##Harivamsha Maha Puranam - Part 2- ViShnu Parva`
Chapter 5 - Nanda Relocating to Vraja
Itranslated and proofread by K S Ramachandran
ramachandran_ksr@yahoo.ca, February 29, 2008##

Further proof-read by Gilles Schaufelberger schaufel @ wanadoo.fr
If you find any errors compared to Chitrashala Press edn,
send corrections to A. Harindranath harindranath_a @ yahoo.com
----------------------------------------------------------------
   अथ पञ्चमोऽध्यायः 
       नन्दव्रजगमनम् 

       वैशंपायन उवाच 

       प्रागेव वसुदेवस्तु व्रजे शुश्राव रोहिणीम् ।
       प्रजातां पुत्रमेवाग्रे चन्द्रात्कान्ततराननम् ॥2-5-1
       स नन्दगोपं त्वरितः प्रोवाच शुभया गिरा ।
       गच्छानया सहैव त्वं व्रजमेव यशोदया ॥2-5-2
       तत्र तौ दारकौ गत्वा जातकर्मादिभिर्गुणैः ।
       योजयित्वा व्रजे तात संवर्धय यथासुखम् ॥2-5-3
       रौहिणेयं च पुत्रं मे परिरक्ष शिशुं व्रजे ।
       अहं वाच्यो भविष्यामि पितृपक्षेषु पुत्रिणाम् ॥2-5-4
       योऽहमेकस्य पुत्रस्य न पश्यामि शिशोर्मुखम् ।
       ह्रियते हि बलात्प्रज्ञा प्राज्ञस्यापि ततो मम ॥2-5-5
       अस्माद्धि मे भयं कंसान्निर्घृणाद्वै शिशोर्वधे ।
       तद्यथा रौहिणेयं त्वम् नन्दगोपं ममात्मजम् ॥2-5-6
       गोपायसि यथा तात तत्त्वान्वेषी तथा कुरु ।
       विघ्ना हि बहवो लोके बालानुत्त्रासयन्ति हि ॥2-5-7
       स च पुत्रो मम ज्यायान्कनीयांश्च तवाप्ययम् ।
       उभावपि समं नाम्ना निरीक्षस्व यथासुखम् ॥2-5-8
       वर्धमानावुभावेतौ समानवयसौ यथा ।
       शोभेतां गोव्रजे तस्मिन्नन्दगोप तथा कुरु॥2-5-9
       बाल्ये केलिकिलः सर्वो बाल्ये मुह्यति मानवः ।
       बाल्ये चण्डतमः सर्वस्तत्र यत्नपरो भव ॥2-5-10
       न च वृन्दावने कार्यो गवां घोषः कथंचन ।
       भेतव्यं तत्र वसतः केशिनः पापदर्शिनः ॥2-5-11
       सरीसृपेभ्यः कीटेभ्यः शकुनिभ्यस्तथैव च ।
       गोष्ठेषु गोभ्यो वत्सेभ्यो रक्ष्यौ ते द्वाविमौ शिशू ॥2-5-12
       नन्दगोप गता रात्रिः शीघ्रयानो व्रजाशुगः ।
       इमे त्वां व्याहरन्तीव पक्षिणः सव्यदक्षिणम् ॥2-5-13
       रहस्यं वसुदेवेन सोऽनुज्ञातो महात्मना ।
       यानं यशोदया सार्धमारुरोह मुदान्वितः ॥2-5-14
       कुमारस्कन्धवाह्यायां शिबिकायां समाहितः ।
       संवेशयामास शिशुं शयनीयं महामतिः ॥2-5-15
       जगाम च विविक्तेन शीतलानिलसर्पिणा ।
       बहूदकेन मार्गेण यमुनातीरगामिना ॥2-5-16
       स ददर्श शुभे देशे गोवर्धनसमीपगे ।
       यमुनातीरसंबद्धशीतमारुतसेवितम् ॥2-5-17
       विरुतश्वापदै रम्यं लतावल्लीमहाद्रुमम् ।
       गोभिस्तृणविलग्नाभिः स्यन्दन्तीभिरलङ्कृतम् ॥2-4-18
       समप्रचारं च गवां समतीर्थजलाशयम् ।
       वृषाणां स्कन्धघातैश्च विषाणोद्घृष्टपादपम् ॥2-4-19
       भासामिषादानुसृतैः श्येनैश्चामिषगृध्नुभिः ।
       सृगालमृगसिंहैश्च वसामेदाशिभिर्वृतम् ॥2-4-20
       शार्दूलशब्दाभिरुतं नानापक्षिसमाकुलम् ।
       स्वादुवृक्षफलं रम्यं पर्याप्ततृणवीरुधम् ॥2-5-21
       गोव्रजं गोरुतं रम्यं गोपनारीभिरावृतम् ।
       हम्भारवैश्च वत्सानां सर्वतः कृतनिःस्वनम् ॥2-5-22
       शकटावर्तविपुलं कण्टकीवाटसङ्कुलम् ।
       पर्यन्तेष्वावृतं वन्यैर्बृहद्भिः पतितैर्द्रुमैः ॥2-5-23
       वत्सानां रोपितः कीलैर्दामभिश्च विभूषितम् ।
       करीषाकीर्णवसुधं कटच्छन्नकुटीमट्ःअम् ॥2-5-24
       क्षेम्यप्रचारबहुलं हृष्टपुष्टजनावृतम् ।
       दामनीपाशबहुलं गर्गरोद्गारनिःस्वनम् ॥2-5-25
       तक्रानिःस्रावमलिनं दधिमण्डार्द्रमृत्तिकम् ।
       मन्थानवलयोद्गारैर्गोपीनां जनितस्वनम् ॥2-5-26
       काकपक्षधरैर्बालैर्गोपालक्रीडनाकुलम्।
       सार्गलद्वारगोवाटं मध्ये गोस्थानसम्कुलम् ॥2-5-27
       सर्पिषा पच्यमानेन सुरभीकृतमारुतम् ।
       नीलपीतांबराभिश्च तरुणीभिरलङ्कृतम् ॥2-5-28
       वन्यपुष्पावतंसाभिर्गोपकन्याभिरावृतम् ।
       शिरोभिर्धृतकुम्भभिर्बद्धैरग्रस्तनाम्बरैः ॥2-5-29
       यमुनातीरमार्गेण जलहारीभिरावृतम् ।
       स तत्र प्रविशन्हृष्टो गोव्रजं गोपनादितम् ॥2-5-30
       प्रत्युद्गतो गोपवृद्धैः स्त्रीभिर्वृद्धाभिरेव च ।
       निवेशं रोचयामास परिवर्ते सुखाश्रये ॥2-5-31
       सा यत्र रोहिणी देवी वसुदेवसुखावहा ।
       तत्र तं बालसूर्याभं कृष्णं गूढं न्यवेशयत् ॥2-5-32 
         
         इति श्रीमहाभारते खिलेषु हरिवंशे vihSNuparvaNi 
                 गोव्रजगमनं  नाम पञ्चमोऽध्यायः