान् । यमसह्यं समालक्ष्य व्यपयातो जनार्दनः ॥2-57-6 वैशम्पायन उवाच वृष्णीनामन्धकानां च गुरुर्गार्ग्यो महामनाः । ब्रह्मचारी पुरा भूत्वा न स्म दारान्स विन्दति ॥2-57-7 तथा हि वर्तमानं तमूर्ध्वरेतसमव्ययम् । श्यालोऽभिशस्तवान्गार्ग्यमपुमानिति राजनि ॥2-57-8 सोऽभिशस्तास्तदा राजन्नगरे त्वजितं जये । अलिप्संस्तु स्त्रियं चैव तपस्तेपे सुदारुणम् ॥2-57-9 ततो द्वादशवर्षाणि सोऽयश्चूर्णमभक्षयत् । आराधयन्महादेवमचिन्त्यं शूलपाणिनम् ॥2-57-10 रुद्रस्तस्मै वरं प्रादात्समर्थं युधि निग्रहे । वृष्णीनामन्धकानां च सर्वतेजोमयं सुतम् ॥2-57-11 ततः शुश्राव तं राजा यवनाधिपतिर्वरम् । पुत्रप्रसवजं दैवादपुत्रः पुत्रकामिता ॥2-57-12 स नृपस्तमुपानाय्य सान्त्वयित्वा द्विजोत्तमम् । तं घोषमध्ये यवनो गोपस्त्रीषु समासृजत् ॥2-57-13 गोपाली त्वप्सरास्तत्र गोपस्त्रीवेषधारिणी । धारयामास गार्ग्यस्य गर्भं दुर्धरमच्युतम् ॥2-57-14 मानुष्यां गार्ग्यभार्यायां नियोगाच्छूलपाणिनः । स कालयवनो नाम जज्ञे शूरो महाबलः ॥2-57-15 अपुत्रस्याथ राज्ञस्तु ववृधेऽन्तःपुरे शिशुः । तस्मिन्नुपरते राजन्स कालयवनो नृपः ॥2-57-16 युद्धाभिकामो nR^patiH पर्यपृच्छद्द्विजोत्तमान् । वृष्ण्यन्धककुलं तस्य नारदेन निवेदितम् ॥2-57-17 ज्ञात्वा तु वरदानं तन्नारदान्मधुसूदनः । उपप्रैक्षत तेजस्वी वर्द्धन्तं यवनेषु तम् ॥2-57-18 समृद्धो हि यदा राजा यवनानां महाबलः । तत एवं नृपा म्लेच्छाः संश्रित्यानुययुस्तदा ॥2-57-19 शकास्तुषारा दरदाः पारदाः सृङ्गलाः खसाः । पह्लवाः शतशश्चान्ये म्लेच्छा हैमवतास्तथा ॥2-57-20 स तैः परिवृतो राजा दस्युभिः शलभैरिव । नानावेषायुधैर्भीमैर्मथुरामभ्यवर्तत ॥2-57-21 गजवाजिखरोष्ट्राणामयुतैरर्बुदैरपि । पृथिवी कम्पयामास सैन्येन महता वृतः ॥2-57-22 रेणुना सूर्यमार्गं तु समवच्छाद्य पार्थिवः । मूत्रेण शकृता चैव सैन्येन संसृजे नदीम् ॥2-57-23 अश्वोष्ट्रशकृतां राशेर्निस्सृतेति जनाधिप । ततोऽश्वशकृदित्येवं नाम नद्या बभूव ह ॥2-57-24 तत्सैन्यं महदायाद्वै श्रुत्वा वृष्ण्यन्धकाग्रणीः । वसुदेवः समानाय्य ज्ञातीनिदमुवाच ह ॥2-57-25 इदं समुत्थितं घोरं वृष्ण्यन्धकभवं महत् । अवध्यश्चापि नः शत्रुर्वरदानात्पिनाकिनः ॥2-57-26 सामादयोऽभ्युपायाश्च विहितास्तस्य सर्वशः । मत्तो मदबलाभ्यां तु युद्धमेव चिकीर्षति ॥2-57-27 एतावानिह वासश्च कथितो नारदेन मे । एतावति च वक्तव्यं सामैव परमं मतम् ॥2-57-28 जरासंधश्च नो राजा नित्यमेव न मृष्यते । तथान्ये पृथिवीपाला वृष्णिचक्रप्रतापिताः ॥2-57-29 केचित्कंसवधाच्चापि विरक्तास्तद्गता नृपाः । समाशृत्य जरासंधमस्मानिच्छन्ति बाधितुम् ॥2-57-30 बहवो ज्ञातयश्चैव यदूनां निहता नृपैः । वर्द्धितुं नैव शक्ष्याम पुरेऽस्मिन्निति केशवः ॥2-57-31 अपयाने मतिं कृत्वा दूतं तस्मै ससर्ज ह । ततः कुम्भे महासर्पं भिन्नाञ्जनचयोपमम् ॥2-57-32 घोरमाशीविषं कृष्णं कृष्णः प्राक्षेपयत्तदा । ततस्तं मुद्रयित्वा तु स्वेन दूतेन हारयत् ॥2-57-33 निदर्शनार्थं गोविन्दो भीषयामास तं नृपम् । स दूतः कालयवने दर्शयामास तं घटम् ॥2-57-34 कालसर्पोपमः कृष्ण इत्युक्त्वा भरतर्षभ । तत्कालयवनो बुद्ध्वा त्रासनं यादवैः कृतम् ॥2-57-35 पिपीलिकानां चण्डानां पूरयामास तं घटं । स सर्पो बहुभिस्तीक्ष्णैः सर्वतस्तैः पिपीलिकैः ॥2-57-36 भक्ष्यमाणः किलाङ्गेषु भस्मीभूतोऽभवत्तदा । तं मुद्रयित्वा तु घटं तथैव यवनाधिपः । प्रेषयामास कृष्णाय बाहुल्यमुपवर्णयन् ॥2-57-37 वासुदेवस्तु तं दृष्ट्वा योगं विहतमात्मनः । उत्सृज्य मथुरामाशु द्वारकामभिजग्मिवान् ॥2-57-38 वैरस्यान्तं विधित्संस्तु वासुदेवो महायशाः । निवेश्य द्वारकां राजन्वृष्णीनाश्वास्य चैव ह ॥2-57-39 पदातिः पुरुषव्याघ्रो बाहुप्रहरणस्तदा । आजगाम महावीर्यो मथुरां मधुसूदनः ॥2-57-40 तं दृष्ट्वा निर्ययौ हृष्टः स कालयवनो रुषा । प्रेक्षापूर्वं च कृष्णोऽपि निश्चकर्ष महाबलः ॥2-57-41 अथान्वगच्छद्गोविन्दं जिघृक्षुर्यवनेश्वरः । न चैनमशकद्राजा ग्रहीतुं योगधर्मिणम् ॥2-57-42 मान्धातुस्तु सुतो राजा मुचुकुन्दो महायशाः । पुरा देवासुरे युद्धे कृतकर्मा महाबलः ॥2-57-43 वरेण छन्दितो देवैर्निद्रामेव गृहीतवान् । श्रान्तस्य तस्य वागेवं तदा प्रादुरभूत्किल ॥2-57-44 प्रसुप्तं बोधयेद्यो मां तं दहेयमहं सुराः । चक्षुषा क्रोधदीप्तेन एवमाह पुनः पुनः ॥2-57-45 एवमस्त्विति तं शक्र उवाच त्रिदिवैः सह । स सुरैरभ्यनुज्ञातो ह्यद्रिराजमुपागमत् ॥2-57-46 स पर्वतगुहां कांचित्प्रविश्य श्रमकर्शितः । सुष्वाप कालमेतं वै यावत्कृष्णस्य दर्शनम् ॥2-57-47 तत्सर्वं वासुदेवाय नारदेन निवेदितम् । वरदानं च देवेभ्यस्तेजस्तस्य च भूपतेः ॥2-57-48 कृष्णोऽनुगम्यमानश्च तेन म्लेच्छेन शत्रुणा । तां गुहां मुचुकुन्दस्य प्रविवेश विनीतवत् ॥2-57-49 शिरःस्थाने तु राजर्षेर्मुचुकुन्दस्य केशवः । संदर्शनपथं त्यक्त्वा तस्थौ बुद्धिमतां वरः ॥2-57-50 अनुप्रविश्य यवनो ददर्श पृथिवीपतिम् । स तं सुप्तं कृतान्ताभमाससाद सुदुर्मतिः ॥2-57-51 वासुदेवं तु तं मत्वा घट्टयामास पार्थिवम् । पादेनात्मविनाशाय शलभः पावकं यथा ॥2-57-52 मुचुकुन्दस्तु राजर्षिः पादस्पर्शप्रबोधितः । निद्राच्छेदेन चुक्रोध पादस्पर्शेन तेन च ॥2-57-53 संस्मृत्य स वरं शक्रादवैक्षत तमग्रतः । स दृष्टमात्रः क्रोधेन संप्रजज्वाल सर्वशः ॥2-57-54 ददाह पावकस्तं तु शुष्कं वृक्षमिवाशनिः । क्षणेन कालयवनं नेत्रतेजोविनिर्गतः ॥2-57-55 तं वासुदेवः श्रीमन्तं चिरगुप्तं नराधिपम् । कृतकार्योऽब्रवीद्धीमानिदं वचनमुत्तमम् ॥2-57-56 राजंश्चिरप्रसुप्तोऽसि कथितो नारदेन मे । कृतं मे सुमहत्कार्यं स्वस्ति तेऽस्तु व्रजाम्यहम् ॥2-57-57 वासुदेवमुपालक्ष्य राजा ह्रस्वं प्रमाणतः । परिष्कृतं युगं मेने कालेन महता तदा ॥2-57-58 उवाच राजा गोविन्दं को भवान्किमिहागतः । कश्च कालः प्रसुप्तस्य यदि जानासि कथ्यताम् ॥2-57-59 श्रीकृष्ण उवाच सोमवंशोद्भवो राजा ययातिर्नाम नाहुषः । तस्य पुत्रो यदुर्ज्येष्ठश्चत्वारोऽन्ये यवीयसः ॥2-57-60 यदुवंशात्समुत्पन्नं वसुदेवात्मजं विभो । वासुदेवं विजानीहि नृपते त्वामिहागतम् ॥2-57-61 त्रेतायुगे प्रसुप्तोऽसि विदितो मेऽसि नारदात् । इदं कलियुगं विद्धि किमन्यत्करवाणि ते ॥2-57-62 मम शत्रुस्त्वया दग्धो देवदत्तवरो नृप । अवध्यो यो मया सङ्ख्ये भवेद्वर्षशतैरपि ॥2-57-63 वैशम्पायन उवाच इत्युक्तः स तु कृष्णेन निर्जगाम गुहामुखात् । अन्वीयमानः कृष्णेन कृतकार्येण धीमता ॥2-57-64 ततो ददर्श पृथिवीमावृतां ह्रस्वकैर्नरैः । स्वल्पोत्साहैरल्पबलैरल्पवीर्यपराक्रमैः । परेणाधिष्ठितं चैव राज्यं केवलमात्मनः |2-57-65 प्रीत्या विसृज्य गोविन्दं प्रविवेश महद्वनम् । हिमवन्तमगाद्राजा तपसे धृतमानसः ॥2-57-66 ततः स तप आस्थाय विनिर्मुच्य कलेवरम् । आरुरोह दिवं राजा कर्मभिः स्वैर्जिताशुभैः ॥2-57-67 वासुदेवोऽपि धर्मात्मा उपायेन महामनाः । घातयित्वाऽऽत्मनः शत्रुं तत्सैन्यं प्रत्यपद्यत ॥2-57-68 प्रभूतरथहस्त्यश्ववर्मशस्त्रायुधध्वजम् । आदायोपययौ धीमान्स सैन्यं निहतेश्वरम् ॥2-57-69 निवेदयामास ततो नराधिपे तदुग्रसेने प्रतिपूर्णमानसः । जनार्दनो द्वारवतीं च तां पुरीमशोभयत्तेन धनेन भूरिणा ॥2-57-70 इति श्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि कालयवनवधे सप्तपञ्चाशत्तमोऽध्यायः