##Harivamsha Maha Puranam - Part 2 - Vishnu Parva - 
Chapter 64 - Parijata Fetched
Itranslated by K S Ramachandran, ramachandran_ksr@yahoo.ca,
October 7, 2008##

Further proof-read by Gilles Schaufelberger schaufel @ wanadoo.fr
If you find any errors compared to Chitrashala Press edn,
send corrections to A. Harindranath harindranath_a @ yahoo.com
---------------------------------------------------------------

     अथ चतुःषष्टितमोऽध्यायः 
           पारिजातहरणम्

वैशम्पायन उवाच 

निहत्य नरकं भौमं वासवोपमविक्रमम् । 
वासवावरजो विष्णुर्ददर्श नरकालयम् ॥2-64-1
अथार्थगृहमासाद्य नरकस्य जनार्दनः ।
ददर्श धनमक्षय्यं रत्नानि विविधाणि च ॥2-64-2
मनिमुक्ताप्रवालानि वैदूर्यस्य च सञ्चयान् ।
मासारगल्वकूटानि तथा वज्रस्य सञ्चयान् ॥2-64-3
जाम्बूनदमयान्यस्य शातकुम्भमयानि च ।
प्रदीप्तज्वलनाभानि शीतरश्मिनिभानि च ॥2-64-4
शयनानि महार्हाणि तथा सिम्हासनानि च ।
हिरण्यदण्डरुचिरं शीतरश्मिसमप्रभम् ॥2-64-5
ददर्श तन्महच्छत्रं वर्षमाणमिवाम्बुदम् ।
जातरूपस्य शुभ्रस्य धाराः शतसहस्रशः ॥2-64-6 
वरुणादाहृतं पूर्वं नरकेणेति नः श्रुतम् ।
यावद्रत्नं गृहे दृष्टं नरकस्य धनं बहु ॥2-64-7
नैव राज्ञः कुबेरस्य न शक्रस्य यमस्य च ।
रत्नसंनिचयस्तादृग्दृष्टपूर्वो न च श्रुतः ॥2-64-8
हते भौमे निसुन्दे च हयग्रीवे च दानवे ।
उपानिन्युस्ततस्तानि रत्नान्यन्तःपुराणि च ॥2-64-9
दानवा हतशिष्टा ये कोशसञ्चयरक्षिणः ।
केशवाय महार्हाणि यान्यर्हति जनार्दनः ॥2-64-10

दैत्या ऊचुः 

इमानि मणिरत्नानि विविधानि बहूनि च ।
भीमरूपाश्च मातङ्गाः प्रवालविकृताङ्कुशाः ॥2-64-11
हेमसूत्रा महाकक्षाश्चापतोमरशालिनः ।
रुचिराभिः पताकाभिः शबला रुचिराङ्कुशाः ॥2-64-12
ते च विंशतिसाहस्रा द्विस्तावत्यः करेणवः
अष्टौदश सहस्राणि देशजाश्चोत्तमा हयाः ॥2-64-13
गोषु चापि भवेत्कामो यावत्तव जनार्दन ।
तावतीः प्रापयिष्यामो वृष्ण्यन्धकनिवेशनम् ॥2-64-14
आविकानि च सूक्ष्माणि शयनान्यासनानि च ।
कामव्याहारिणश्चैव पक्षिणः प्रियदर्शनाः ॥2-64-15
चन्दनागरुकाष्ठानि तथा कालीयकान्यपि ।
वसु यत्त्रिषु लोकेशू धर्मेणाधिगतं तव ॥2-64-16
प्रापयिष्याम तत्सर्वं वृष्ण्यन्धकनिवेशनम् ।
देवगन्धर्वरत्नानि पन्नगानां च यद्वसु ।
तानि सर्वाणि सन्तीह नरक्स्य निवेशने ॥2-64-17

वैशम्पायन उवाच 
तच्च सर्वं हृषीकेशः परिगृह्य परीक्ष्य च । 
सर्वमाहारयामास दानवैर्द्वारकां पुरीम् ॥2-64-18
ततस्तद्वारुणं छत्रं स्वयमुत्क्षिप्य माधवः ।
हिरण्यवर्षं वर्षन्तमारुरोह विहङ्गमम् ॥2-64-19
गरुडं पतगश्रेष्ठं मूर्तिमन्तमिवाम्बुदम् ।
ततोऽभ्ययाद्गिरिश्रेष्ठमभितो मणिपर्वतम् ॥2-64-20
तत्र पुण्या ववुर्वाता ह्यभवंश्चामलाः प्रभाः ।
मणीनां हेमवर्णानामभिभूय दिवाकरम् ॥2-64-21
तत्र वैदूर्यरत्नानि ददर्श मधुसूदनः ।
सतोरणपताकानि द्वाराणि शिखराणि च ॥2-64-22
विद्युद्ग्रथितमेघाभः प्रबभौ मणिपर्वतः ।
हेमचित्रवितानैश्च प्रासादैरुपशोभितः ॥2-64-23
तत्र ता वरहेमाभा ददर्श मधुसूदनः ।
गन्धर्वसुरमुख्यानां प्रिया दुहितरस्तथा ॥2-64-24
ददर्श पृथुलश्रोणीः संरुद्धा गिरिकन्दरे ।
नरकेण समानीता रक्ष्यमाणाः समन्ततः ॥2-64-25
त्रिविष्टपसमे देशे तिष्ठन्तीरपराजिताः ।
निर्विशन्त्यो यथा देव्यः सुखिन्यः कामवर्जिताः ॥2-64-26
परिवव्रुर्महाबाहुमेकवेणीधराः स्त्रियः ।
सर्वाः काषायवासिन्यः सर्वाश्च नियतेन्द्रियाः ॥2-64-27
व्रतोपवासतन्वङ्ग्यः काङ्क्षंत्यः कृष्णदर्शनम् ।
समेत्य यदुसिम्हस्य सर्वाश्चक्रुः स्त्रियोऽञ्जलीन् ॥2-64-28
नरकं निहतं ज्ञात्वा मुरं चैव महसुरम् ।
हयग्रीवं निसुन्दं च ताः कृष्णं पर्यवारयन् ॥2-64-29
ये चासां रक्षिणो वृद्धा दानवा यदुनन्दनम् ।
कृताञ्जलिपुटाः सर्वे प्रणिपेतुर्वयोऽधिकाः ॥2-64-30 
तासां परमनारीणामृषभाक्षं निरीक्ष्य तम् । 
सर्वासामेव सङ्कल्पः पतित्वेनाभवत्ततः ॥2-64-31
तस्य चन्द्रोपमं वक्त्रं निरीक्ष्य मुदितेन्द्रियाः ।
संप्रहृष्टा महाबाहुमिदं वचनमब्रुवन् ॥2-64-32
सत्यं च यत्पुरा वायुरिहास्मान्वाक्यमब्रवीत् ।
सर्वभूतमतिज्ञश्च देवर्षिरपि नारदः ॥2-64-33
विष्णुर्नारायणो देवः शङ्खचक्रगदासिभृत् ।
स भौमं नरकं हत्वा भर्ता च भविता स वः ॥2-64-34
सुप्रियं बत पश्यामश्चिरश्रुतमरिन्दमम् ।
दर्शनेन कृतार्था हि वयमद्य महात्मनः ॥2-64-35
ततस्ताः सान्त्वयामास प्रमदा वासवानुजः ।
सर्वाः कमलपत्राक्षीर्दृष्ट्वा चोवाच माधवः ॥2-64-36
यथार्हतः पूजयित्वा समाभाष्य च केशवः ।                                                      
यानैः कीङ्करसंयुक्तैरुवाह मधुसूदनः ॥2-64-37
किङ्कराणां सहस्राणि रक्षसां वातरंहसाम् ।
शिबिकां वहतां तत्र निर्घोषः सुमहानभूत् ॥2-64-38 
तस्य पर्वतराजस्य शृङ्गं यत्परमार्चितम् ।
विमलार्केन्दुसङ्काशं मणिकाञ्चनतोरणम् ॥2-64-39
सपक्षिगणमातङ्गं समृगव्यालपादपम् ।
शाखामृगगणाकीर्णं सुप्रस्तरशिलातलम् ॥2-64-40
न्यङ्कुभिश्च वराहैश्च रुरुभिश्च निषेवितम् ।
सप्रपातं महासानुं विचित्रशिखरद्रुमम् ॥2-64-41
अत्यद्भुतमचिन्त्यं च मृगवृन्दविलोडितम् ।
जीवञ्जीवकसङ्घैश्च बर्हिभिश्च निनादितम् ॥2-64-42
तदप्यतिबलो विष्णुर्दोर्भ्यामुत्पाट्य भासुरम् ।
आरोपयामास बली गरुडे पक्षिणां वरे ॥2-64-43
मणिपर्वतशृङ्गं च सभार्यं च जनार्दनम् ।
उवाच लीलया पक्षी गरुडः पततां वरः ॥2-64-44
स पक्षबलविक्षेपैर्हिमाद्रिशिखरोपमम् ।
दिक्षु सर्वासु संह्रादं जनयामास पक्षिराट् ॥2-64-45
आरुजन्पर्वताग्राणि पादपांश्च समुत्क्षिपन् ।
सञ्जहार महाभ्राणि विजहार च कानिचित् ॥2-64-46
विषयं समतिक्रम्य देवयोश्चन्द्रसूरययोः ।
ययौ वातजवः पक्षी जनार्दनवशे स्थितः ॥2-64-47
स मेरुगिरिमासाद्य देवगन्धर्वसेवितम् ।
देवसद्मानि सर्वाणि ददर्श मधुसूदनः ॥2-64-48
विश्वेषां मरुतां चैव साध्यानां च नराधिप ।
भ्राजमानान्यतिक्रामन्नश्विनोश्च परंतप ॥2-64-49
प्राप्य पुण्यतमाँल्लोकान्देवलोकमरिंदम । 
शक्रसद्म  समासाद्य प्रविवेश जनार्दनः ॥2-64-50
अवतीर्य स तार्क्ष्यात्तु ददर्श विबुधाधिपम् ।
प्रीतश्चैवाभ्यनन्दत्तं देवराजः शतक्रतुः ॥2-64-51
प्रादाय कुण्डले दिव्ये ववन्दे तं तदाच्युतः ।
सभार्यो विबुधश्रेष्ठं नरश्रेष्ठो जनार्दनः ॥2-64-52
अर्चितो देवराजेन रत्नैश्च प्रतिपूजितः ।
सत्यभामा च पौलोम्या यथावदभिनन्दिता ॥2-64-53
वासवो वासुदेवश्च जग्मतुः सहितौ तदा ।
अदित्या भवनं दिव्यं देवमातुर्महर्द्धिमत् ॥2-64-54
तत्रादितिमुपास्यन्तीमप्सरोभिः समन्ततः ।
ददृशाते महात्मानौ महाभागां तपोऽन्विताम् ॥2-64-55 (ओर् तपोन्विताम्)
ततस्ते कुण्डले दिव्ये प्रादाददितिनन्दनः ।
ववन्दे तां शचीभर्ता मातरं स्वां पुरंदरः ॥2-64-56
जनार्दनं पुरस्कृत्य कर्म चैव शशंस तत् ।
अदितिस्तौ सुतौ प्रीत्या परिष्वज्याभिनन्द्य च ॥2-64-57
आशीर्भिरनुकूलाभिरुभावप्यवदत्तदा ।
पौलोमी सत्यभामा च प्रीत्या परमया युते ॥2-64-58
अगृह्णीतां वरार्हाया देव्यास्ते चरनौ शुभौ ।
ते चाप्यभ्यवदत्प्रेम्णा देवमाता यशस्विनी ॥2-64-59
यथावदब्रवीच्चैव जनार्दनमिदं वचः ।
अधृष्यः सर्वभूतानामवध्यश्च भविष्यसि ॥2-64-60
यथैव देवराजोऽयमजितो लोकपूजितः ।
भवत्वियं वरारोहा नित्यं च प्रियदर्शना ॥2-64-61
सर्वलोकेषु विख्याता दिव्यगन्धा मनोरमा ।
सत्यभामोत्तमा स्त्रीणां सुभगा स्थिरयौवना ॥2-64-62
जरां न यास्यति वधूर्यावत्त्वं कृष्ण मानुषः ।
एवमभ्यर्चितः कृष्णो देवमात्रा महाबलः ॥2-64-63
देवराजाभ्यनुज्ञातो रत्नैश्च प्रतिपूजितः ।
वैनतेयं समारुह्य सहितः सत्यभामया ॥2-64-64
देवाक्रीडं परिक्रामन्पूज्यमानं सुरर्षिभिः ।
स ददर्श महाबाहुराक्रीडे वासवस्य ह ॥2-64-65
दिव्यमभ्यर्चितं देवैः पारिजातं महाद्रुमम् ।
नित्यपुष्पधरं दिव्यं पुण्यगन्धमनुत्तमम् ॥2-64-66
यमासाद्य जनः सर्वो जातिं स्मरति पौर्विकीम् ।
संरक्ष्यमाणं देवैस्तं प्रसह्यामितविक्रमः ॥2-64-67
उत्पाट्यारोपयामास विष्णुस्तं गरुडोपरि ।
सोऽपश्यत्सत्यभामा च दिव्यमप्सरसां गणम् ॥2-64-68
पृष्ठतः सत्यभामा च दिव्या योषा च वीक्षिताम् ।
प्रायात्ततो द्वारवतीं वायुजुष्टेन वै पथा ॥2-64-69
श्रुत्वा तं देवराजस्तु कर्म कृष्णस्य तत्तदा । 
अनुमेने महाबाहुः कृतकर्मेति चाब्रवीत् ॥2-64-70
स पूज्यमानस्त्रिदशैः सप्तर्षिगणसंस्तुतः ।
प्रतस्थे द्वारकां कृष्णो देवलोकादरिन्दमः ॥2-64-71
सोऽभिपत्य महाबाहुर्दिर्घमध्वानमल्पवत् ।
पूजितो देवराजेन ददृशे यादवीं पुरीम् ॥2-64-72
तथा कर्म महत्कृत्वा भगवान्वासवानुजः ।
उपायाद्द्वारकां कृष्णः श्रीमान्गरुडवाहनः ॥2-64-73

    इति श्रिमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि
  पारिजातहरणे द्वारकाप्रवेशे चतुःषष्टितमोऽध्यायः