#Harivamsha Maha Puranam - Part 2- Vishnu Parva
Chapter 57 - Kalayavana's Death
Itranslated by K S Ramachandran, ramachandran_ksr @ yahoo.ca,
September 19, 2008

Note : Sloka 62, line 2 : Was it really kalaiyuga then? Even
 draupadIsvayamvaram had not taken place at that time!
 Please check.##
 
 Further proof-read by Gilles Schaufelberger schaufel @ wanadoo.fr
 If you find any errors compared to Chitrashala Press edn,
 send corrections to A. Harindranath harindranath_a @ yahoo.com
 ---------------------------------------------------------------

   अथ सप्तपञ्चाशत्तमोऽध्यायः 
          कालयवनवधः
 
जनमेजय उवाच
 
भगवञ्छ्रोतुमिच्छामि विस्तरेण महात्मनः ।
चरितं वासुदेवस्य यदुश्रेष्ठस्य धीमतः |2-57-1
किमर्थं च परित्यज्य मथुरां मधुसूदनः ।
मध्यदेशस्य ककुदं धाम लक्ष्म्याश्च केवलम् ॥2-57-2
शृञ्गं पृथिव्याः स्वालक्ष्यं प्रभूतधनधान्यवत् ।
आर्याढ्यजलभूयिष्ठमधिष्ठानवरोत्तमम् ॥2-57-3
अयुद्धेनैव दाशार्हस्त्यक्तवान्द्विजसत्तम ।
स कालयवन्शचापि कृष्णे किं प्रत्यपद्यत ॥2-57-4
द्वारकां च समासाद्य वारिदुर्गां जनार्दनः ।
किं चकार महाबाहुर्महायोगी महातपाः ॥2-57-5
किंवीर्याः कालयवनः केन जातश्च वीर्यवान् ।
यमसह्यं समालक्ष्य व्यपयातो जनार्दनः ॥2-57-6

वैशम्पायन उवाच 
वृष्णीनामन्धकानां च गुरुर्गार्ग्यो महामनाः ।
ब्रह्मचारी पुरा भूत्वा न स्म दारान्स विन्दति ॥2-57-7
तथा हि वर्तमानं तमूर्ध्वरेतसमव्ययम् ।
श्यालोऽभिशस्तवान्गार्ग्यमपुमानिति राजनि ॥2-57-8
सोऽभिशस्तास्तदा राजन्नगरे त्वजितं जये ।
अलिप्संस्तु स्त्रियं चैव तपस्तेपे सुदारुणम् ॥2-57-9
ततो द्वादशवर्षाणि सोऽयश्चूर्णमभक्षयत् ।
आराधयन्महादेवमचिन्त्यं शूलपाणिनम् ॥2-57-10
रुद्रस्तस्मै वरं प्रादात्समर्थं युधि निग्रहे ।
वृष्णीनामन्धकानां च सर्वतेजोमयं सुतम् ॥2-57-11
ततः शुश्राव तं राजा यवनाधिपतिर्वरम् ।
पुत्रप्रसवजं दैवादपुत्रः पुत्रकामिता ॥2-57-12
स नृपस्तमुपानाय्य सान्त्वयित्वा द्विजोत्तमम् ।
तं घोषमध्ये यवनो गोपस्त्रीषु समासृजत् ॥2-57-13
गोपाली त्वप्सरास्तत्र गोपस्त्रीवेषधारिणी ।
धारयामास गार्ग्यस्य गर्भं दुर्धरमच्युतम् ॥2-57-14
मानुष्यां गार्ग्यभार्यायां नियोगाच्छूलपाणिनः ।
स कालयवनो नाम जज्ञे शूरो महाबलः ॥2-57-15   
अपुत्रस्याथ राज्ञस्तु ववृधेऽन्तःपुरे शिशुः ।
तस्मिन्नुपरते राजन्स कालयवनो नृपः ॥2-57-16
युद्धाभिकामो nR^patiH पर्यपृच्छद्द्विजोत्तमान् ।
वृष्ण्यन्धककुलं तस्य नारदेन निवेदितम् ॥2-57-17
ज्ञात्वा तु वरदानं तन्नारदान्मधुसूदनः ।
उपप्रैक्षत तेजस्वी वर्द्धन्तं यवनेषु तम् ॥2-57-18
समृद्धो हि यदा राजा यवनानां महाबलः ।
तत एवं नृपा म्लेच्छाः संश्रित्यानुययुस्तदा ॥2-57-19
शकास्तुषारा दरदाः पारदाः सृङ्गलाः खसाः ।
पह्लवाः शतशश्चान्ये म्लेच्छा हैमवतास्तथा ॥2-57-20
स तैः परिवृतो राजा दस्युभिः शलभैरिव ।
नानावेषायुधैर्भीमैर्मथुरामभ्यवर्तत ॥2-57-21
गजवाजिखरोष्ट्राणामयुतैरर्बुदैरपि ।
पृथिवी कम्पयामास सैन्येन महता वृतः ॥2-57-22 
रेणुना सूर्यमार्गं तु समवच्छाद्य पार्थिवः ।
मूत्रेण शकृता चैव सैन्येन संसृजे नदीम् ॥2-57-23
अश्वोष्ट्रशकृतां राशेर्निस्सृतेति जनाधिप ।
ततोऽश्वशकृदित्येवं नाम नद्या बभूव ह ॥2-57-24
तत्सैन्यं महदायाद्वै श्रुत्वा वृष्ण्यन्धकाग्रणीः ।
वसुदेवः समानाय्य ज्ञातीनिदमुवाच ह ॥2-57-25   
इदं समुत्थितं घोरं वृष्ण्यन्धकभवं महत् ।
अवध्यश्चापि नः शत्रुर्वरदानात्पिनाकिनः ॥2-57-26
सामादयोऽभ्युपायाश्च विहितास्तस्य सर्वशः ।
मत्तो मदबलाभ्यां तु युद्धमेव चिकीर्षति ॥2-57-27
एतावानिह वासश्च कथितो नारदेन मे ।
एतावति च वक्तव्यं सामैव परमं मतम् ॥2-57-28
जरासंधश्च नो राजा नित्यमेव न मृष्यते ।
तथान्ये पृथिवीपाला वृष्णिचक्रप्रतापिताः ॥2-57-29
केचित्कंसवधाच्चापि विरक्तास्तद्गता नृपाः ।
समाशृत्य जरासंधमस्मानिच्छन्ति बाधितुम् ॥2-57-30
बहवो ज्ञातयश्चैव यदूनां निहता नृपैः ।
वर्द्धितुं नैव शक्ष्याम पुरेऽस्मिन्निति केशवः ॥2-57-31
अपयाने मतिं कृत्वा दूतं तस्मै ससर्ज ह ।
ततः कुम्भे महासर्पं भिन्नाञ्जनचयोपमम् ॥2-57-32
घोरमाशीविषं कृष्णं कृष्णः प्राक्षेपयत्तदा ।
ततस्तं मुद्रयित्वा तु स्वेन दूतेन हारयत् ॥2-57-33
निदर्शनार्थं गोविन्दो भीषयामास तं नृपम् ।
स दूतः कालयवने दर्शयामास तं घटम् ॥2-57-34
कालसर्पोपमः कृष्ण इत्युक्त्वा भरतर्षभ ।
तत्कालयवनो बुद्ध्वा त्रासनं यादवैः कृतम् ॥2-57-35
पिपीलिकानां चण्डानां पूरयामास तं घटं ।
स सर्पो बहुभिस्तीक्ष्णैः सर्वतस्तैः पिपीलिकैः ॥2-57-36
भक्ष्यमाणः किलाङ्गेषु भस्मीभूतोऽभवत्तदा ।
तं मुद्रयित्वा तु घटं तथैव यवनाधिपः ।
प्रेषयामास कृष्णाय बाहुल्यमुपवर्णयन् ॥2-57-37
वासुदेवस्तु तं दृष्ट्वा योगं विहतमात्मनः ।
उत्सृज्य मथुरामाशु द्वारकामभिजग्मिवान् ॥2-57-38
वैरस्यान्तं विधित्संस्तु वासुदेवो महायशाः ।
निवेश्य द्वारकां राजन्वृष्णीनाश्वास्य चैव ह ॥2-57-39
पदातिः पुरुषव्याघ्रो बाहुप्रहरणस्तदा ।
आजगाम महावीर्यो मथुरां मधुसूदनः ॥2-57-40
तं दृष्ट्वा निर्ययौ हृष्टः स कालयवनो रुषा ।
प्रेक्षापूर्वं च कृष्णोऽपि निश्चकर्ष महाबलः ॥2-57-41
अथान्वगच्छद्गोविन्दं जिघृक्षुर्यवनेश्वरः ।
न चैनमशकद्राजा ग्रहीतुं योगधर्मिणम् ॥2-57-42
मान्धातुस्तु सुतो राजा मुचुकुन्दो महायशाः ।
पुरा देवासुरे युद्धे कृतकर्मा महाबलः ॥2-57-43
वरेण छन्दितो देवैर्निद्रामेव गृहीतवान् ।
श्रान्तस्य तस्य वागेवं तदा प्रादुरभूत्किल ॥2-57-44
प्रसुप्तं बोधयेद्यो मां तं दहेयमहं सुराः ।
चक्षुषा क्रोधदीप्तेन एवमाह पुनः पुनः ॥2-57-45
एवमस्त्विति तं शक्र उवाच त्रिदिवैः सह ।
स सुरैरभ्यनुज्ञातो ह्यद्रिराजमुपागमत् ॥2-57-46
स पर्वतगुहां कांचित्प्रविश्य श्रमकर्शितः ।
सुष्वाप कालमेतं वै यावत्कृष्णस्य दर्शनम् ॥2-57-47
तत्सर्वं वासुदेवाय नारदेन निवेदितम् ।
वरदानं च देवेभ्यस्तेजस्तस्य च भूपतेः ॥2-57-48
कृष्णोऽनुगम्यमानश्च तेन म्लेच्छेन शत्रुणा ।
तां गुहां मुचुकुन्दस्य प्रविवेश विनीतवत् ॥2-57-49
शिरःस्थाने तु राजर्षेर्मुचुकुन्दस्य केशवः ।
संदर्शनपथं त्यक्त्वा तस्थौ बुद्धिमतां वरः ॥2-57-50
अनुप्रविश्य यवनो ददर्श पृथिवीपतिम् ।
स तं सुप्तं कृतान्ताभमाससाद सुदुर्मतिः ॥2-57-51
वासुदेवं तु तं मत्वा घट्टयामास पार्थिवम् ।
पादेनात्मविनाशाय शलभः पावकं यथा ॥2-57-52
मुचुकुन्दस्तु राजर्षिः पादस्पर्शप्रबोधितः ।
निद्राच्छेदेन चुक्रोध पादस्पर्शेन तेन च ॥2-57-53
संस्मृत्य स वरं शक्रादवैक्षत तमग्रतः ।
स दृष्टमात्रः क्रोधेन संप्रजज्वाल सर्वशः ॥2-57-54
ददाह पावकस्तं तु शुष्कं वृक्षमिवाशनिः ।
क्षणेन कालयवनं नेत्रतेजोविनिर्गतः ॥2-57-55
तं वासुदेवः श्रीमन्तं चिरगुप्तं नराधिपम् ।
कृतकार्योऽब्रवीद्धीमानिदं वचनमुत्तमम् ॥2-57-56
राजंश्चिरप्रसुप्तोऽसि कथितो नारदेन मे ।
कृतं मे सुमहत्कार्यं स्वस्ति तेऽस्तु व्रजाम्यहम् ॥2-57-57
वासुदेवमुपालक्ष्य राजा ह्रस्वं प्रमाणतः ।
परिष्कृतं युगं मेने कालेन महता तदा ॥2-57-58
उवाच राजा गोविन्दं को भवान्किमिहागतः ।
कश्च कालः प्रसुप्तस्य यदि जानासि कथ्यताम् ॥2-57-59

श्रीकृष्ण उवाच
सोमवंशोद्भवो राजा ययातिर्नाम नाहुषः ।
तस्य पुत्रो यदुर्ज्येष्ठश्चत्वारोऽन्ये यवीयसः ॥2-57-60
यदुवंशात्समुत्पन्नं वसुदेवात्मजं विभो ।
वासुदेवं विजानीहि नृपते त्वामिहागतम् ॥2-57-61
त्रेतायुगे प्रसुप्तोऽसि विदितो मेऽसि नारदात् ।
इदं कलियुगं विद्धि किमन्यत्करवाणि ते ॥2-57-62
मम शत्रुस्त्वया दग्धो देवदत्तवरो नृप ।
अवध्यो यो मया सङ्ख्ये भवेद्वर्षशतैरपि ॥2-57-63 

वैशम्पायन उवाच
इत्युक्तः स तु कृष्णेन निर्जगाम गुहामुखात् ।
अन्वीयमानः कृष्णेन कृतकार्येण धीमता ॥2-57-64
ततो ददर्श पृथिवीमावृतां ह्रस्वकैर्नरैः ।
स्वल्पोत्साहैरल्पबलैरल्पवीर्यपराक्रमैः ।
परेणाधिष्ठितं चैव राज्यं केवलमात्मनः |2-57-65
प्रीत्या विसृज्य गोविन्दं प्रविवेश महद्वनम् । 
हिमवन्तमगाद्राजा तपसे धृतमानसः ॥2-57-66
ततः स तप आस्थाय विनिर्मुच्य कलेवरम् ।
आरुरोह दिवं राजा कर्मभिः स्वैर्जिताशुभैः ॥2-57-67
वासुदेवोऽपि धर्मात्मा उपायेन महामनाः ।
घातयित्वाऽऽत्मनः शत्रुं तत्सैन्यं प्रत्यपद्यत ॥2-57-68
प्रभूतरथहस्त्यश्ववर्मशस्त्रायुधध्वजम् ।
आदायोपययौ धीमान्स सैन्यं निहतेश्वरम् ॥2-57-69
निवेदयामास ततो नराधिपे तदुग्रसेने प्रतिपूर्णमानसः ।
जनार्दनो द्वारवतीं च तां पुरीमशोभयत्तेन धनेन भूरिणा ॥2-57-70

   इति श्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि
       कालयवनवधे सप्तपञ्चाशत्तमोऽध्यायः