## Harivamsha Maha Puranam - Part 2 - Vishnu Parva Chapter 62 - The Greatnaess of Baladeva Itranslated by K S Ramachandran, ramachandran_ksr@yahoo.ca, October 3, 2008 Note : verse 10, line 2 : mahat is misspelt as maham ## Further proof-read by Gilles Schaufelberger schaufel @ wanadoo.fr If you find any errors compared to Chitrashala Press edn, send corrections to A. Harindranath harindranath_a @ yahoo.com --------------------------------------------------------------- atha द्विषष्टितमोऽध्यायः बलदेवमाहात्म्यम् राजोवाच भूय एव तु विप्रर्षे बलदेवस्य धीमतः । माहात्म्यं श्रोतुमिच्छामि शेषस्य धरणीभृतः ॥2-62-1 अतीव बलदेवं तं तेजोराशिमनिर्जितम् । कथयन्ति महात्मानं ये पुराणविदो जनाः ॥2-62-2 तस्य कर्माण्यहं विप्र श्रोतुमिच्छामि तत्त्वतः । अनन्तं यं विदुर्नागमादिदेवं नगेश्वरम् ॥2-62-3 वैशम्पायन उवाच पुराणे नागराजोऽसौ पठ्यते धरणीधरः । शेषस्तेजोनिधिः श्रीमानकम्प्यः पुरुषोत्तमः ॥2-62-4 योगाचार्यो महावीर्यो देवमन्त्रमुखो बली । जरासंधं गदायुद्धे जितवान्यो न चावधीत् ॥2-62-5 बहवश्चैव राजानः प्रथिताः पृथिवीतले । अन्वयुर्मागधं सर्वे ते चापि विजिता रणे ॥2-62-6 नागायुतबलप्राणो भीमो भीमपराक्रमः । असकृद्बलदेवेन बाहुयुद्धे पराजितः ॥2-62-7 दुर्योधनस्य कन्यां तु हरमाणो न्यगृह्यत । साम्बो जाम्बवतीपुत्रो नगरे नागसाह्वये ॥2-62-8 राजभिः सर्वतो रुद्धे हरमाणो बलात्किल । तदुपश्रुत्य संरुद्धमाजगाम महाबलः ॥2-62-9 रामस्तस्य तु मोक्षार्थमागतो नालभच्च तम् । ततश्चुक्रोध बलवानद्भुतं चाकरोन्महत् ॥2-62-10 अनिवार्यमभेद्यं च दिव्यमप्रतिमं बले । लाङ्गलास्त्रं समुद्यम्य ब्रह्ममन्त्राभिमन्त्रितम् ॥2-62-11 प्राकारवप्रे विन्यस्य पुरस्य च महाद्युतिः । प्रक्षेप्तुमैच्छद्गङ्गायां नगरं कौरवस्य तत् ॥2-62-12 तद्विघूर्णितमालक्ष्य पुरं दुर्योधनो नृपः । साम्बं निर्यातयामास सभार्यं तस्य धीमतः ॥2-62-13 ददौ शिश्यं तदात्मानं रामस्य सुमहात्मनः । गदायुद्धे कुरुपतिं शिष्यं जग्राह तम् च सः ॥2-62-14 ततः प्रभृति राजेन्द्र पुरमेतद्विघूर्णितम् । आवर्जितमिवाभाति गङ्गामभिमुखं नृप ॥2-62-15 इदमत्यद्भुतं कर्म रामस्य कथितं भुवि । भाण्डीरे कथितं राजन्यत्कृतं शौरिणा पुरा ॥2-62-16 प्रलम्बं मुष्टिनैकेन यज्जघान हलायुधः । धेनुकं तु महावीर्यं चिक्षेप नगमूर्धनि । स गतायुः पपातोर्व्यां दैत्यो गर्दभरूपधृक् |2-62-17 लवणजलगमा महानदी द्रुतजलवेगतरङ्गमालिनी । नगरमभिमुखं यदा हृता हलविधृता यमुना यमस्वसा ॥2-62-18 बलदेवस्य माहात्म्यमेतत्ते कथितं मया । अनन्तस्याप्रमेयस्य शेषस्य धरणीभृतः ॥2-62-19 इति पुरुशवरस्य लाङ्गले- र्बहुविधमुत्तममन्यदेव च । यदकथितमिहाद्य कर्म ते तदुपलभस्व पुराणविस्तरात् ॥2-62-20 इति श्रिमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि बलदेवमाहात्म्ये द्विषष्टितमोऽद्यायः