##Harivamsha Maha puranam - Part 2 - Vishnu Parva Chapter 59 - Carrying-off of Rukmini Itranslated by K S Ramachandran, ramachandran_ksr@yahoo.ca, September 27, 2008## Further proof-read by Gilles Schaufelberger schaufel @ wanadoo.fr If you find any errors compared to Chitrashala Press edn, send corrections to A. Harindranath harindranath_a @ yahoo.com --------------------------------------------------------------- अथैकोनषष्टितमोऽध्यायः रुक्मिणीहरणम् वैशम्पायन उवाच एतस्मिन्नेव काले तु जरासन्धः प्रतापवान् । नृपानुद्योजयामास चेदिराजप्रियेप्सया ॥2-59-1 सुताया भीष्मकस्याथ रुक्मिण्या रुक्मभूषणः । शिशुपालस्य नृपतेर्विवाहो भविता किल ॥2-59-2 दन्तवक्त्रस्य तनयं सुवक्त्रममितौजसम् । सहस्राक्षसमम् युद्धे मायाशतविशारदम् ॥2-59-3 पौण्ड्रस्य वासुदेवस्य तथा पुत्रं महाबलम् । सुदेवं वीर्यसंपन्नं पृथगक्षौहिणीपतिम् ॥2-59-4 एकलव्यस्य पुत्रं च वीर्यवन्तं महाबलम् । पुत्रं च पाण्ड्यराजस्य कलिङ्गाधिपतिं तथा ॥2-59-5 कृताप्रियं च कृष्णेन वैणुदारिं नराधिपम् । अंशुमन्तं तथा क्राथं श्रुतधर्माणमेव च ॥2-59-6 निर्वृत्तशत्रुं कालिङ्गं गान्धाराधिपतिं तथा । प्रसह्य च महावीर्यं कौशाम्ब्यधिपमेव च ॥2-59-7 भगदत्तो महासेनः शलः शाल्वो महाबलः । भूरिश्रवा महासेनः कुन्तिवीर्यश्च वीर्यवान् । स्वयम्वरार्थं संप्राप्ता भोजराजनिवेशने ॥2-59-8 जनमेजय उवाच कस्मिन्देशे नृपो जज्ञे रुक्मी वेदविदां वरः । कस्यान्ववाये द्युतिमान्संभूतो द्विजसत्त्म ॥2-59-9 वैशम्पायन उवाच राजर्षेर्यादवस्यासीद्विदर्भो नाम वै सुतः । विन्ध्यस्य दक्षिणे पार्श्वे विदर्भायां न्यवेशयत् ॥2-59-10 क्रथकैशिकमुख्यास्तु पुत्रास्तस्य महाबलाः । बभूवुर्वीर्यसंपन्नाः पृथग्वंशकरा नृपाः ॥2-59-11 तस्यान्ववाये भीमस्य जज्ञिरे वृष्णयो नृपाः । क्रथस्य त्वंशुमान्वंशे भीष्मकः कैशिकस्य तु ॥2-59-12 हिरण्यरोमेत्याहुर्यं दाक्षिणात्येश्वरं नृपाः । अगस्त्यगुप्तामाशां यः कुण्डिनस्थोऽन्वशान्नृपः ॥2-59-13 रुक्मी तस्याभवत्पुत्रो रुक्मिणी च विशांपते । रुक्मी चास्त्राणि दिव्यानि द्रुमात्प्राप महाबलः ॥2-59-14 जामदग्न्यात्तथा रामाद्ब्राह्ममस्त्रमवाप्तवान् । प्रास्पर्द्धत स कृष्णेन नित्यमद्भुतकर्मणा ॥2-59-15 रुक्मिणी त्वभवद्राजन्रूपेणासदृशी भुवि । चकमे वासुदेवस्तां श्रवादेव महाद्युतिः ॥2-59-16 स तथा चाभिलषितः श्रवादेव जनार्दनः । तेजोवीर्यबलोपेतः स मे भर्ता भवेदिति ॥2-59-17 तां ददौ न च कृष्णाय द्वेषाद्रुक्मी महाबलः । कंसस्य वधसन्तापात्कॄष्णायामिततेजसे । याचमानाय कंसस्य द्वेष्योऽयमिति चिन्तयन् ॥2-59-18 चैद्यस्यार्थे सुनीथस्य जरासंधस्तु भूमिपः । वरयामास तां राजा भीष्मकं भीमविक्रमम् ॥2-59-19 चेदिराजस्य तु वसोरासीत्पुत्रो बृहद्रथः । मगधेषु पुरा येन निर्मितोऽसौ गिरिव्रजः ॥2-59-20 तस्यान्ववाये जज्ञेऽसौ जरासंधो महाबलः । वसोरेव तदा वंशे दमघोषोऽपि चेदिराट् ॥2-59-21 दमघोषस्य पुत्रास्तु पञ्च भीमपराक्रमाः । भगिन्यां वसुदेवस्य श्रुतश्रवसि जज्ञिरे ॥2-59-22 शिशुपालो दशग्रीवो रैभ्योऽथोपदिशो बली । सर्वास्त्रकुशला वीरा वीर्यवन्तो महाबलाः ॥2-59-23 ज्ञातेः समानवंशस्य सुनीथः प्रददौ सुतम् । जरासंधस्तु सुतवद्ददर्शैनं जुगोप च ॥2-59-24 जरासंधं पुरस्कृत्य वृष्णिशत्रुं महाबलम् । कृतान्यागांसि चैद्येन वृष्णीनां चाप्रियैषिणा ॥2-59-25 जामाता त्वभवत्तस्य कंसस्तस्मिन्हते युधि । कृष्णार्थं वैरमभवज्जरासंधस्य वृष्णिभिः ॥2-59-26 भीष्मकं वरयामास सुनीथार्थे च रुक्मिणीम् । तां ददौ भीष्मकश्चापि शिशुपालाय वीर्यवान् ॥2-59-27 ततश्चैद्यमुपादाय जरासंधो नराधिपः । ययौ विदर्भान्सहितो दन्तवक्त्रेण यायिना ॥2-59-28 अनुज्ञातश्च पौण्ड्रेण वासुदेवेन धीमता । अङ्गवङ्गकलिङ्गानामीश्वरः स महाबलः ॥2-59-29 मानयिष्यंश्च तान्रुक्मी प्रत्युद्गम्य नराधिपान् । वरया पूजयोपेतांस्तान्निनाय पुरीं प्रति ॥2-59-30 पितृष्वसुः प्रियार्थं च रामक्रिष्णावुभावपि । प्रययुर्वृष्णयश्चान्ये रथैस्तत्र बलान्विताः ॥2-59-31 क्रथकैशिकभर्ता तान्प्रतिगृह्य यथाविधि । पूजयामास पूजार्हान्बहिश्चैव न्यवेशयत् ॥2-59-32 श्वो भाविनि विवाहे च रुक्मिणी निर्ययौ बहिः । चतुर्युजा रथेनैन्द्रे देवतायतने शुभे ॥2-59-33 इन्द्राणीमर्चयिष्यन्ती कृतकौतुकमङ्गला । दीप्यमानेन वपुषा बलेन महता वृता ॥2-59-34 तां ददर्श तदा कृष्णो लक्ष्मीं साक्षादिव स्थिताम् । रूपेणाग्र्येण सम्पन्नां देवतायतनान्तिके ॥2-59-35 वह्निरेव शिखां दीप्तां मायां भूमिगतामिव । पृथिवीमिव गंभीरामुत्थितां पृथिवीतलात् ॥2-59-36 मरीचिमिव सोमस्य सौम्यां स्त्रीविग्रहाम् भुवि । श्रीमिवाग्र्यां विना पद्मं भविष्यां श्रीसहायिनीम् । कृष्णेन मनसा दृष्टां दुर्निरीक्ष्यां सुरैरपि ॥2-59-37 श्यामावदाता सा ह्यासीत्पृथुचार्वायतेक्षणा । ताम्रौष्ठनयनापाङ्गी पीनोरुजघनस्तनी ॥2-59-38 बृहती चारुसर्वाङ्गी तन्वी शशिसितानना । ताम्रतुङ्गनखी सुभ्रूर्नीलकुञ्चितमूर्धजा ॥2-59-39 अत्यर्थम् रूपतः कान्ता पीनश्रोणिपयोधरा । तीक्ष्णशुक्लैः समैर्दन्तैः प्रभासद्भिरलङ्कृता ॥2-59-40 अनन्या प्रमदा लोके रूपेण यशसा श्रिया । रुक्मिणी रूपिणी देवी पाण्डुरक्षौमवासिनी ॥2-59-41 ताम् दृष्ट्वा ववृधे कामः कृष्णस्य प्रियदर्शनाम् । हविषेवानलस्यार्चिर्मनस्तस्यां समादधत् ॥2-59-42 रामेण सह निश्चित्य केशवस्तु महाबलः । तत्प्रमाथेऽकरोद्बुद्धिं वृष्णिभिः प्रणीधाय च ॥2-59-43 कृते तु देवताकार्ये निष्क्रामन्तीं सुरालयात् । उन्मथ्य सहसा कृष्णः स्वं निनाय रथोत्तमम् ॥2-59-44 वृक्षमुत्पाट्य रामोऽपि जघानापततः परान् । समनह्यन्त दाशार्हास्तदाज्ञप्ताश्च सर्वशः ॥2-59-45 ते रथैर्विविधाकारैः समुच्छ्रितमहाध्वजैः । वाजिभिर्वारणैश्चैव परिवव्रुर्हलायुधम् ॥2-59-46 आदाय रुक्मिणीं कृष्णो जगामाशु पुरीं प्रति । रामे भारं तमासज्य युयुधाने च वीर्यवान् ॥ अक्रूरे विपृथौ चैव गदे च कृतवर्मणि । चक्रदेवे सुदेवे च सारणे च महाबले ॥2-59-48 निवृत्तशत्रौ विक्रान्ते भङ्गाकारे विदूरथे । उग्रसेनात्मजे कङ्के शतद्युम्ने च केशवः ॥2-59-49 राजाधिदेवे मृदुरे प्रसेने चित्रके तथा । अतिदान्ते बृहद्दुर्गे श्वफल्के सत्यके पृथौ ॥2-59-50 वृष्ण्यन्धकेषु चान्येषु मुख्येषु मधुसूदनः । गुरुमासज्य तं भारं ययौ द्वारवतीं प्रति ॥2-59-51 दन्तवक्त्रो जरासंधः शिशुपालश्च वीर्यवान् । सन्नद्धा निर्ययुः क्रुद्धा जिघांसन्तो जनार्दनम् ॥2-59-52 अञ्गवङ्गकलिङ्गैश्च सार्धं पौण्ड्रैश्च वीर्यवान् । निर्ययौ चेदिराजस्तु भ्रातृभिः स महारथैः ॥2-59-53 तान्प्रत्यगृह्णन्संरब्धा वृष्णिवीरा महारथाः । सङ्कर्षणं पुरस्कृत्य वासवं मारुतो यथा ॥2-59-54 आपतन्तं हि वेगेन जरासंधं महाबलम् । षड्भिर्विव्याध नाराचैर्युयुधानो महामृधे ॥2-59-55 अक्रूरो दन्तवक्त्रं तु विव्याध नवभिः शरैः । तं प्रत्यविद्ध्यत्कारूषो बाणैर्दशभिराशुगैः ॥2-59-56 विपृथुः शिशुपालं तु शरैर्विव्याध सप्तभिः । अष्टभिः प्रत्यविद्ध्यत्तं शिशुपालः प्रतापवान् ॥2-59-57 गवेषणस्तु चैद्यं तु शड्भिर्विव्याध मार्गणैः अतिदान्तस्तथाष्टाभिर्बृहद्दुर्गैश्च पञ्चभिः ॥2-59-58 प्रतिविव्याध तांश्चैद्यः पञ्चभिः पञ्चभिः शरैः । जघानाश्वांश्च चतुरश्चतुर्भिर्विपृथोः शरैः ॥2-59-59 बृहद्दुर्गस्य भल्लेन शिरश्चिच्छेद चारिहा । गवेषणस्य सूतं तु प्राहिणोद्यमसादनम् ॥2-59-60 हताश्वं तु रथं त्यक्त्वा विपृथुस्तु महाबलः । आरुरोह रथं शीघ्रं बृहद्दुर्गस्य वीर्यवान् ॥2-59-61 विपृथोः सारथिश्चापि गवेषणरथं द्रुतम् । आरुह्य जवनानश्वान्नियन्तुमुपचक्रमे ॥2-59-62 ते क्रुद्धाः शरवर्षेण सुनीथं समवाकिरन् । नृत्यन्तं रथमार्गेषु चापहस्ताः कलापिनः ॥2-59-63 चक्रदेवो दन्तवक्त्रं बिभेदोरसि पत्रिणा । षड्रथं पञ्चभिश्चैव विव्याध युधि मार्गणैः ॥2-59-64 ताभ्यां स विद्धो धशभिर्बाणैर्मर्मातिगैः शितैः । ततो बली चक्रदेवं बिभेद दशभिः शरैः |2-59-65 पञ्चभिश्चापि विव्याध सोऽपि दूराद्विदूरथम् । विदूरथोऽपि तं षड्भिर्विव्याधाजौ शितैः शरैः ॥2-59-66 त्रिंशता प्रत्यविध्यत्तं बली बाणैर्महाबलम् । कृतवर्मा बिभेदाजौ राजपुत्रं त्रिभिः शरैः ॥2-59-67 न्यहनत्सारथिं चास्य ध्वजं चिच्छेद सोच्छ्रितम् । प्रतिविव्याध तं क्रुद्द्धः पौण्ड्रः षड्भिः शिलीमुखैः ॥2-59-68 धनुः चिच्छेद चाप्यस्य भल्लेन कृतवर्मणः । निवृत्तशत्रुः कालिङ्गं बिभेद निशितैः शरैः । तोमरेणांसदेशे तं निर्बिभेद कलिङ्गराट् ॥2-59-69 गजेनासाद्य कङ्कस्तु गजमङ्गस्य वीर्यवान् । तोमरेण बिभेदाङ्गं बिभेदाङ्गश्च तं शरैः ॥2-59-70 चित्रकश्च श्वफल्कश्च सत्यकश्च महारथः । कलिङ्गस्य तथानीकं नाराचैर्बिभिदुः शतैः ॥2-59-71 तं निसृष्टद्रुमेणाजौ वञ्गराजस्य कुञ्जरम् । जघान रामः सङ्क्रुद्धो वङ्गराजं च संयुगे ॥2-59-72 तं हत्वा रथमारुय्ह्य धनुरादाय वीर्यवान् । sa~nKarShaNo जघानोग्रैर्नाराचैः कैशिकाण्बहून् ॥2-59-73 षड्भिर्निहत्य कारूषान्महेष्वासान्स वीर्यवां । शतं जघान संक्रुद्धो मागधानां महाबले ॥2-59-74 निहत्य तान्महाबाहुर्जरासंधं ततोऽभ्ययात् । तमापतन्तं विव्याध नाराचैर्मागधस्त्रिभिः ॥2-59-75 तं बिभेदाष्टभिः क्रुद्धो नाराचैर्मुसलायुधः । chichChEda चास्य भल्लेन ध्वजं हेमपरिष्कॄतम् ॥2-59-76 तद्युद्धमभवद्घोरं तेषां देवासुरोपमम् । सृजतां शरवर्षाणि निघ्नतामितरेतरम् ॥2-59-77 गजैर्गजा हि संक्रुद्धाः संनिपेतुः सहस्रशः । रथै रथाश्च संरब्धाः सादिनश्चापि सादिभिः ॥2-59-78 पदातयः पदातींश्च शक्तिचर्मासिपाणयः । छिन्दन्तश्चोत्तमाङ्गानि विचेरुर्युधि ते पृथक् ॥2-59-79 असीनां पात्यमानानां कवचेषु महास्वनः । शराणां पततां शब्दः पक्षिणामिव शुश्रुवे ॥2-59-80 भेरीशङ्खमृदङ्गानां वेणूनां च मॄधे ध्वनिम् । जुगूह घोषः शस्त्राणां ज्याघोषश्च महात्मनाम् ॥ 2-59-81 इति श्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणी रुक्मिणीहरणे एकोनषष्टितमोऽध्यायः