##Harivamsha Maha Puranam - Part 2- ViShnu Parva` Chapter 5 - Nanda Relocating to Vraja Itranslated and proofread by K S Ramachandran ramachandran_ksr@yahoo.ca, February 29, 2008## Further proof-read by Gilles Schaufelberger schaufel @ wanadoo.fr If you find any errors compared to Chitrashala Press edn, send corrections to A. Harindranath harindranath_a @ yahoo.com ---------------------------------------------------------------- atha पञ्चमोऽध्यायः नन्दव्रजगमनम् वैशंपायन उवाच प्रागेव वसुदेवस्तु व्रजे शुश्राव रोहिणीम् । प्रजातां पुत्रमेवाग्रे चन्द्रात्कान्ततराननम् ॥2-5-1 स नन्दगोपं त्वरितः प्रोवाच शुभया गिरा । गच्छानया सहैव त्वं व्रजमेव यशोदया ॥2-5-2 तत्र तौ दारकौ गत्वा जातकर्मादिभिर्गुणैः । योजयित्वा व्रजे तात संवर्धय यथासुखम् ॥2-5-3 रौहिणेयं च पुत्रं मे परिरक्ष शिशुं व्रजे । अहं वाच्यो भविष्यामि पितृपक्षेषु पुत्रिणाम् ॥2-5-4 योऽहमेकस्य पुत्रस्य न पश्यामि शिशोर्मुखम् । ह्रियते हि बलात्प्रज्ञा प्राज्ञस्यापि ततो मम ॥2-5-5 अस्माद्धि मे भयं कंसान्निर्घृणाद्वै शिशोर्वधे । तद्यथा रौहिणेयं त्वम् नन्दगोपं ममात्मजम् ॥2-5-6 गोपायसि यथा तात तत्त्वान्वेषी तथा कुरु । विघ्ना हि बहवो लोके बालानुत्त्रासयन्ति हि ॥2-5-7 स च पुत्रो मम ज्यायान्कनीयांश्च तवाप्ययम् । उभावपि समं नाम्ना निरीक्षस्व यथासुखम् ॥2-5-8 वर्धमानावुभावेतौ समानवयसौ यथा । शोभेतां गोव्रजे तस्मिन्नन्दगोप तथा कुरु॥2-5-9 बाल्ये केलिकिलः सर्वो बाल्ये मुह्यति मानवः । बाल्ये चण्डतमः सर्वस्तत्र यत्नपरो भव ॥2-5-10 न च वृन्दावने कार्यो गवां घोषः कथंचन । भेतव्यं तत्र वसतः केशिनः पापदर्शिनः ॥2-5-11 सरीसृपेभ्यः कीटेभ्यः शकुनिभ्यस्तथैव च । गोष्ठेषु गोभ्यो वत्सेभ्यो रक्ष्यौ ते द्वाविमौ शिशू ॥2-5-12 नन्दगोप गता रात्रिः शीघ्रयानो व्रजाशुगः । इमे त्वां व्याहरन्तीव पक्षिणः सव्यदक्षिणम् ॥2-5-13 रहस्यं वसुदेवेन सोऽनुज्ञातो महात्मना । यानं यशोदया सार्धमारुरोह मुदान्वितः ॥2-5-14 कुमारस्कन्धवाह्यायां शिबिकायां समाहितः । संवेशयामास शिशुं शयनीयं महामतिः ॥2-5-15 जगाम च विविक्तेन शीतलानिलसर्पिणा । बहूदकेन मार्गेण यमुनातीरगामिना ॥2-5-16 स ददर्श शुभे देशे गोवर्धनसमीपगे । यमुनातीरसंबद्धशीतमारुतसेवितम् ॥2-5-17 विरुतश्वापदै रम्यं लतावल्लीमहाद्रुमम् । गोभिस्तृणविलग्नाभिः स्यन्दन्तीभिरलङ्कृतम् ॥2-4-18 समप्रचारं च गवां समतीर्थजलाशयम् । वृषाणां स्कन्धघातैश्च विषाणोद्घृष्टपादपम् ॥2-4-19 भासामिषादानुसृतैः श्येनैश्चामिषगृध्नुभिः । सृगालमृगसिंहैश्च वसामेदाशिभिर्वृतम् ॥2-4-20 शार्दूलशब्दाभिरुतं नानापक्षिसमाकुलम् । स्वादुवृक्षफलं रम्यं पर्याप्ततृणवीरुधम् ॥2-5-21 गोव्रजं गोरुतं रम्यं गोपनारीभिरावृतम् । हम्भारवैश्च वत्सानां सर्वतः कृतनिःस्वनम् ॥2-5-22 शकटावर्तविपुलं कण्टकीवाटसङ्कुलम् । पर्यन्तेष्वावृतं वन्यैर्बृहद्भिः पतितैर्द्रुमैः ॥2-5-23 वत्सानां रोपितः कीलैर्दामभिश्च विभूषितम् । करीषाकीर्णवसुधं कटच्छन्नकुटीमट्ःअम् ॥2-5-24 क्षेम्यप्रचारबहुलं हृष्टपुष्टजनावृतम् । दामनीपाशबहुलं गर्गरोद्गारनिःस्वनम् ॥2-5-25 तक्रानिःस्रावमलिनं दधिमण्डार्द्रमृत्तिकम् । मन्थानवलयोद्गारैर्गोपीनां जनितस्वनम् ॥2-5-26 काकपक्षधरैर्बालैर्गोपालक्रीडनाकुलम्। सार्गलद्वारगोवाटं मध्ये गोस्थानसम्कुलम् ॥2-5-27 सर्पिषा पच्यमानेन सुरभीकृतमारुतम् । नीलपीतांबराभिश्च तरुणीभिरलङ्कृतम् ॥2-5-28 वन्यपुष्पावतंसाभिर्गोपकन्याभिरावृतम् । शिरोभिर्धृतकुम्भभिर्बद्धैरग्रस्तनाम्बरैः ॥2-5-29 यमुनातीरमार्गेण जलहारीभिरावृतम् । स तत्र प्रविशन्हृष्टो गोव्रजं गोपनादितम् ॥2-5-30 प्रत्युद्गतो गोपवृद्धैः स्त्रीभिर्वृद्धाभिरेव च । निवेशं रोचयामास परिवर्ते सुखाश्रये ॥2-5-31 सा यत्र रोहिणी देवी वसुदेवसुखावहा । तत्र तं बालसूर्याभं कृष्णं गूढं न्यवेशयत् ॥2-5-32 इति श्रीमहाभारते खिलेषु हरिवंशे vihSNuparvaNi गोव्रजगमनं नाम पञ्चमोऽध्यायः