##Harivamsha Maha Puranam - Part 2 - Vishnu Parva Chapter 60 - Rukmi Defeated Itranslated by K S Ramachandran, ramachandran_ksr@yahoo.ca, September 29, 2008 Note : sloka 18, line 1 :Only rukmI, not rukmIH## Further proof-read by Gilles Schaufelberger schaufel @ wanadoo.fr If you find any errors compared to Chitrashala Press edn, send corrections to A. Harindranath harindranath_a @ yahoo.com --------------------------------------------------------------- atha षष्टितमोऽध्यायः रुक्मिपराजयः वैशम्पायन उवाच कृष्णेन ह्रियमाणां तां रुक्मी श्रुत्वा तु रुक्मिणीम् । प्रतिज्ञामकरोत्क्रुद्दः समक्षं भीष्मकस्य ह ॥2-60-1 [ रुक्म्युवाच ] अहत्वा युधि गोविन्दमनानीय च रुक्मिणीम् । कुण्डिनं न प्रवेक्ष्यामि सत्यमेतद्ब्रवीम्यहम् ॥2-60-2 आस्थाय स रथं वीरः समुदग्रायुधध्वजम् । जवेन प्रययौ क्रुद्धो बलेन महता वृतः ॥2-60-3 तमन्वयुर्नृपाश्चैव दक्षिणापथवर्तिनः । क्राथोऽंशुमाञ्छ्रुतर्वा च वैणुदारिश्च वीर्यवान् ॥2-60-4 भीष्मकस्य सुताश्चान्ये रथेन रथिनां वराः । क्रथकैशिकमुख्याश्च सर्व एव महारथाः ॥2-60-5 ते गत्वा दूरमध्वानं सरितं नर्मदामनु । गोविन्दं ददृशुः क्रुद्धाः सहैव प्रियया स्थितम् ॥2-60-6 अवस्थाप्य च तत्सैन्यं रुक्मी मदबलान्वितः । चिकीर्षुर्द्वैरथं युद्धमभ्ययान्मधुसूदनम् ॥2-60-7 स विव्याध चतुःषष्ट्या गोविन्दं निशितैः शरैः । तं प्रत्यविध्यत्सप्तत्या बाणैर्युधि जनार्दनः ॥2-60-8 पतमानस्य चिच्छेद ध्वजं चास्य महाबलः । जहार च शिरः कायात्सारथेस्तस्य वीर्यवान् ॥2-60-9 तं कृच्छ्रगतमाज्ञाय परिवव्रुर्जनार्दनम् । दाक्षिणात्या जिघांसन्तो राजानः सर्व एव हि ॥2-60-10 तमंशुमान्महाबाहुर्विव्याध दशभिः शरैः । श्रुतर्वा पञ्चभिः क्रुद्धो वैणुदारिश्च सप्तभिः ॥2-60-11 ततोऽंशुमन्तं गोविन्दो बिभेदोरसि वीर्यवान् । निशसाद रथोपस्थे व्यथितः स नराधिपः ॥2-60-12 श्रुतर्वणो जघानाश्वांश्चतुर्भिश्चतुरः शरैः । वेणुदारोर्ध्वजं छित्त्वा भुजं विव्याध दक्षिणम् ॥2-60-13 तथैव च श्रुतर्वाणं शरैर्विव्याध पञ्चभिः । शिश्रिये स ध्वजं शान्तो न्यषीदच्च व्यथान्वितः ॥2-60-14 मुञ्चन्तः शरवर्षाणि वासुदेवं ततोऽभ्ययुः । क्रथकैशिकमुख्याश्च सर्व एव महारथाः ॥2-60-15 बाणाइर्बाणांश्च चिच्छेद तेषां युधि जनार्दनः । जघान चैषां संरब्धः पतमानश्च ताञ्छरान् ॥2-60-16 पुनरान्यांश्चतुःषष्ट्या जघान निशितैः शरैः । क्रुद्धानापततो वीरानद्रिवत्स महाबलः ॥2-60-17 विद्रुतं स्वबलं दृष्ट्वा रुक्मी क्रोधवशंगतः । पञ्चभिर्निशितैर्बाणैर्विव्याधोरसि केशवम् ॥2-60-18 सारथिं चास्य विव्याध सायकैर्निशितैस्त्रिभिः । आजघान शरेणास्य ध्वजं च नतपर्वणा ॥2-60-19 केशवस्त्वरितं दृष्ट्वा क्रुद्धो विव्याध मार्गणैः । धनुश्चिच्छेद चाप्यस्य पतमानस्य रुक्मिणः ॥2-60-20 अथान्यद्धनुरादाय रुक्मी कृष्णजिघांसया । प्रादुश्चकार चान्यानि दिव्यान्यस्त्राणि वीर्यवान् ॥2-60-21 अस्त्रैरस्त्राणी संवार्य तस्य कृष्णो महाबलः । पुनश्चिच्छेद तच्चापं रथिनां च त्रिभिः शरैः ॥2-60-22 स च्छिन्नधन्वा विरथाः खड्गमादाय चर्म च । उत्पपात रथाद्वीरो गरुत्मानिव वीर्यवान् ॥2-60-23 तस्याभिपततः खड्गं चिच्छेद युधि केशवः । नाराचैश्च त्रिभिः क्रुद्धो बिभेदैनमथोरसि ॥2-60-24 स पपात महाबाहुर्वसुधामनुनादयन् । विसंज्ञो मूर्च्छितो राजा वज्रेणेव महासुरः ॥2-60-25 तांश्च राज्ञः शरैः सर्वान्पुनर्विव्याध माधवः । रुक्मिणं पतितं दृष्ट्वा व्यद्रवन्त नराधिपाः ॥2-60-26 विचेष्टमानं तं भूमौ भ्रातरं वीक्ष्य रुक्मिणी । पादयोर्न्यपतद्विष्णोर्भ्रातुर्जीवितकाङ्क्षिणी ॥2-60-27 तामुत्थाप्य परिष्वज्य सान्त्वयामास केशवः । अभयं रुक्मिणे दत्त्वा प्रययौ स्वपुरीं ततः ॥2-60-28 वृष्णयोऽपि जरासंधं भङ्क्त्वा तांश्चैव पार्थिवान् । प्रययुर्द्वारकां हृष्टाः पुरस्कृत्य हलायुधम् ॥2-60-29 प्रयाते पुण्डरीकाक्षे श्रुतर्वाभ्येत्य सङ्गरे । रुक्मिणं रथमारोप्य प्रययौ स्वां पुरीं प्रति ॥2-60-30 अनानीय स्वसारं तु रुक्मी मानमदान्वितः । हीनप्रतिज्ञो नैच्छत्स प्रवेष्टुं कुण्डिनं पुरम् ॥2-60-31 विदर्भेषु निवासार्थं निर्ममेऽन्यत्पुरं महत् । तद्भोजकटमित्येव बभूव भुवि विश्रुतम् ॥2-60-32 तत्रौजसा महातेजा दक्षिणां दिशमन्वगात् । भीष्मकः कुण्डिने चैव राजोवास महाभुजः ॥2-60-33 | द्वारकां चापि संप्राप्ते रामे वृष्णिबलान्विते । रुक्मिण्याः केशवः पाणिं जग्राह विधिवत्प्रभुः ॥2-60-34 ततः सह तया रेमे प्रियया प्रीयमाणया । सीतयेव पुरा रामः पौलोम्येव पुरन्दरः ॥2-60-35 सा हि तस्याभवज्ज्येष्ठा पत्नी कृष्णस्य भामिनी । पतिव्रता गुणोपेता रूपशीलगुणान्विता ॥2-60-36 तस्यामुत्पादयामास पुत्रान्दश महारथान् । चारुदेष्णं सुदेष्णं च प्रद्युम्नं च महाबलम् ॥2-60-37 सुषेणं चारुगुप्तं च चारुबाहुं च वीर्यवान् । चारुविन्दं सुचारुं च भद्रचारुं तथैव च ॥2-60-38 चरूं च बलिनां श्रेष्ठं सुतां चारुमतीं तथा । धर्मार्थकुशलास्ते तु कृतास्त्रा युद्धदुर्मदाः ॥2-60-39 महिषीः सप्त कल्याणीस्ततोऽन्या मधुसूदनः । उपयेमे महाबाहुर्गुणोपेताः कुलोद्भवाः ॥2-60-40 कालिन्दीं मित्रविन्दां च सत्यां नाग्नजितीमपि । सुतां जाम्बवतश्चापि रोहिणीं कामरूपिणीम् ॥2-60-41 मद्रराजसुतां चापि सुशीलां शुभलोचनाम् । सात्राजितीं सत्यभामां लक्ष्मणां चारुहासिनीम् ॥2-60-42 शैब्यस्य च सुतां तन्वीं रूपेणाप्सरसोपमाम् । स्त्रीसहस्राणि चान्यानि षोडशातुलविक्रमः ॥2-60-43 उपयेमे हृषीकेशः सर्वा भेजे स ताः समम् । परार्ध्यवस्त्राभरणाः कामैः सर्वैः सुखोचिताः । जज्ञिरे तासु पुत्राश्च तस्य वीराः सहस्रशः ॥2-60-44 शास्त्रार्थकुशलाः सर्वे बलवन्तो महारथाः । यज्वानः पुण्यकर्माणो महाभागा महाबलाः ॥2-60-45 इति श्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि रुक्मिणीहरणं नाम षष्टितमोऽध्यायः