## Harivamsha Maha Puranam - Part 2 - Vishnu Parva
Chapter 62 - The Greatnaess of Baladeva
Itranslated by K S Ramachandran, ramachandran_ksr@yahoo.ca,
October 3, 2008
Note : verse 10, line 2 : mahat is misspelt as maham ##

Further proof-read by Gilles Schaufelberger schaufel @ wanadoo.fr
If you find any errors compared to Chitrashala Press edn,
send corrections to A. Harindranath harindranath_a @ yahoo.com
---------------------------------------------------------------
    
    अथ द्विषष्टितमोऽध्यायः
         बलदेवमाहात्म्यम्

राजोवाच

भूय एव तु विप्रर्षे बलदेवस्य धीमतः ।
माहात्म्यं श्रोतुमिच्छामि शेषस्य धरणीभृतः ॥2-62-1
अतीव बलदेवं तं तेजोराशिमनिर्जितम् ।
कथयन्ति महात्मानं ये पुराणविदो जनाः ॥2-62-2
तस्य कर्माण्यहं विप्र श्रोतुमिच्छामि तत्त्वतः ।
अनन्तं यं विदुर्नागमादिदेवं नगेश्वरम् ॥2-62-3

वैशम्पायन उवाच 
पुराणे नागराजोऽसौ पठ्यते धरणीधरः ।
शेषस्तेजोनिधिः श्रीमानकम्प्यः पुरुषोत्तमः ॥2-62-4
योगाचार्यो महावीर्यो देवमन्त्रमुखो बली ।
जरासंधं गदायुद्धे जितवान्यो न चावधीत् ॥2-62-5
बहवश्चैव राजानः प्रथिताः पृथिवीतले ।
अन्वयुर्मागधं सर्वे ते चापि विजिता रणे ॥2-62-6
नागायुतबलप्राणो भीमो भीमपराक्रमः ।
असकृद्बलदेवेन बाहुयुद्धे पराजितः ॥2-62-7
दुर्योधनस्य कन्यां तु हरमाणो न्यगृह्यत ।
साम्बो जाम्बवतीपुत्रो नगरे नागसाह्वये ॥2-62-8
राजभिः सर्वतो रुद्धे हरमाणो बलात्किल ।
तदुपश्रुत्य संरुद्धमाजगाम महाबलः ॥2-62-9
रामस्तस्य तु मोक्षार्थमागतो नालभच्च तम् ।
ततश्चुक्रोध बलवानद्भुतं चाकरोन्महत् ॥2-62-10 
अनिवार्यमभेद्यं च दिव्यमप्रतिमं बले ।
लाङ्गलास्त्रं समुद्यम्य ब्रह्ममन्त्राभिमन्त्रितम् ॥2-62-11
प्राकारवप्रे विन्यस्य पुरस्य च महाद्युतिः ।
प्रक्षेप्तुमैच्छद्गङ्गायां नगरं कौरवस्य तत् ॥2-62-12
तद्विघूर्णितमालक्ष्य पुरं दुर्योधनो नृपः ।
साम्बं निर्यातयामास सभार्यं तस्य धीमतः ॥2-62-13
ददौ शिश्यं तदात्मानं रामस्य सुमहात्मनः ।
गदायुद्धे कुरुपतिं शिष्यं जग्राह तम् च सः ॥2-62-14
ततः प्रभृति राजेन्द्र पुरमेतद्विघूर्णितम् ।
आवर्जितमिवाभाति गङ्गामभिमुखं नृप ॥2-62-15
इदमत्यद्भुतं कर्म रामस्य कथितं भुवि ।
भाण्डीरे कथितं राजन्यत्कृतं शौरिणा पुरा ॥2-62-16
प्रलम्बं मुष्टिनैकेन यज्जघान हलायुधः ।
धेनुकं तु महावीर्यं चिक्षेप नगमूर्धनि ।
स गतायुः पपातोर्व्यां दैत्यो गर्दभरूपधृक् |2-62-17
लवणजलगमा महानदी द्रुतजलवेगतरङ्गमालिनी ।
नगरमभिमुखं यदा हृता हलविधृता यमुना यमस्वसा ॥2-62-18
बलदेवस्य माहात्म्यमेतत्ते कथितं मया ।
अनन्तस्याप्रमेयस्य शेषस्य धरणीभृतः ॥2-62-19
	इति पुरुशवरस्य लाङ्गले-
		र्बहुविधमुत्तममन्यदेव च ।
	यदकथितमिहाद्य कर्म ते 
		तदुपलभस्व पुराणविस्तरात् ॥2-62-20

  इति श्रिमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि 
    बलदेवमाहात्म्ये द्विषष्टितमोऽद्यायः