#Harivamsha Maha Puranam - Part 2 - Vishnu Parva Chapter 58 - Building the City of Dvaravati Itranslated by K S Ramachandran, ramachandran_ksr@yahoo.ca, September 25, 2008 Note:Spelling mistakes have been corrected in verse 59, line 1 ; and verse 64, line 1 ## Further proof-read by Gilles Schaufelberger schaufel @ wanadoo.fr If you find any errors compared to Chitrashala Press edn, send corrections to A. Harindranath harindranath_a @ yahoo.com --------------------------------------------------------------- अथाष्टपञ्चाशत्तमोऽध्यायः द्वारवतीनगरनिर्माणम् वैशम्पायन उवाच ततः प्रभाते विमले भास्करे उदिते तदा । कृतजाप्यो हृषीकेशो वनान्ते निषसाद ह ॥2-58-1 परिचक्राम तं देशं दुर्गस्थानदिदृक्षया । उपतस्थुः कुलप्राग्र्या यादवा यदुनन्दनम् ॥2-58-2 रोहिण्यामहनि श्रेष्ठे स्वस्ति वाच्य द्विजोत्तमान् । पुण्याहघोषैर्विपुलैर्दुर्गस्यारब्धवान्क्रियाम् ॥2-58-3 ततः पङ्कजपत्राक्षो यादवान्केशिसूदनः । प्रोवाच वदतां श्रेष्ठो देवान्वृत्ररिपुर्यथा ॥2-58-4 कल्पितेयं मया भूमिः पश्यध्वं देवसद्मवत् । नाम चास्याः कृतं पुर्याः ख्यातिं यदुपयास्यति ॥2-58-5 इयं द्वारवती नाम पृथिव्यां निर्मिता मया । भविष्यति पुरी रम्या शक्रस्येवामरावती ॥2-58-6 तान्येवास्याः कारयिष्ये चिह्नान्यायतनानि च । चत्वारान्राजमार्गांश्च सम्यगन्तःपुराणि च ॥2-58-7 देवा इवात्र मोदन्तु भवन्तो विगतज्वराः । बाधमाना रिपूनुग्रानुग्रसेनपुरोगमाः ॥2-58-8 गृह्यन्तां वेश्मवास्तूनि कल्प्यन्तां त्रिकचत्वराः । मीयन्तां राजमार्गाश्च प्रासादस्य च या गतिः ॥2-58-9 प्रेष्यन्तां शिल्पिमुख्यानां युक्तानां वेश्मकर्मसु । नियुज्यन्तां च देशेषु प्रेष्यकर्मकरा जनाः ॥2-58-10 एवमुक्ते तु यदवो गृहसङ्ग्रहतत्पराः । यथानिवेशं संहृष्टाश्चक्रुर्वास्तुपरिग्रहम् ॥2-58-11 सूत्रहस्तास्ततो मानं चक्रुर्यादवसत्तमाः । पुण्येऽहनि महाराज द्विजातीनभिपूज्य च ॥2-58-12 वास्तुदैवतकर्माणि विधिना कारयन्ति च । स्थपतीनथ गोविन्दस्तत्रोवाच महामतिः ॥2-58-13 अस्मदर्थे सुविहितं क्रियतामत्र मन्दिरम् । विविक्तचत्वारपथं सुनिविष्टेष्टदैवतम् ॥2-58-14 ते तथेति महाबाहुमुक्त्वा स्थपतयस्तदा । दुर्गकर्माणि संस्कारानुपकल्प्य यथाविधि ॥2-58-15 यथान्यायं निर्मिमिरे दुर्गाण्यायतनानि च । स्थानानि निदधुश्चात्र ब्रह्मादीनां यथाक्रमम् ॥2-58-16 अपामग्नेः सुरेशस्य दृषदोलूखलस्य च । चातुर्दैवानि चत्वारि द्वाराणि निदधुश्च ते ॥2-58-17 शुद्धाक्षमैन्द्रं भल्लाटं पुष्पदन्तं तथैव च । तेषु वेश्मसु युक्तेषु यादवेषु महात्मसु ॥2-58-18 पुर्याः क्षिप्रं निवेशार्थं चिन्तयामास माधवः । तस्य दैवोत्थिता बुद्धिर्विमला क्षिप्रकारिणी ॥2-58-19 पुर्याः प्रियकरी सा वै यदूनामभिवर्द्धिनी । शिल्पिमुख्यस्तु देवानां प्रजापतिसुतः प्रभुः ॥2-58-20 विश्वकर्मा स्वमत्या वै पुरीं संस्थापयिष्यति । मनसा समनुध्याय तस्यागमनकारणात् । त्रिदशाभिमुखः कृष्णो विविक्ते समपद्यत ॥2-58-21 तस्मिन्नेव ततः काले शिल्पाचार्यो महामतिः । विश्वकर्मा सुरश्रेष्ठः कृष्णस्य प्रमुखे स्थितः ॥2-58-22 विश्वकर्मोवाच शक्रेण प्रेषितः क्षिप्रं तव विष्णो धृतव्रत । किङ्करः समनुप्राप्तः शाधि मां किं करोमि ते ॥2-58-23 यथासौ देवदेवो मे शङ्करश्च यथाव्ययः । तथा त्वं देव मान्यो मे विशेषो नास्ति वः प्रभो ॥2-58-24 त्रैलोक्यज्ञापिकां वाचमुत्सृजस्व महाभुज । एषोऽस्मि परिदृष्टार्थः किं करोमि प्रशाधि माम् ॥2-58-25 श्रुत्वा विनीतं वचनं केशवो विश्वकर्मणः । प्रत्युवाच यदुश्रेष्ठः कंसारिरतुलं वचः ॥2-58-26 श्रुतार्थो देवगुह्यस्य भवान्यत्र वयं स्थिताः । अवश्यं त्विह कर्तव्यं सदनं मे सुरोत्तम ॥2-58-27 तदियं पूः प्रकाशार्थं निवेश्या मयि सुव्रत । मत्प्रभावानुरूपैश्च गृहैश्चेयं समन्ततः ॥2-58-28 उत्तमा च पृथिव्यां वै यथा स्वर्गेऽमरावती । तथेयं हि त्वया कार्या शक्तो ह्यसि महामते ॥2-58-29 मम स्थानमिदं कार्यं यथा वै त्रिदिवे तथा । मर्त्याः पश्यन्तु मे लक्ष्मीं पुर्या यदुकुलस्य च ॥2-58-30 एवमुक्तस्ततः प्राह विश्वकर्मा मतीश्वरः । कृष्णमक्लिष्टकर्माणं देवामित्रविनाशनम् ॥2-58-31 सर्वमेतत्करिष्यामि यत्त्वयाभिहितं प्रभो । पुरी त्वियं जनस्यास्य न पर्याप्ता भविष्यति ॥2-58-32 भविष्यति च विस्तीर्णा वृद्धिरस्यास्तु शोभना । चत्वारः सागरा ह्यस्यां विचरिष्यन्ति रूपिणः ॥2-58-33 यदीच्छेत्सागरः किंचिदुत्क्रष्टुमपि तोयराट् । ततः स्वायतलक्षण्या पुरी स्यात्पुरुषोत्तमा ॥2-58-34 एवमुक्तस्ततः कृष्णः प्रागेव कृतनिश्चयः । सागरं सरितां नाथमुवाच वदतां वरः ॥2-58-35 समुद्र दश च द्वे च योजनानि जलाशये । प्रतिसंह्रियतामात्मा यद्यस्ति मयि मान्यता ॥2-58-36 अवकाशे त्वया दत्ते पुरीयं मामकं बलम् । पर्याप्तविषया रंया समग्रं विसहिष्यति ॥2-58-37 ततः कृष्णस्य वचनं श्रुत्वा नदनदीपतिः । स मारुतेन योगेन उत्ससर्ज जलाशयम् ॥2-58-38 विश्वकर्मा ततः प्रीतः पुर्याः संलक्ष्य वास्तु तत् । गोविन्दे चैव सन्मानं कृतवान्सागरस्तदा ॥2-58-39 विश्वकर्मा ततः कृष्णमुवाच यदुननदनम् । अद्यप्रभृति गोविन्द सर्वे समधिरोहत ॥2-58-40 मनसा निर्मिता चेयं मया पूः प्रवरा विभो । अचिरेणैव कालेन गृहसंबाधमालिनी ॥2-58-41 भविष्यति पुरी रम्या सुद्वारा प्राग्र्यतोरणा । चयाट्टालककेयूरा पॄथिव्यां ककुदोपमा ॥2-58-42 अन्तःपुरं च कृष्णस्य परिचर्याक्षयं महत् । चकार तस्यां पुर्यां वै देशे त्रिदशपूजिते ॥2-58-43 ततः सा निर्मिता कान्ता पुरी द्वारवती तदा । मानसेन प्रयत्नेन वैष्णवीः विश्वकर्मणा ॥2-58-44 विधानविहितद्वारा प्राकारवरशोभिता । परिखाचयसंगुप्ता साट्टप्राकारतोरणा ॥2-58-45 कान्तनारीनरगणा वणिग्भिरुपशोभिता । नानापण्यगणाकीर्णा खेचरीव च गां गता ॥2-58-46 प्रपावापीप्रसन्नोदा उद्यानैरुपशोभिता । समन्ततः संवृताङ्गी वनितेवायतेक्षणा ॥2-58-47 समृद्धचत्वरवती वेश्मोत्तमघनाचिता । रथ्याकोटिसहस्राढ्या शुभ्रराजपथोत्तरा ॥2-58-48 भूषयन्ती समुद्रं सा स्वर्गमिन्द्रपुरी यथा । पृथिव्यां सर्वरत्नानामेका निचयशालिनी ॥2-58-49 सुराणामपि सुक्षेत्रा सामन्तक्षोभकारिणी । अप्रकाशं तदाकाशं प्रासादैरुपकुर्वती ॥2-58-50 पृथिव्यां पृथुराष्ट्रायां जनौघप्रतिनादिता । ओघैश्च वारिराजस्य शिशिरीकृतमारुता ॥2-58-51 अनूपोपवनैः कान्तैः कान्त्या जनमनोहरा । सतारका द्यौरिव सा द्वारका प्रत्यराजत ॥2-58-52 प्राकारेणार्कवर्णेन शातकौम्भेन संवृता । हिरण्यप्रतिवर्णैश्च गृहैर्गम्भीरनिःस्वनैः ॥2-58-53 शुभ्रमेघप्रतीकाशैर्द्वारैः सौधैश्च शोभिता । क्वचित्क्वचिदुदग्राग्रैरुपावृतमहापथा ॥2-58-54 तामावसत्पुरीं कृष्णः सर्वे यादवनन्दनाः । अभिप्रेतजनाकीर्णां सोमः खमिव भासयन् ॥2-58-55 विश्वकर्मा च तां कृत्वा पुरीं शक्रपुरीमिव । जगाम त्रिदिवं देवो गोविन्देनाभिपूजितः ॥2-58-56 भूयश्च बुद्धिरभवत्कृष्णस्य विदितात्मनः । जनानिमान्धनौघैश्च तर्पयेयमहं यदि ॥2-58-57 स वैश्रवणसंस्पृष्टं निधीनामुत्तमम् निधिम् । शङ्खमाह्वयतोपेन्द्रो निशि स्वे भवने प्रभुः ॥2-58-58 स sha~NKhaH केशवाह्वानं ज्ञात्वा हि निधिराट्स्वयम् । आजगाम समीपं वै तस्य द्वारवतीपतेः ॥2-58-59 स शङ्खः प्राञ्जलिर्भूत्वा विनयादवनिं गतः । कृष्णं विज्ञापयामास यथा वैश्रवणं तथा ॥2-58-60 भगवन्किं मया काऋयं सुराणां वित्तरक्षिणा । वियोजय महाबाहो यत्कार्यं यदुनन्दन ॥2-58-61 तमुवाच हृषीकेशः शङ्खं गुह्यकमुत्तमम् । जनाः कृशधना येऽस्मिंस्तान्धनेनाभिपूरय ॥2-58-62 नेच्छाम्यनशितं द्रष्टुं कृशं मलिनमेव च । देहीति चैव याचन्तं नगर्यां निर्धनं नरम् ॥2-58-63 वैशम्पायन उवाच गृहीत्वा शासनं मूर्ध्ना निधिराट् केशवस्य ह । निधीनाज्ञापयामास द्वारवत्यां गृहे गृहे ॥2-58-64 धनौघैरभिवर्षध्वं चक्रुः सर्वं तथा च ते । नाधनो विद्यते तत्र क्षीणभाग्योऽपि वा नरः ॥2-58-65 कृशो वा मलिनो वापि द्वारवत्यां कथञ्चन । द्वारवत्यां पुरि पुरा केशवस्य महात्मनः ॥2-58-66 चकार वायोराह्वानं भूयश्च पुरुषोत्तमः । तत्रस्थ एव भगवान्यादवानां प्रियङ्करः ॥2-58-67 प्राणयोनिस्तु भूतानामुपतस्थे गदाधरम् । एकमासीनमेकान्ते देवगुह्यधरं प्रभुम् ॥2-58-68 किं मया देव कर्तव्यं सर्वगेनाशुगामिना । यथैव दूतो देवानां तथैवास्मि तवानघ ॥2-58-69 तमुवाच ततः कृष्णो रहस्यं पुरुषो हरिः । मारुतं जगतः प्राणं रूपिणं समुपस्थितम् ॥2-58-70 गच्छ मारुत देवेशमनुमान्य सहामरैः । सभां सुधर्मामादाय देवेभ्यस्तमिहानय ॥2-58-71 यादवा धार्मिका ह्येते विक्रान्ताश्च सहस्रशः । तस्यां विशेयुरेते वै न तु या कृत्रिमा भवेत् ॥2-58-72 या ह्यक्षया सभा रम्या कामगा कामरूपिणी । सा यदून्धारयेत्सर्वान्यथैव त्रिदशांस्तथा ॥2-58-73 संगृह्य वचनम् तस्य कृष्णस्याक्लिष्टकर्मणः । वायुरात्मोपमगतिर्जगाम त्रिदिवालयम् ॥2-58-74 सोऽनुमान्य सुरान्सर्वान्कृष्णवाक्यं निवेद्य च । सभां सुधर्मामादाय पुनरायान्महीतलम् ॥2-58-75 सुधर्माय सुधर्मां तां कृष्णायाक्लिष्टकारिणे । देवो देवसभां दत्वा वायुरन्तरधीयत ॥2-58-76 द्वारवत्यास्तु सा मध्ये केशवेन निवेशिता । सुधर्मा यदुमुख्यानां देवानां त्रिदिवे यथा ॥2-58-77 एवं दिव्यैश्च भोगैश्च जलजैश्चाव्ययो हरिः । द्रव्यैरलङ्करोति स्म पुरीं स्वां प्रमदामिव ॥2-58-78 मर्यादाश्चैव सञ्चक्रे श्रेणीश्च प्रकृतीस्तथा । बलाध्यक्षांश्च युक्तांश्च प्रकृतीशांस्तथैव च ॥2-58-79 उग्रसेनं नरपतिं काश्यं चापि पुरोहितम् । सेनापतिमनाधृष्टिं विकद्रुं मन्त्रिपुङ्गवम् ॥2-58-80 यादवानां कुलकरान्स्थविरान्दश तत्र वै । मतिमान्स्थापयामास सर्वकार्येष्वनन्तरान् ॥2-58-81 रथेश्वतिरथो यन्ता दारुकः केशवस्य वै । योधमुख्यश्च योधाणां प्रवरः सात्यकिः कृतः ॥2-58-82 विधानमेवं कृत्वाथ कृष्णः पुर्यामनिन्दितः । मुमुदे यदुभिः सार्धं लोकस्रष्टा महीतले ॥2-58-83 रैवतस्याथ कन्यां च रेवतीं शीलसम्मताम् । प्राप्तवान्बलदेवस्तु कृष्णस्यानुमते तदा ॥2-58-84 इति श्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि द्वारवतीनिर्माणेऽष्टपञ्चाशत्तमोऽध्यायः <\pre> <\html>