##Harivamsha Maha Puranam - Part 2 - Vishnu Parva
Chapter 63 - Slaying of Narakasura
Itranslated by K S Ramachandran, ramachandran_ksr@yahoo.ca,
October 5, 2008
Note : (1) sloka 122, line 2: spelling misteke in deveshaM  
       (2) sloka  79, line 2: I think it shouldbe really
              विकृताङ्गासुराः  (विकृताङ्गाः + असुराः)
              Please check##
              
Further proof-read by Gilles Schaufelberger schaufel @ wanadoo.fr
If you find any errors compared to Chitrashala Press edn,
send corrections to A. Harindranath harindranath_a @ yahoo.com
---------------------------------------------------------------
              

      अथ त्रिषष्टितमोऽध्यायः 
          नरकवधः

जनमेजय उवाच

प्रत्येत्य द्वारकां विष्णुर्हते रुक्मिणि वीर्यवान् ।
अकरोद्यन्महाबाहुस्तन्मे वद महामुने ॥2-63-1

वैशम्पायन उवाच

स तैः परिवृतः श्रीमान्पुरीं यादवनन्दनः ।
द्वारकां भगवान्विष्णुः प्रत्यवैक्षत वीर्यवान् ॥2-63-2 
प्रत्यपद्यत रत्नानि विविधानि वसूनि च ।
यथार्हं पुण्दरीकाक्षो नैरृतान्प्रत्यवारयत् ॥2-63-3
तत्र विघ्नं चरन्ति स्म दैतेयाः सह दानवैः ।
ताञ्जघान महाबाहुर्वरदृप्तान्महासुरान् ॥2-63-4
विघ्नं चास्याकरोत्तत्र नरको नाम दानवः ।
त्रासनः सर्वदेवानां देवराजरिपुर्महान् ॥2-63-5
स बभौ मूर्तिलिङ्गस्थः सर्वदेवाधिबाधिता ।
देवतानामृषीणां च प्रतीपमकरोत्तदा ॥2-63-6
त्वष्टुर्दुहितरं भौमः कशेरुमगमत्तदा ।
गजरूपेण जग्राह रुचिराङ्गीं चतुर्दशीम् ॥2-63-7
प्रमथ्य तां वरारोहां नरको वाक्यमब्रवीत् ।
नष्टशोकभयो मोहात्प्राग्ज्योतिषपतिस्तदा ॥2-63-8
यानि देवमनुष्येषु रत्नानि विविधानि च ।
बिभर्ति च मही कृत्स्ना सागरेषु च यद्वसु ॥2-63-9
अद्यप्रभृति तानीह सहिताः सर्वनैरृताः ।
ममैवोपाहरिष्यन्ति दैत्याश्च सह दानवैः ॥2-63-10
एवमुत्तमरत्नानि वस्त्राणि विविधानि च ।
स जहार तदा भौमस्तच्च नाधिचकार सः ॥2-63-11
गन्धर्वाणां च याः कन्या जहार नरको बली ।
याश्च देवमनुष्याणं सप्त चाप्सरसां गणाः ॥2-63-12
चतुर्दश सहस्राणि एकविंशच्छतानि च ।
एकवेणीधराः सर्वाः सतीमार्गमनुव्रताः ॥2-63-13

वैशम्पायन उवाच 
तासां पुरवरं भौमोऽकारयन्मणिपर्वतम् ।
अलकायामदीनात्मा मुरोः स्वविषयं प्रति ॥2-63-14
ताश्च प्राग्ज्योतिषपतिं मुरोश्चैव दशात्मजाः ।
नैरृताश्च यथा मुख्याः पालयन्त उपासते ।
स एष तमसः पारे वरदृप्तो महासुरः |2-63-15
न चासुरगणैः सर्वैः सहितैः कर्म तत्पुरा ।
कृतपूर्वं तदा घोरं यदकार्षीन्महासुरः ॥2-63-16
अदितिं धर्षयामास कुण्डलार्थे महासुरः ।
यं मही सुषुवे देवी यस्य प्राग्ज्योतिषं पुरम् ॥2-63-17
 द्वारपालाश्च चत्वारस्तस्यासन्युद्धदुर्मदाः ।
हयग्रीवो निसुन्दश्च वीरः पञ्चनदस्तथा ॥2-63-18
मुरुः पुत्रसहसरैश्च वरदत्तोऽसुरो महान् ।
आदेवयानमावृत्य पन्थानं समुपस्थितः ।
वित्रासनः सुकृतिनां विरूपै राक्षसैः सह ॥2-63-19
तद्वधार्थं महाबाहुः शङ्खचक्रगदासिभृत् ।
जातो वृष्णिषु देवक्यां वसुदेवाज्जनार्दनः ॥2-63-20
तस्याथ पुरुषेन्द्रस्य लोकप्रथिततेजसः ।
निवासो द्वारका देवैरुपायादुपपादिता ॥2-63-21
अतीव हि पुरी रम्या द्वारका वासवक्षयात् ।
महार्णवपरिक्षिप्ता पञ्चपर्वतशोभिता ॥2-63-22
तस्यां देवपुराभायां सभा काञ्चनतोरणा ।
सा दाशार्हीति विख्याता योजनायामविस्तृता ॥2-63-23
तत्र वृष्ण्यन्धकाः सर्वे रामकृष्णपुरोगमाः । 
लोकयात्रामिमां कृत्स्नां परिरक्षन्त आसते ॥2-63-24
तत्रासीनेषु सवषु कदाचिद्भरतर्षभ ।
दिव्यगन्धो ववौ वायुः पुष्पवर्षं पपात ह ॥2-63-25
ततः किलकिलाशब्दः प्रभाजालाभिसंवृतः ।
मुहूर्तमन्तरिक्षेऽभूत्ततो भूमौ प्रतिष्ठितः ॥2-63-26
मध्ये तु तेजसस्तस्य पाण्डुरं गजमास्थितः ।
वृतो देवगणैः सर्वैर्वासवः समदृशय्त ॥2-63-27
रमकृष्णौ च  राजा स वृष्ण्यन्धकगणैः सह ।
प्रत्युद्ययुर्महात्मनं पूजयन्तः सुरेश्वरम् ॥2-63-28
सोऽवतीर्य गजात्तूर्णं परिष्वज्य जनार्दनम् ।
सस्वजे बलदेवं च तम् च राजानमाहुकम् ॥2-63-29
वृष्नीनन्यान्सस्वजे च यथाकालं यथावयः ।
पूजितो रामकृष्णाभ्यामाविवेश स तां सभाम् ॥2-63-30
तत्रासीनोऽभ्यलङ्कृत्वा सभां ताममरेश्वरः ।
अर्घादिसमुदाचारं प्रत्यगृह्णाद्यथाविधि ॥2-63-31

वैशम्पायन उवाच                                       
अथोवाच महातेजा वासवो वासवानुजम् ।
सान्त्वपूर्वं करेणास्य संस्पृश्य वदनं शुभम् ॥2-63-32
देवकीनन्दन वचः शृणु मे मधुसूदन ।
येन त्वाभिगतोऽस्म्यद्य कार्येणामित्रकर्शन ॥2-63-33
नैरृतो नरको नाम ब्रह्मणो वरदर्पितः ।
अदित्याः कुण्डले मोहाज्जहार दितिनन्दनः ॥2-63-34
देवानां विप्रिये नित्यमृषीणां च स वर्तते ।
तं च देवान्तरं प्रेक्ष्य जहि त्वं पापपूरुषम् ॥2-63-35 
अयं त्वां गरुडस्तत्र प्रापयिष्यति कामगः ।
कामवीर्योऽतितेजस्वी वैनतेयोऽन्तरिक्षगः ॥2-63-36
अवध्यः सर्वभूतानां भौमः स नरकोऽसुरः ।
निषूदयित्वा तं पापं क्षिप्रमागन्तुमर्हसि ॥2-63-37
इत्युक्तः पुण्डरीकाक्षो देवराजेन केशवः ।
प्रतिजज्ञे महाबाहुर्नरकस्य निबर्हणे ॥2-63-38
ततः सहैव शक्रेण शङ्खचक्रगदासिभृत् ।
प्रतस्थे गरुडेनाथ सत्यभामासहायवान् ॥2-63-39
क्रमेण सप्तस्कन्धान्स मरुतां सहवासवः ।
पश्यतां यदुसिम्हानामूर्ध्वमाचक्रमे बली ॥2-63-40
वारणेन्द्रगतः शक्रो गरुडस्थो जनार्दनः ।
विदूरत्वात्प्रकाशेते सूर्याचन्द्रमसाविव ॥2-63-41
अन्तरिक्षे च गन्धर्वैरप्सरोभिश्च केशवः ।
स्तूयमानोऽथ शक्रश्च क्रमेणान्तरधीयत ॥2-63-42
समाधायेतिकर्तव्यं वासवो विबुधाधिपः ।
स्वमेव भवनं प्रायात्कृष्णः प्राग्ज्योतिषं प्रति ॥2-63-43
पक्षानिलहतो वायुः प्रतिलोमं ववौ तदा ।
ततो भीमरवा मेघा बभ्रमुर्गगनेचराः ॥2-63-44
क्षनेन समनुप्राप्तौ द्विजेनाकाशगेन वै । 
दूरादेव च तान्दृष्ट्वा प्रययौ यत्र ते स्थिताः ॥2-63-45
अपश्यद्द्वारि तत्रस्थां हस्त्यश्वरथवाहिनीम् ।
क्षुरान्तान्मौरवान्पाशान्षट्सहस्रान्ददर्श ह ॥2-63-46

वैशम्पायन उवाच 
गरुडस्योपरि श्रीमाञ्छङ्खचक्रगदाधरः ।
बिभ्रन्नीलाम्बुदाकारं पीतवासाश्चतुर्भुजः ॥2-63-47
वनमालाकुलोरस्कः श्रीवत्साङ्कितभूषणः ।
किरीटमूर्द्धा सूर्याभः सविद्युदिव चन्द्रमाः ॥2-63-48
ज्यां विकूजन्महाशब्दः श्रूयतेऽशनिनिःस्वनः ।
ज्ञात्वा च दानवः सर्वं स्वयं विष्णुरिहागतः ॥2-63-49
क्रोधाद्द्विगुणरक्ताक्षो मुरुः कालान्तकोपमः ।
अभ्यधावत वेगेन शक्तिं गृह्य महासुरः ॥2-63-50
चिक्षेप सुमहाशक्तिं वज्रकाञ्चनभूषिताम् ।
तामापतन्तीं शक्तीं तु महोल्कां ज्वलितामिव ॥2-63-51
समाधत्त शरं चैकं रुक्मपुङ्खं जनार्दनः ।
द्विधाच्छिनत्क्षुरप्रेण वासुदेवः स वीर्यवान् ॥2-63-52
शक्तिं चिच्छेद तत्रासौ विद्युत्पुञ्ज इव ज्वलन् ।
पुनश्च क्रोधरक्ताक्षो मुरुर्गृह्य महागदाम् ॥2-63-53
इन्द्राशनिरिवेन्द्रेण विकृष्ट इव निःस्वनः ।
आकर्णमुक्तं चिक्षेप अर्धचन्द्रं सुरोत्तमः ॥2-63-54
मध्यदेशे तु चिच्छेद गदां तां रुक्मभूषिताम् ।
पुनश्चिच्छेद भल्लेन दानवस्य शिरो रणे ॥2-63-55 
सञ्छिद्य पाशाण्सर्वांस्तन्मुरुं हत्वा सबान्धवम् ।
सोऽग्र्यान्रक्षोगणान्हत्वा नरकस्य महाबलान् ॥2-63-56
शिलासङ्घानतिक्रम्य भगवान्देवकीसुतः ।
अपश्यद्दानवं सैन्यं निसुन्दं च महाबलम् ॥2-63-57
हयग्रीवं च दितिजं तथान्यांश्चित्रयोधिनः ।
रोधयामास तन्मार्गं स्वसैन्येन महाबलः ॥2-63-58
निसुन्दो बलिनां श्रेष्ठो रथमारुह्य सत्वरम् ।
जग्राह कार्मुकं दिव्यं हेमपृष्ठं दुरासदम् ॥2-63-59
विव्याध दशभिर्बाणैर्निसुन्दो मधुसूदनम् ।
केशवश्चापि सप्तत्या विव्याध निशितैः शरैः ॥2-63-60 
अप्राप्तांश्चान्तरिक्षे ताञ्छरांश्चिच्छेद माधवः । 
ते सर्वे सैनिकाः कृष्णं समन्तात्पर्यवारयन् ॥2-63-61
शरजालेन महता छाद्यमानः सुरोत्तमः ।
दृष्ट्वा तान्दानवान्सर्वान्सक्रोधो मधुसूदनः ॥2-63-62 (नो « n-t-s »)
ततो दिव्येन चास्त्रेन पार्जन्येन जनार्दनः ।
महता शरवर्षेण वारयामास तद्बलम् ॥2-63-63
पञ्चपञ्चशरैस्तेषु एकैकेन च तान्बहूं ।
पार्जन्यस्य प्रभावेण सर्वान्मर्मस्वताडयत् ॥2-63-64
दुद्रुवुर्भयसंत्रस्ता भग्नास्ते दानवा रणे ।
स्वसैन्यं विद्रुतं दृष्ट्वा निश्चक्राम पुनर्मृधे ॥2-63-65
विसृजच्छरवर्षाणि छादयामास केशवम् ।
न विभाति रणे सूर्यो नापि व्योम दिशो दश ॥2-63-66
शरैः सञ्छादयामास निसुन्दो गरुडध्वजम् ।
सावित्रं नाम दिव्यास्त्रं जग्राह पुरुषोत्तमः ॥2-63-67
तेन बाणेन तान्बाणम्श्चिच्छेद समरे हरिः ।
बाणैर्बाणांश्च संच्छिद्य तस्य कृष्णो महाबलः ॥2-63-68
छत्रमेकेन बाणेन रथेषां च त्रिभिः शरैः ।
पुनश्चिच्छेद तानश्वांश्चतुर्भिश्चतुरः शरैः ॥2-63-69
सारथिं पञ्चभिर्बाणाइर्ध्वजमेकेन चिच्छिदे ॥
शरैकेन वपुः कृष्णः सुतीक्ष्णेन शितेन वै ॥2-63-70
शिरश्चिच्छेद भल्लेन निसुन्दस्य सुरोत्तमः ।    
यः सहस्रसमास्त्वेकः सर्वान्देवानयोधयत् ॥2-63-71
निसुन्दं पतितं दृष्ट्वा हयग्रीवः प्रतापवान् ।
शिलां प्रगृह्य महतीं तोलयामास दानवः ॥2-63-72  
आविध्य सहसामुञ्चच्छिलां शैलसमां प्रभुः ।
गृहीत्वा दिव्यपार्जन्यमस्त्रमस्त्रविदां वरः ॥2-63-73
दिव्यास्त्रेण शिलां विष्णुः सप्तधाकृत तेजसा ।
तद्विदार्य महच्चाश्म पातयामास भूतले ॥2-63-74
ततस्तैः शार्ङ्गनिर्मुक्तैर्नानावर्णैर्महाशरैः ।
यथा देवासुरं युद्धमभवद्भरतर्षभ ।
नानाप्रहरणाकीर्णं तथा घोरमवर्तत ॥2-63-75
ततः शार्ङ्गविनिर्मुक्तैर्नानावर्णैर्महाशरैः ।
गरुडस्थो महाबाहुर्निजघान महासुरान् ॥2-63-76
महालाङ्गलनिर्भिन्नाः शङ्खशक्तिनिपातिताः ।
विनेशुर्दानवाः सर्वे समासाद्य जनार्दनम् ॥2-63-77
केचिच्चक्राग्निनिर्दग्धा दानवाः पेतुरम्बरात् ।
संनिकर्षगताः केचिद्गतासुविकृताननाः ॥2-63-78
असृजच्छरवर्षाणि वृष्टिमन्त इवाम्बुदाः ।
विकृताङ्गासुराः सर्वे कृष्णबाणप्रपीडिताः ॥2-63-79 
शोणिताक्ताः स्म दृश्यन्ते पुष्पिता इव किंशुकाः ।
व्यद्रवन्त सुवित्रस्ता भग्नास्त्राह्स्चित्रयोधिनः ॥2-63-80
पुनश्च क्रोधरक्ताक्षो वायुवेगेन दानवः ।
दशव्यामोच्छ्रितं वृक्षं समारुह्य वनस्पतिम् ॥2-63-81
वृक्षमुत्पाट्य वेगेन प्रतिगृह्याभ्यधावत ।
चिक्षेप स महावृक्षं शिक्षया सुघनाकृतिः ॥2-63-82
वृक्षवेगानिलोद्भूतः शुश्रुवे सुमहास्वनः ।
ततः शरसहस्रेण यतमानो जनार्दनः ॥2-63-83
नैकधा तं प्रचिच्छेद चित्रभक्तिनिभाकृतिम् ।
पुनश्चैकेन बाणेन हयग्रीवस्य चोरसि ॥2-63-84
विव्याध स्तनयोर्मध्ये सायको ज्वलनप्रभः ।
विवेश सोऽपि वेगेन हृदं भित्त्वा विनिर्गतः ॥2-63-85 
तं जघान महाघोरं हयग्रीवं महाबलम् ।
अपारतेजा दुर्द्धर्षः स वै यादवननदनः ॥2-63-86
मध्ये लोहितगङ्गस्य भगवान्देवकीसुतः ।
औदकायां विरूपाक्षं पाप्मानं पुरुषोत्तमः ॥2-63-87
अष्टौ शतसहस्राणि दानवानां परम्तपः ।
निहत्य पुरुषव्याघ्रः प्राग्ज्योतिषमुपाद्रवत् ॥2-63-88
हत्वा पञ्चनदं नाम नरकस्य महासुरम् ।
ततः प्राग्ज्योतिषं नाम दीप्यमानमिव श्रिया ॥2-63-89
पुरमासादयामास युद्धं तत्राभवन्महत् ।
ततः प्राध्मापयच्छङ्खं पाञ्चजन्यं महाबलः ॥2-63-90
शुश्रुवे सुमहाशब्दः संवर्तनिनदो यथा ।           
श्रूयते त्रिषु लोकेषु भीमगम्भीरनिःस्वनः ।
तं श्रुत्वा नरकश्चासीत्क्रोधसंरक्तलोचनः ॥2-63-91   
लोहचक्राष्टसंयुक्तं त्रिनल्वप्रतिमं रथम् ।
रत्नकाञ्चनचित्राढ्यं वेदिकाभोगविस्तरम् ॥2-63-92
वज्रध्वजेन महता काञ्चनेन विराजितं ।
हेमदण्डपताकाढ्यं वैदूर्यमणिकूबरम् ॥2-63-93
युक्तमश्वसहस्रेण रथं पररथारुजम् ।
लोहजालैश्च सञ्छन्नं चित्रभक्तिविराजितम् ॥2-63-94
रथमध्यगतो वीरः ससन्ध्य इव भास्करः ।
नानाप्रहरणाकीर्णं रथं हेमपरिष्कृतम् ॥2-63-95
	वज्रं रथोरच्छदमिन्दुवर्णं 
		व्यानद्धमुक्तामलतुल्यतेजाः ।
	किरीटमूर्द्धार्कहुताशनाभः 
		कर्नौ तथा कुण्डलयोर्ज्वलन्तौ ॥2-63-96
धूम्रवर्णा महाकाया रक्ताक्षा विकृताननाः ।
नानाकवचिनः सर्वे दैत्यदानवराक्षसाः ॥2-63-97
खड्गचर्मधराः केचित्केचित्तूर्णधनुर्भृतः ।
शक्तिहस्तास्तथा केचिच्छूलहस्तास्तथापरे ॥2-63-98
गजवाजिरथौघैश्च कालयन्तश्च मेदिनीम् ।
निर्ययुर्नगरात्सर्वे सुसन्नद्धाः प्रहारिणः ॥2-63-99
वृतो दैत्यगणैः सार्धं नरकः कालसंनिभः ।
भेरीशङ्खमृदङ्गानां पणवानां सहस्रशः ॥2-63-100
वाद्यमानानि शुश्राव जीमूतनिनदोपमः ।
यतः कृष्णस्ततो गत्वा सर्वे ते विकृताननाः ॥2-63-101
परिवार्य गरुत्मन्तं सर्वेऽयुध्यन्त सङ्गताः ।
महता छादयामासुः शरवर्षेण सैनिकाः ॥2-63-102
शक्तिशूलगदाप्रासांस्तोमरान्सायकान्बहून् ।
आकाशं छादयामासुर्विमुञ्चन्तः सहस्रशः ॥2-63-103
कृष्णः कृष्णोम्बुदाकारः शार्ङ्गं गृह्य धनुस्ततः ।
विस्फार्य सुमहच्चापं धनुर्जलदनिःस्वनम् ॥2-63-104
व्यसृजच्छरवर्षाणि दानवानां जनार्दनः ।
शरवर्षेण तत्सैन्यं व्यद्रवत्तु महाहवात् ॥2-63-105
तद्युद्धमभवद्घोरं घोररूपेण रक्षसा ।
भग्नव्यूहाश्च ते सर्वे कृष्णबाणप्रपीडिताः ॥2-63-106
केचिच्छिन्नभुजाश्चैव च्छिन्नग्रीवाशिराननाः ।
केचिच्चक्रद्विधाच्छिन्नाः केचिद्बाणार्दितोरसः ॥2-63-107
केचिद्द्विधाकृताः शक्त्या गजाश्वरथवाहनाः ।
केचित्कौमोदकीभिन्नाः केचिच्चक्रविदारिताः ॥2-63-108
एवं विमथिता सर्वा नराश्वरथवाहिनी ।
तत्रासीन्नरकेणास्य युद्धं परमदारुणम् ॥2-63-109
यत्समानेन वक्ष्यामि तन्मे निगदतः शृणु ।
त्रासनः सुरसङ्घानां नरकः पुरुषोत्तमम् ॥2-63-110   
योधयामास तेजस्वी मधुवन्मधुसूदनम् ।
क्रोधरक्तान्तनयनो नरको घनसंनिभः ॥2-63-111
जग्राह कार्मुकं वीरः शक्रचापमिवोच्छ्रितम् ।
तथार्ककिरणप्रख्यं बाणं जग्राह केशवः ॥2-63-112
दिव्येनास्त्रेण समरे पूरयामास तं रथम् ।
उत्तमास्त्रं महापातं मुमोच नरको बली ॥2-63-113
वज्रविस्फूर्जिताकारमायान्तं वीक्ष्य केशवः ।
चिच्छेदास्त्रं महाभागश्चक्रेण मधुसूदनः ॥2-63-114
व्यहनत्स रथं चास्य शरैकेण जनार्दनः ।
सरथं सध्वजं साश्वं जघान दशभिः शररैः ॥2-63-115
तनुत्रं चैव चिच्छेद शरेण मधुसूदनः । 
ततो विमुक्तकवचः सर्पस्येव तनुर्यथा ॥2-63-116
हताश्वोऽपि रणे वीरो वितनुत्रश्च दानवः ।
जग्राह विमलज्वालं लोहभारार्पितं दृढम् ॥2-63-117
आविध्य सहसा मुक्तं शूलमिन्द्राशनिप्रभम् ।
तदापतत्स संप्रेक्ष्य शूलं हेमपरिष्कृतम् ॥2-63-118
द्विधा छिन्नं क्षुरप्रेण कृष्णेनाद्भुतकर्मणा ।
तद्युद्धमभवद्घोरं घोररूपेण रक्षसा ॥2-63-119
शस्त्रपातमहाघातं नरकेन महात्मना ।
मुहूर्तं योधयामास नरकं मधुसूदनः ॥2-63-120
अथोग्रचक्रश्चक्रेण प्रदीप्तेनाकरोद्द्विधा ।
चक्रद्विधाकृतं तस्य शरीरमपतद्भुवि ॥2-63-121
विभक्तं कुलिशेनैव गिरेः शृङ्गं द्विधाकृतम् ।
कृष्णमासाद्य देवेशं जगामास्तमिवांशुमान् ॥2-63-122
चक्रोत्कृन्तितगात्रोऽसौ दानवः पतितो रणे ।
वज्रप्रहारनिर्भिन्नं यथा गैरिकपर्वतम् ॥2-63-123
भूमिस्तु पतितं पुत्रं निरीक्ष्यादाय कुण्डले ।
उपातिष्ठत गोविन्दं वचनं चेदमब्रवीत् ॥2-63-124
दत्तस्त्वयैव गोविन्द त्वयैव विनिपातितः ।
यथेच्छसि तथा क्रीड बालः क्रीडनकैरिव ॥2-63-125
इमे ते कुण्डले देव प्रजास्तस्यानुपालय ॥2-63-126

  इति श्रीमहाभारते खिलेषु हरिवंशे ViShNuparvaNi
        नरकवधे त्रिषष्टितमोऽध्यायः