##Harivamsha Maha Puranam - Part 2 - Vishnu Parva Chapter 63 - Slaying of Narakasura Itranslated by K S Ramachandran, ramachandran_ksr@yahoo.ca, October 5, 2008 Note : (1) sloka 122, line 2: spelling misteke in deveshaM (2) sloka 79, line 2: I think it shouldbe really vikR^itA~NgAsurAH (vikR^itA~NgAH + asurAH) Please check## Further proof-read by Gilles Schaufelberger schaufel @ wanadoo.fr If you find any errors compared to Chitrashala Press edn, send corrections to A. Harindranath harindranath_a @ yahoo.com --------------------------------------------------------------- atha त्रिषष्टितमोऽध्यायः नरकवधः जनमेजय उवाच प्रत्येत्य द्वारकां विष्णुर्हते रुक्मिणि वीर्यवान् । अकरोद्यन्महाबाहुस्तन्मे वद महामुने ॥2-63-1 वैशम्पायन उवाच स तैः परिवृतः श्रीमान्पुरीं यादवनन्दनः । द्वारकां भगवान्विष्णुः प्रत्यवैक्षत वीर्यवान् ॥2-63-2 प्रत्यपद्यत रत्नानि विविधानि वसूनि च । यथार्हं पुण्दरीकाक्षो नैरृतान्प्रत्यवारयत् ॥2-63-3 तत्र विघ्नं चरन्ति स्म दैतेयाः सह दानवैः । ताञ्जघान महाबाहुर्वरदृप्तान्महासुरान् ॥2-63-4 विघ्नं चास्याकरोत्तत्र नरको नाम दानवः । त्रासनः सर्वदेवानां देवराजरिपुर्महान् ॥2-63-5 स बभौ मूर्तिलिङ्गस्थः सर्वदेवाधिबाधिता । देवतानामृषीणां च प्रतीपमकरोत्तदा ॥2-63-6 त्वष्टुर्दुहितरं भौमः कशेरुमगमत्तदा । गजरूपेण जग्राह रुचिराङ्गीं चतुर्दशीम् ॥2-63-7 प्रमथ्य तां वरारोहां नरको वाक्यमब्रवीत् । नष्टशोकभयो मोहात्प्राग्ज्योतिषपतिस्तदा ॥2-63-8 यानि देवमनुष्येषु रत्नानि विविधानि च । बिभर्ति च मही कृत्स्ना सागरेषु च यद्वसु ॥2-63-9 अद्यप्रभृति तानीह सहिताः सर्वनैरृताः । ममैवोपाहरिष्यन्ति दैत्याश्च सह दानवैः ॥2-63-10 एवमुत्तमरत्नानि वस्त्राणि विविधानि च । स जहार तदा भौमस्तच्च नाधिचकार सः ॥2-63-11 गन्धर्वाणां च याः कन्या जहार नरको बली । याश्च देवमनुष्याणं सप्त चाप्सरसां गणाः ॥2-63-12 चतुर्दश सहस्राणि एकविंशच्छतानि च । एकवेणीधराः सर्वाः सतीमार्गमनुव्रताः ॥2-63-13 वैशम्पायन उवाच तासां पुरवरं भौमोऽकारयन्मणिपर्वतम् । अलकायामदीनात्मा मुरोः स्वविषयं प्रति ॥2-63-14 ताश्च प्राग्ज्योतिषपतिं मुरोश्चैव दशात्मजाः । नैरृताश्च यथा मुख्याः पालयन्त उपासते । स एष तमसः पारे वरदृप्तो महासुरः |2-63-15 न चासुरगणैः सर्वैः सहितैः कर्म तत्पुरा । कृतपूर्वं तदा घोरं यदकार्षीन्महासुरः ॥2-63-16 अदितिं धर्षयामास कुण्डलार्थे महासुरः । यं मही सुषुवे देवी यस्य प्राग्ज्योतिषं पुरम् ॥2-63-17 द्वारपालाश्च चत्वारस्तस्यासन्युद्धदुर्मदाः । हयग्रीवो निसुन्दश्च वीरः पञ्चनदस्तथा ॥2-63-18 मुरुः पुत्रसहसरैश्च वरदत्तोऽसुरो महान् । आदेवयानमावृत्य पन्थानं समुपस्थितः । वित्रासनः सुकृतिनां विरूपै राक्षसैः सह ॥2-63-19 तद्वधार्थं महाबाहुः शङ्खचक्रगदासिभृत् । जातो वृष्णिषु देवक्यां वसुदेवाज्जनार्दनः ॥2-63-20 तस्याथ पुरुषेन्द्रस्य लोकप्रथिततेजसः । निवासो द्वारका देवैरुपायादुपपादिता ॥2-63-21 अतीव हि पुरी रम्या द्वारका वासवक्षयात् । महार्णवपरिक्षिप्ता पञ्चपर्वतशोभिता ॥2-63-22 तस्यां देवपुराभायां सभा काञ्चनतोरणा । सा दाशार्हीति विख्याता योजनायामविस्तृता ॥2-63-23 तत्र वृष्ण्यन्धकाः सर्वे रामकृष्णपुरोगमाः । लोकयात्रामिमां कृत्स्नां परिरक्षन्त आसते ॥2-63-24 तत्रासीनेषु सवषु कदाचिद्भरतर्षभ । दिव्यगन्धो ववौ वायुः पुष्पवर्षं पपात ह ॥2-63-25 ततः किलकिलाशब्दः प्रभाजालाभिसंवृतः । मुहूर्तमन्तरिक्षेऽभूत्ततो भूमौ प्रतिष्ठितः ॥2-63-26 मध्ये तु तेजसस्तस्य पाण्डुरं गजमास्थितः । वृतो देवगणैः सर्वैर्वासवः समदृशय्त ॥2-63-27 रमकृष्णौ च राजा स वृष्ण्यन्धकगणैः सह । प्रत्युद्ययुर्महात्मनं पूजयन्तः सुरेश्वरम् ॥2-63-28 सोऽवतीर्य गजात्तूर्णं परिष्वज्य जनार्दनम् । सस्वजे बलदेवं च तम् च राजानमाहुकम् ॥2-63-29 वृष्नीनन्यान्सस्वजे च यथाकालं यथावयः । पूजितो रामकृष्णाभ्यामाविवेश स तां सभाम् ॥2-63-30 तत्रासीनोऽभ्यलङ्कृत्वा सभां ताममरेश्वरः । अर्घादिसमुदाचारं प्रत्यगृह्णाद्यथाविधि ॥2-63-31 वैशम्पायन उवाच अथोवाच महातेजा वासवो वासवानुजम् । सान्त्वपूर्वं करेणास्य संस्पृश्य वदनं शुभम् ॥2-63-32 देवकीनन्दन वचः शृणु मे मधुसूदन । येन त्वाभिगतोऽस्म्यद्य कार्येणामित्रकर्शन ॥2-63-33 नैरृतो नरको नाम ब्रह्मणो वरदर्पितः । अदित्याः कुण्डले मोहाज्जहार दितिनन्दनः ॥2-63-34 देवानां विप्रिये नित्यमृषीणां च स वर्तते । तं च देवान्तरं प्रेक्ष्य जहि त्वं पापपूरुषम् ॥2-63-35 अयं त्वां गरुडस्तत्र प्रापयिष्यति कामगः । कामवीर्योऽतितेजस्वी वैनतेयोऽन्तरिक्षगः ॥2-63-36 अवध्यः सर्वभूतानां भौमः स नरकोऽसुरः । निषूदयित्वा तं पापं क्षिप्रमागन्तुमर्हसि ॥2-63-37 इत्युक्तः पुण्डरीकाक्षो देवराजेन केशवः । प्रतिजज्ञे महाबाहुर्नरकस्य निबर्हणे ॥2-63-38 ततः सहैव शक्रेण शङ्खचक्रगदासिभृत् । प्रतस्थे गरुडेनाथ सत्यभामासहायवान् ॥2-63-39 क्रमेण सप्तस्कन्धान्स मरुतां सहवासवः । पश्यतां यदुसिम्हानामूर्ध्वमाचक्रमे बली ॥2-63-40 वारणेन्द्रगतः शक्रो गरुडस्थो जनार्दनः । विदूरत्वात्प्रकाशेते सूर्याचन्द्रमसाविव ॥2-63-41 अन्तरिक्षे च गन्धर्वैरप्सरोभिश्च केशवः । स्तूयमानोऽथ शक्रश्च क्रमेणान्तरधीयत ॥2-63-42 समाधायेतिकर्तव्यं वासवो विबुधाधिपः । स्वमेव भवनं प्रायात्कृष्णः प्राग्ज्योतिषं प्रति ॥2-63-43 पक्षानिलहतो वायुः प्रतिलोमं ववौ तदा । ततो भीमरवा मेघा बभ्रमुर्गगनेचराः ॥2-63-44 क्षनेन समनुप्राप्तौ द्विजेनाकाशगेन वै । दूरादेव च तान्दृष्ट्वा प्रययौ यत्र ते स्थिताः ॥2-63-45 अपश्यद्द्वारि तत्रस्थां हस्त्यश्वरथवाहिनीम् । क्षुरान्तान्मौरवान्पाशान्षट्सहस्रान्ददर्श ह ॥2-63-46 वैशम्पायन उवाच गरुडस्योपरि श्रीमाञ्छङ्खचक्रगदाधरः । बिभ्रन्नीलाम्बुदाकारं पीतवासाश्चतुर्भुजः ॥2-63-47 वनमालाकुलोरस्कः श्रीवत्साङ्कितभूषणः । किरीटमूर्द्धा सूर्याभः सविद्युदिव चन्द्रमाः ॥2-63-48 ज्यां विकूजन्महाशब्दः श्रूयतेऽशनिनिःस्वनः । ज्ञात्वा च दानवः सर्वं स्वयं विष्णुरिहागतः ॥2-63-49 क्रोधाद्द्विगुणरक्ताक्षो मुरुः कालान्तकोपमः । अभ्यधावत वेगेन शक्तिं गृह्य महासुरः ॥2-63-50 चिक्षेप सुमहाशक्तिं वज्रकाञ्चनभूषिताम् । तामापतन्तीं शक्तीं तु महोल्कां ज्वलितामिव ॥2-63-51 समाधत्त शरं चैकं रुक्मपुङ्खं जनार्दनः । द्विधाच्छिनत्क्षुरप्रेण वासुदेवः स वीर्यवान् ॥2-63-52 शक्तिं चिच्छेद तत्रासौ विद्युत्पुञ्ज इव ज्वलन् । पुनश्च क्रोधरक्ताक्षो मुरुर्गृह्य महागदाम् ॥2-63-53 इन्द्राशनिरिवेन्द्रेण विकृष्ट इव निःस्वनः । आकर्णमुक्तं चिक्षेप अर्धचन्द्रं सुरोत्तमः ॥2-63-54 मध्यदेशे तु चिच्छेद गदां तां रुक्मभूषिताम् । पुनश्चिच्छेद भल्लेन दानवस्य शिरो रणे ॥2-63-55 सञ्छिद्य पाशाण्सर्वांस्तन्मुरुं हत्वा सबान्धवम् । सोऽग्र्यान्रक्षोगणान्हत्वा नरकस्य महाबलान् ॥2-63-56 शिलासङ्घानतिक्रम्य भगवान्देवकीसुतः । अपश्यद्दानवं सैन्यं निसुन्दं च महाबलम् ॥2-63-57 हयग्रीवं च दितिजं तथान्यांश्चित्रयोधिनः । रोधयामास तन्मार्गं स्वसैन्येन महाबलः ॥2-63-58 निसुन्दो बलिनां श्रेष्ठो रथमारुह्य सत्वरम् । जग्राह कार्मुकं दिव्यं हेमपृष्ठं दुरासदम् ॥2-63-59 विव्याध दशभिर्बाणैर्निसुन्दो मधुसूदनम् । केशवश्चापि सप्तत्या विव्याध निशितैः शरैः ॥2-63-60 अप्राप्तांश्चान्तरिक्षे ताञ्छरांश्चिच्छेद माधवः । ते सर्वे सैनिकाः कृष्णं समन्तात्पर्यवारयन् ॥2-63-61 शरजालेन महता छाद्यमानः सुरोत्तमः । दृष्ट्वा तान्दानवान्सर्वान्सक्रोधो मधुसूदनः ॥2-63-62 (नो « n-t-s ») ततो दिव्येन चास्त्रेन पार्जन्येन जनार्दनः । महता शरवर्षेण वारयामास तद्बलम् ॥2-63-63 पञ्चपञ्चशरैस्तेषु एकैकेन च तान्बहूं । पार्जन्यस्य प्रभावेण सर्वान्मर्मस्वताडयत् ॥2-63-64 दुद्रुवुर्भयसंत्रस्ता भग्नास्ते दानवा रणे । स्वसैन्यं विद्रुतं दृष्ट्वा निश्चक्राम पुनर्मृधे ॥2-63-65 विसृजच्छरवर्षाणि छादयामास केशवम् । न विभाति रणे सूर्यो नापि व्योम दिशो दश ॥2-63-66 शरैः सञ्छादयामास निसुन्दो गरुडध्वजम् । सावित्रं नाम दिव्यास्त्रं जग्राह पुरुषोत्तमः ॥2-63-67 तेन बाणेन तान्बाणम्श्चिच्छेद समरे हरिः । बाणैर्बाणांश्च संच्छिद्य तस्य कृष्णो महाबलः ॥2-63-68 छत्रमेकेन बाणेन रथेषां च त्रिभिः शरैः । पुनश्चिच्छेद तानश्वांश्चतुर्भिश्चतुरः शरैः ॥2-63-69 सारथिं पञ्चभिर्बाणाइर्ध्वजमेकेन चिच्छिदे ॥ शरैकेन वपुः कृष्णः सुतीक्ष्णेन शितेन वै ॥2-63-70 शिरश्चिच्छेद भल्लेन निसुन्दस्य सुरोत्तमः । यः सहस्रसमास्त्वेकः सर्वान्देवानयोधयत् ॥2-63-71 निसुन्दं पतितं दृष्ट्वा हयग्रीवः प्रतापवान् । शिलां प्रगृह्य महतीं तोलयामास दानवः ॥2-63-72 आविध्य सहसामुञ्चच्छिलां शैलसमां प्रभुः । गृहीत्वा दिव्यपार्जन्यमस्त्रमस्त्रविदां वरः ॥2-63-73 दिव्यास्त्रेण शिलां विष्णुः सप्तधाकृत तेजसा । तद्विदार्य महच्चाश्म पातयामास भूतले ॥2-63-74 ततस्तैः शार्ङ्गनिर्मुक्तैर्नानावर्णैर्महाशरैः । यथा देवासुरं युद्धमभवद्भरतर्षभ । नानाप्रहरणाकीर्णं तथा घोरमवर्तत ॥2-63-75 ततः शार्ङ्गविनिर्मुक्तैर्नानावर्णैर्महाशरैः । गरुडस्थो महाबाहुर्निजघान महासुरान् ॥2-63-76 महालाङ्गलनिर्भिन्नाः शङ्खशक्तिनिपातिताः । विनेशुर्दानवाः सर्वे समासाद्य जनार्दनम् ॥2-63-77 केचिच्चक्राग्निनिर्दग्धा दानवाः पेतुरम्बरात् । संनिकर्षगताः केचिद्गतासुविकृताननाः ॥2-63-78 असृजच्छरवर्षाणि वृष्टिमन्त इवाम्बुदाः । विकृताङ्गासुराः सर्वे कृष्णबाणप्रपीडिताः ॥2-63-79 शोणिताक्ताः स्म दृश्यन्ते पुष्पिता इव किंशुकाः । व्यद्रवन्त सुवित्रस्ता भग्नास्त्राह्स्चित्रयोधिनः ॥2-63-80 पुनश्च क्रोधरक्ताक्षो वायुवेगेन दानवः । दशव्यामोच्छ्रितं वृक्षं समारुह्य वनस्पतिम् ॥2-63-81 वृक्षमुत्पाट्य वेगेन प्रतिगृह्याभ्यधावत । चिक्षेप स महावृक्षं शिक्षया सुघनाकृतिः ॥2-63-82 वृक्षवेगानिलोद्भूतः शुश्रुवे सुमहास्वनः । ततः शरसहस्रेण यतमानो जनार्दनः ॥2-63-83 नैकधा तं प्रचिच्छेद चित्रभक्तिनिभाकृतिम् । पुनश्चैकेन बाणेन हयग्रीवस्य चोरसि ॥2-63-84 विव्याध स्तनयोर्मध्ये सायको ज्वलनप्रभः । विवेश सोऽपि वेगेन हृदं भित्त्वा विनिर्गतः ॥2-63-85 तं जघान महाघोरं हयग्रीवं महाबलम् । अपारतेजा दुर्द्धर्षः स वै यादवननदनः ॥2-63-86 मध्ये लोहितगङ्गस्य भगवान्देवकीसुतः । औदकायां विरूपाक्षं पाप्मानं पुरुषोत्तमः ॥2-63-87 अष्टौ शतसहस्राणि दानवानां परम्तपः । निहत्य पुरुषव्याघ्रः प्राग्ज्योतिषमुपाद्रवत् ॥2-63-88 हत्वा पञ्चनदं नाम नरकस्य महासुरम् । ततः प्राग्ज्योतिषं नाम दीप्यमानमिव श्रिया ॥2-63-89 पुरमासादयामास युद्धं तत्राभवन्महत् । ततः प्राध्मापयच्छङ्खं पाञ्चजन्यं महाबलः ॥2-63-90 शुश्रुवे सुमहाशब्दः संवर्तनिनदो यथा । श्रूयते त्रिषु लोकेषु भीमगम्भीरनिःस्वनः । तं श्रुत्वा नरकश्चासीत्क्रोधसंरक्तलोचनः ॥2-63-91 लोहचक्राष्टसंयुक्तं त्रिनल्वप्रतिमं रथम् । रत्नकाञ्चनचित्राढ्यं वेदिकाभोगविस्तरम् ॥2-63-92 वज्रध्वजेन महता काञ्चनेन विराजितं । हेमदण्डपताकाढ्यं वैदूर्यमणिकूबरम् ॥2-63-93 युक्तमश्वसहस्रेण रथं पररथारुजम् । लोहजालैश्च सञ्छन्नं चित्रभक्तिविराजितम् ॥2-63-94 रथमध्यगतो वीरः ससन्ध्य इव भास्करः । नानाप्रहरणाकीर्णं रथं हेमपरिष्कृतम् ॥2-63-95 वज्रं रथोरच्छदमिन्दुवर्णं व्यानद्धमुक्तामलतुल्यतेजाः । किरीटमूर्द्धार्कहुताशनाभः कर्नौ तथा कुण्डलयोर्ज्वलन्तौ ॥2-63-96 धूम्रवर्णा महाकाया रक्ताक्षा विकृताननाः । नानाकवचिनः सर्वे दैत्यदानवराक्षसाः ॥2-63-97 खड्गचर्मधराः केचित्केचित्तूर्णधनुर्भृतः । शक्तिहस्तास्तथा केचिच्छूलहस्तास्तथापरे ॥2-63-98 गजवाजिरथौघैश्च कालयन्तश्च मेदिनीम् । निर्ययुर्नगरात्सर्वे सुसन्नद्धाः प्रहारिणः ॥2-63-99 वृतो दैत्यगणैः सार्धं नरकः कालसंनिभः । भेरीशङ्खमृदङ्गानां पणवानां सहस्रशः ॥2-63-100 वाद्यमानानि शुश्राव जीमूतनिनदोपमः । यतः कृष्णस्ततो गत्वा सर्वे ते विकृताननाः ॥2-63-101 परिवार्य गरुत्मन्तं सर्वेऽयुध्यन्त सङ्गताः । महता छादयामासुः शरवर्षेण सैनिकाः ॥2-63-102 शक्तिशूलगदाप्रासांस्तोमरान्सायकान्बहून् । आकाशं छादयामासुर्विमुञ्चन्तः सहस्रशः ॥2-63-103 कृष्णः कृष्णोम्बुदाकारः शार्ङ्गं गृह्य धनुस्ततः । विस्फार्य सुमहच्चापं धनुर्जलदनिःस्वनम् ॥2-63-104 व्यसृजच्छरवर्षाणि दानवानां जनार्दनः । शरवर्षेण तत्सैन्यं व्यद्रवत्तु महाहवात् ॥2-63-105 तद्युद्धमभवद्घोरं घोररूपेण रक्षसा । भग्नव्यूहाश्च ते सर्वे कृष्णबाणप्रपीडिताः ॥2-63-106 केचिच्छिन्नभुजाश्चैव च्छिन्नग्रीवाशिराननाः । केचिच्चक्रद्विधाच्छिन्नाः केचिद्बाणार्दितोरसः ॥2-63-107 केचिद्द्विधाकृताः शक्त्या गजाश्वरथवाहनाः । केचित्कौमोदकीभिन्नाः केचिच्चक्रविदारिताः ॥2-63-108 एवं विमथिता सर्वा नराश्वरथवाहिनी । तत्रासीन्नरकेणास्य युद्धं परमदारुणम् ॥2-63-109 यत्समानेन वक्ष्यामि तन्मे निगदतः शृणु । त्रासनः सुरसङ्घानां नरकः पुरुषोत्तमम् ॥2-63-110 योधयामास तेजस्वी मधुवन्मधुसूदनम् । क्रोधरक्तान्तनयनो नरको घनसंनिभः ॥2-63-111 जग्राह कार्मुकं वीरः शक्रचापमिवोच्छ्रितम् । तथार्ककिरणप्रख्यं बाणं जग्राह केशवः ॥2-63-112 दिव्येनास्त्रेण समरे पूरयामास तं रथम् । उत्तमास्त्रं महापातं मुमोच नरको बली ॥2-63-113 वज्रविस्फूर्जिताकारमायान्तं वीक्ष्य केशवः । चिच्छेदास्त्रं महाभागश्चक्रेण मधुसूदनः ॥2-63-114 व्यहनत्स रथं चास्य शरैकेण जनार्दनः । सरथं सध्वजं साश्वं जघान दशभिः शररैः ॥2-63-115 तनुत्रं चैव चिच्छेद शरेण मधुसूदनः । ततो विमुक्तकवचः सर्पस्येव तनुर्यथा ॥2-63-116 हताश्वोऽपि रणे वीरो वितनुत्रश्च दानवः । जग्राह विमलज्वालं लोहभारार्पितं दृढम् ॥2-63-117 आविध्य सहसा मुक्तं शूलमिन्द्राशनिप्रभम् । तदापतत्स संप्रेक्ष्य शूलं हेमपरिष्कृतम् ॥2-63-118 द्विधा छिन्नं क्षुरप्रेण कृष्णेनाद्भुतकर्मणा । तद्युद्धमभवद्घोरं घोररूपेण रक्षसा ॥2-63-119 शस्त्रपातमहाघातं नरकेन महात्मना । मुहूर्तं योधयामास नरकं मधुसूदनः ॥2-63-120 अथोग्रचक्रश्चक्रेण प्रदीप्तेनाकरोद्द्विधा । चक्रद्विधाकृतं तस्य शरीरमपतद्भुवि ॥2-63-121 विभक्तं कुलिशेनैव गिरेः शृङ्गं द्विधाकृतम् । कृष्णमासाद्य देवेशं जगामास्तमिवांशुमान् ॥2-63-122 चक्रोत्कृन्तितगात्रोऽसौ दानवः पतितो रणे । वज्रप्रहारनिर्भिन्नं यथा गैरिकपर्वतम् ॥2-63-123 भूमिस्तु पतितं पुत्रं निरीक्ष्यादाय कुण्डले । उपातिष्ठत गोविन्दं वचनं चेदमब्रवीत् ॥2-63-124 दत्तस्त्वयैव गोविन्द त्वयैव विनिपातितः । यथेच्छसि तथा क्रीड बालः क्रीडनकैरिव ॥2-63-125 इमे ते कुण्डले देव प्रजास्तस्यानुपालय ॥2-63-126 इति श्रीमहाभारते खिलेषु हरिवंशे ViShNuparvaNi नरकवधे त्रिषष्टितमोऽध्यायः