##Harivamsha Maha Puranam - Part 2 - Vishnu Parva - Chapter 64 - Parijata Fetched Itranslated by K S Ramachandran, ramachandran_ksr@yahoo.ca, October 7, 2008## Further proof-read by Gilles Schaufelberger schaufel @ wanadoo.fr If you find any errors compared to Chitrashala Press edn, send corrections to A. Harindranath harindranath_a @ yahoo.com --------------------------------------------------------------- atha चतुःषष्टितमोऽध्यायः पारिजातहरणम् वैशम्पायन उवाच निहत्य नरकं भौमं वासवोपमविक्रमम् । वासवावरजो विष्णुर्ददर्श नरकालयम् ॥2-64-1 अथार्थगृहमासाद्य नरकस्य जनार्दनः । ददर्श धनमक्षय्यं रत्नानि विविधाणि च ॥2-64-2 मनिमुक्ताप्रवालानि वैदूर्यस्य च सञ्चयान् । मासारगल्वकूटानि तथा वज्रस्य सञ्चयान् ॥2-64-3 जाम्बूनदमयान्यस्य शातकुम्भमयानि च । प्रदीप्तज्वलनाभानि शीतरश्मिनिभानि च ॥2-64-4 शयनानि महार्हाणि तथा सिम्हासनानि च । हिरण्यदण्डरुचिरं शीतरश्मिसमप्रभम् ॥2-64-5 ददर्श तन्महच्छत्रं वर्षमाणमिवाम्बुदम् । जातरूपस्य शुभ्रस्य धाराः शतसहस्रशः ॥2-64-6 वरुणादाहृतं पूर्वं नरकेणेति नः श्रुतम् । यावद्रत्नं गृहे दृष्टं नरकस्य धनं बहु ॥2-64-7 नैव राज्ञः कुबेरस्य न शक्रस्य यमस्य च । रत्नसंनिचयस्तादृग्दृष्टपूर्वो न च श्रुतः ॥2-64-8 हते भौमे निसुन्दे च हयग्रीवे च दानवे । उपानिन्युस्ततस्तानि रत्नान्यन्तःपुराणि च ॥2-64-9 दानवा हतशिष्टा ये कोशसञ्चयरक्षिणः । केशवाय महार्हाणि यान्यर्हति जनार्दनः ॥2-64-10 दैत्या ऊचुः इमानि मणिरत्नानि विविधानि बहूनि च । भीमरूपाश्च मातङ्गाः प्रवालविकृताङ्कुशाः ॥2-64-11 हेमसूत्रा महाकक्षाश्चापतोमरशालिनः । रुचिराभिः पताकाभिः शबला रुचिराङ्कुशाः ॥2-64-12 ते च विंशतिसाहस्रा द्विस्तावत्यः करेणवः अष्टौदश सहस्राणि देशजाश्चोत्तमा हयाः ॥2-64-13 गोषु चापि भवेत्कामो यावत्तव जनार्दन । तावतीः प्रापयिष्यामो वृष्ण्यन्धकनिवेशनम् ॥2-64-14 आविकानि च सूक्ष्माणि शयनान्यासनानि च । कामव्याहारिणश्चैव पक्षिणः प्रियदर्शनाः ॥2-64-15 चन्दनागरुकाष्ठानि तथा कालीयकान्यपि । वसु यत्त्रिषु लोकेशू धर्मेणाधिगतं तव ॥2-64-16 प्रापयिष्याम तत्सर्वं वृष्ण्यन्धकनिवेशनम् । देवगन्धर्वरत्नानि पन्नगानां च यद्वसु । तानि सर्वाणि सन्तीह नरक्स्य निवेशने ॥2-64-17 वैशम्पायन उवाच तच्च सर्वं हृषीकेशः परिगृह्य परीक्ष्य च । सर्वमाहारयामास दानवैर्द्वारकां पुरीम् ॥2-64-18 ततस्तद्वारुणं छत्रं स्वयमुत्क्षिप्य माधवः । हिरण्यवर्षं वर्षन्तमारुरोह विहङ्गमम् ॥2-64-19 गरुडं पतगश्रेष्ठं मूर्तिमन्तमिवाम्बुदम् । ततोऽभ्ययाद्गिरिश्रेष्ठमभितो मणिपर्वतम् ॥2-64-20 तत्र पुण्या ववुर्वाता ह्यभवंश्चामलाः प्रभाः । मणीनां हेमवर्णानामभिभूय दिवाकरम् ॥2-64-21 तत्र वैदूर्यरत्नानि ददर्श मधुसूदनः । सतोरणपताकानि द्वाराणि शिखराणि च ॥2-64-22 विद्युद्ग्रथितमेघाभः प्रबभौ मणिपर्वतः । हेमचित्रवितानैश्च प्रासादैरुपशोभितः ॥2-64-23 तत्र ता वरहेमाभा ददर्श मधुसूदनः । गन्धर्वसुरमुख्यानां प्रिया दुहितरस्तथा ॥2-64-24 ददर्श पृथुलश्रोणीः संरुद्धा गिरिकन्दरे । नरकेण समानीता रक्ष्यमाणाः समन्ततः ॥2-64-25 त्रिविष्टपसमे देशे तिष्ठन्तीरपराजिताः । निर्विशन्त्यो यथा देव्यः सुखिन्यः कामवर्जिताः ॥2-64-26 परिवव्रुर्महाबाहुमेकवेणीधराः स्त्रियः । सर्वाः काषायवासिन्यः सर्वाश्च नियतेन्द्रियाः ॥2-64-27 व्रतोपवासतन्वङ्ग्यः काङ्क्षंत्यः कृष्णदर्शनम् । समेत्य यदुसिम्हस्य सर्वाश्चक्रुः स्त्रियोऽञ्जलीन् ॥2-64-28 नरकं निहतं ज्ञात्वा मुरं चैव महसुरम् । हयग्रीवं निसुन्दं च ताः कृष्णं पर्यवारयन् ॥2-64-29 ये चासां रक्षिणो वृद्धा दानवा यदुनन्दनम् । कृताञ्जलिपुटाः सर्वे प्रणिपेतुर्वयोऽधिकाः ॥2-64-30 तासां परमनारीणामृषभाक्षं निरीक्ष्य तम् । सर्वासामेव सङ्कल्पः पतित्वेनाभवत्ततः ॥2-64-31 तस्य चन्द्रोपमं वक्त्रं निरीक्ष्य मुदितेन्द्रियाः । संप्रहृष्टा महाबाहुमिदं वचनमब्रुवन् ॥2-64-32 सत्यं च यत्पुरा वायुरिहास्मान्वाक्यमब्रवीत् । सर्वभूतमतिज्ञश्च देवर्षिरपि नारदः ॥2-64-33 विष्णुर्नारायणो देवः शङ्खचक्रगदासिभृत् । स भौमं नरकं हत्वा भर्ता च भविता स वः ॥2-64-34 सुप्रियं बत पश्यामश्चिरश्रुतमरिन्दमम् । दर्शनेन कृतार्था हि वयमद्य महात्मनः ॥2-64-35 ततस्ताः सान्त्वयामास प्रमदा वासवानुजः । सर्वाः कमलपत्राक्षीर्दृष्ट्वा चोवाच माधवः ॥2-64-36 यथार्हतः पूजयित्वा समाभाष्य च केशवः । यानैः कीङ्करसंयुक्तैरुवाह मधुसूदनः ॥2-64-37 किङ्कराणां सहस्राणि रक्षसां वातरंहसाम् । शिबिकां वहतां तत्र निर्घोषः सुमहानभूत् ॥2-64-38 तस्य पर्वतराजस्य शृङ्गं यत्परमार्चितम् । विमलार्केन्दुसङ्काशं मणिकाञ्चनतोरणम् ॥2-64-39 सपक्षिगणमातङ्गं समृगव्यालपादपम् । शाखामृगगणाकीर्णं सुप्रस्तरशिलातलम् ॥2-64-40 न्यङ्कुभिश्च वराहैश्च रुरुभिश्च निषेवितम् । सप्रपातं महासानुं विचित्रशिखरद्रुमम् ॥2-64-41 अत्यद्भुतमचिन्त्यं च मृगवृन्दविलोडितम् । जीवञ्जीवकसङ्घैश्च बर्हिभिश्च निनादितम् ॥2-64-42 तदप्यतिबलो विष्णुर्दोर्भ्यामुत्पाट्य भासुरम् । आरोपयामास बली गरुडे पक्षिणां वरे ॥2-64-43 मणिपर्वतशृङ्गं च सभार्यं च जनार्दनम् । उवाच लीलया पक्षी गरुडः पततां वरः ॥2-64-44 स पक्षबलविक्षेपैर्हिमाद्रिशिखरोपमम् । दिक्षु सर्वासु संह्रादं जनयामास पक्षिराट् ॥2-64-45 आरुजन्पर्वताग्राणि पादपांश्च समुत्क्षिपन् । सञ्जहार महाभ्राणि विजहार च कानिचित् ॥2-64-46 विषयं समतिक्रम्य देवयोश्चन्द्रसूरययोः । ययौ वातजवः पक्षी जनार्दनवशे स्थितः ॥2-64-47 स मेरुगिरिमासाद्य देवगन्धर्वसेवितम् । देवसद्मानि सर्वाणि ददर्श मधुसूदनः ॥2-64-48 विश्वेषां मरुतां चैव साध्यानां च नराधिप । भ्राजमानान्यतिक्रामन्नश्विनोश्च परंतप ॥2-64-49 प्राप्य पुण्यतमाँल्लोकान्देवलोकमरिंदम । शक्रसद्म समासाद्य प्रविवेश जनार्दनः ॥2-64-50 अवतीर्य स तार्क्ष्यात्तु ददर्श विबुधाधिपम् । प्रीतश्चैवाभ्यनन्दत्तं देवराजः शतक्रतुः ॥2-64-51 प्रादाय कुण्डले दिव्ये ववन्दे तं तदाच्युतः । सभार्यो विबुधश्रेष्ठं नरश्रेष्ठो जनार्दनः ॥2-64-52 अर्चितो देवराजेन रत्नैश्च प्रतिपूजितः । सत्यभामा च पौलोम्या यथावदभिनन्दिता ॥2-64-53 वासवो वासुदेवश्च जग्मतुः सहितौ तदा । अदित्या भवनं दिव्यं देवमातुर्महर्द्धिमत् ॥2-64-54 तत्रादितिमुपास्यन्तीमप्सरोभिः समन्ततः । ददृशाते महात्मानौ महाभागां तपोऽन्विताम् ॥2-64-55 (ओर् तपोन्विताम्) ततस्ते कुण्डले दिव्ये प्रादाददितिनन्दनः । ववन्दे तां शचीभर्ता मातरं स्वां पुरंदरः ॥2-64-56 जनार्दनं पुरस्कृत्य कर्म चैव शशंस तत् । अदितिस्तौ सुतौ प्रीत्या परिष्वज्याभिनन्द्य च ॥2-64-57 आशीर्भिरनुकूलाभिरुभावप्यवदत्तदा । पौलोमी सत्यभामा च प्रीत्या परमया युते ॥2-64-58 अगृह्णीतां वरार्हाया देव्यास्ते चरनौ शुभौ । ते चाप्यभ्यवदत्प्रेम्णा देवमाता यशस्विनी ॥2-64-59 यथावदब्रवीच्चैव जनार्दनमिदं वचः । अधृष्यः सर्वभूतानामवध्यश्च भविष्यसि ॥2-64-60 यथैव देवराजोऽयमजितो लोकपूजितः । भवत्वियं वरारोहा नित्यं च प्रियदर्शना ॥2-64-61 सर्वलोकेषु विख्याता दिव्यगन्धा मनोरमा । सत्यभामोत्तमा स्त्रीणां सुभगा स्थिरयौवना ॥2-64-62 जरां न यास्यति वधूर्यावत्त्वं कृष्ण मानुषः । एवमभ्यर्चितः कृष्णो देवमात्रा महाबलः ॥2-64-63 देवराजाभ्यनुज्ञातो रत्नैश्च प्रतिपूजितः । वैनतेयं समारुह्य सहितः सत्यभामया ॥2-64-64 देवाक्रीडं परिक्रामन्पूज्यमानं सुरर्षिभिः । स ददर्श महाबाहुराक्रीडे वासवस्य ह ॥2-64-65 दिव्यमभ्यर्चितं देवैः पारिजातं महाद्रुमम् । नित्यपुष्पधरं दिव्यं पुण्यगन्धमनुत्तमम् ॥2-64-66 यमासाद्य जनः सर्वो जातिं स्मरति पौर्विकीम् । संरक्ष्यमाणं देवैस्तं प्रसह्यामितविक्रमः ॥2-64-67 उत्पाट्यारोपयामास विष्णुस्तं गरुडोपरि । सोऽपश्यत्सत्यभामा च दिव्यमप्सरसां गणम् ॥2-64-68 पृष्ठतः सत्यभामा च दिव्या योषा च वीक्षिताम् । प्रायात्ततो द्वारवतीं वायुजुष्टेन वै पथा ॥2-64-69 श्रुत्वा तं देवराजस्तु कर्म कृष्णस्य तत्तदा । अनुमेने महाबाहुः कृतकर्मेति चाब्रवीत् ॥2-64-70 स पूज्यमानस्त्रिदशैः सप्तर्षिगणसंस्तुतः । प्रतस्थे द्वारकां कृष्णो देवलोकादरिन्दमः ॥2-64-71 सोऽभिपत्य महाबाहुर्दिर्घमध्वानमल्पवत् । पूजितो देवराजेन ददृशे यादवीं पुरीम् ॥2-64-72 तथा कर्म महत्कृत्वा भगवान्वासवानुजः । उपायाद्द्वारकां कृष्णः श्रीमान्गरुडवाहनः ॥2-64-73 इति श्रिमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि पारिजातहरणे द्वारकाप्रवेशे चतुःषष्टितमोऽध्यायः