##Harivamsha Maha Puranam - Part 2 - Vishnu Parva Chapter 65 - Narada Presents Parijata Flower and Satyabhama's Anger Itranslated by K S Ramachandran, ramachandran_ksr@yahoo.ca, October 15, 2008## Further proof-read by Gilles Schaufelberger schaufel @ wanadoo.fr If you find any errors compared to Chitrashala Press edn, send corrections to A. Harindranath harindranath_a @ yahoo.com --------------------------------------------------------------- atha पञ्चषष्टितमोऽध्यायः पारिजातनिबंधनः सत्याकोपः जनमेजय उवाच प्रादुर्भावे मुनिश्रेष्ठ माथुरे चरितं शुभम् । शृण्वन्नैवाधिगच्छामि तृप्तिं कृष्णस्य धीमतः ॥2-65-1 द्वारकायां निवसतः कृतदारस्य षड्गुणम् । चरितं ब्रूहि कृष्णस्य सर्वं हि विदितं तव ॥2-65-2 वैशम्पायन उवाच जनमेजय कृष्णस्य कृतदारस्य भारत । निबोध चरितं चित्रं तस्यैव सदृशं प्रभो ॥2-65-3 प्राप्तदारो महातेजा वासुदेवः प्रतापवान् । रुक्मिण्या सहितो देव्या ययौ रैवतकं नृप ॥2-65-4 उपवासावसानं हि रुक्मिण्याः प्रतिपूजयन् । तर्पयिष्यन्स्वयं विप्राञ्जगाम मधुसूदनः ॥2-65-5 कुमाराः प्रययुस्तत्र पुत्रभ्रातर एव च । प्रेषिता वासुदेवेन नारदस्याभ्यनुज्ञया ॥2-65-6 षोडश स्त्रीसहस्राणि जग्मुरेव च धीमतः । ऋद्ध्या परमया राजन्विष्णोरेवानुरूपया ॥2-65-7 ततस्तत्र द्विजातीनां कामान्प्रादादधोक्षजः । अर्थिनां धर्मनित्यानां बन्दिनामिष्टवादिनाम् ॥2-65-8 कल्याणनामगोत्राणां महतां पुण्यकर्मणाम् । यौनैः श्रौतैश्च माखैश्च शुद्धानां कुरुनन्दनः ॥2-65-9 तर्पयित्वा द्विजान्कामैरिष्टैरिष्टः सताम् गतिः । ज्ञातीन्संतर्पयामास यथार्हं भक्तवत्सलः ॥2-65-10 उपवासावसानेऽथ भगवान्स विशेषतः । बहु मेने प्रियां भार्यां रुक्मिणीं भीष्मकात्मजाम् ॥2-65-11 वसतस्तस्य कृष्णस्य सदारस्यामितौजसः । सहासीनस्य रुक्मिण्या नारदोऽभ्याययौ मुनिः ॥2-65-12 आगतं चाप्रमेयात्मा मुनिमिन्द्रानुजस्तदा । शास्त्रदृष्टेन विधिना अर्चयामास केशवः ॥2-65-13 सोऽर्चितो वासुदेवेन मुनिरर्च्य तमः सताम् । पारिजाततरोः पुष्पं ददौ कृष्णाय भारत ॥2-65-14 तद्वृक्षराजकुसुमं रुक्मिण्याः प्रददौ हरिः । पार्श्वस्था सा हि कृष्णस्य भोज्या नरवराभवत् ॥2-65-15 प्रतिगृह्य तु तत्पुष्पं कामारणिरनिन्दिता । शिरस्यमलपत्राक्षी ददौ कृष्णेङ्गितानुगा ॥2-65-16 त्रैलोक्यरूपसर्वस्वं नारायणमनोहरा । शुशुभे देवपुष्पेण द्विगुणं भैष्मकी तदा ॥2-65-17 तां नारदस्तथोवाच मुनिर्ब्रह्मसुतस्तदा । तवैवौपयिकं पुष्पमेकं देवि पतिव्रते ॥2-65-18 अलङ्कृतं पुष्पमेतत्संसर्गात्तव सर्वथा । अत्यर्हा च मता मे त्वमेतत्पुष्पाद्धृतव्रते ॥2-65-19 कल्याणगुणसंपन्ने सततं भर्तृवत्सले । अम्लानमेतत्सततं पुष्पं भवति कामिनि ॥2-65-20 संवत्सरपरं कालं कालज्ञे गुणसंमते । ईप्सितानपि गन्धांश्च ददाति वदतां वरे ॥2-65-21 शीतोष्णे चेच्छिते देवि पुष्पमेतत्प्रयच्छति । स्रवत्यपि रसान्देवि मनसा काङ्क्षितान्वरान् ॥2-65-22 सेव्यमानं च सौभाग्यं ददाति वरवर्णिनि । स्रवत्यपि तथा गन्धानीप्सितान्प्रीतिवर्द्धनान् ॥2-65-23 यानि यानि च पुष्पाणि त्वं देव्यभिलषिष्यसि । कुसुमं वृक्षराजस्य तानि तानि प्रदासयति ॥2-65-24 एतदेव भगाधानं धर्मिष्ठे पुत्रदं तथा । मतिं च नाशुभे धत्ते धार्यमाणं सदा शुभे ॥2-65-25 यद्यदिच्छसि वर्णं च तत्सर्वं धारयिष्यति । स्वल्पं वा यदि वा स्थूलं छन्दतस्ते भविष्यति ॥2-65-26 अनिष्टगन्धहरणं तत्समं गन्धवर्द्धनम् । प्रदीपकर्म रात्रौ च करोति कमलेक्षणे ॥2-65-27 संतानकस्रजो मालां पुष्पवस्त्रादि वाच्युतम् । पुष्पमण्डपमुख्यानि चिन्तितेन प्रदास्यति ॥2-65-28 बुभुक्षा वा पिपासा वा ग्लानिर्वाप्यथ वा जरा । देववद्धारयन्त्यास्ते स्वच्छन्देन भविष्यति ॥2-65-29 अनुगीतानि गीतानि दास्यत्यपि च चिन्तिते । सुवादित्रान्सुमधुरांस्तथैव तव संमतान् ॥2-65-30 पूर्णं संवत्सरे देवि पुष्पमेतत्तवान्तिकात् । निर्वर्त्स्यते तरुवरं समये न प्रयास्यति ॥2-65-31 कृतिरेषा हि भद्रं ते पारिजातस्य सुप्रभे । निसर्गतः सर्गकृता सत्कारार्थेऽसुरद्विषाम् ॥2-65-32 उमा देववरस्येष्टा हिमालयसुता सती । धरयन्तीश्वरी नित्यं पुष्पाण्येतानि सुप्रभे ॥2-65-33 अदितिश्च सपौलोमी महेन्द्रसुरतारणी । सावित्री देवमाता च श्रीश्च सर्वगुणोचिता ॥2-65-34 देवपत्न्यस्तथैवान्या देवाश्च वसुदेवताः । संवत्सरपरः कालः सर्वेषां न तु संशयः ॥2-65-35 षोडशस्त्रीसहस्राणां मध्ये त्वं खलु वर्तसे । अद्येष्टां वासुदेवस्य वेद्मि त्वां भोजनन्दिनि ॥2-65-36 सपत्न्यस्ते गुणोपेते सर्वाः सर्वेश्वरप्रिये । अवमानावसेकेन त्वया सिक्ताद्य भामिनि ॥2-65-37 प्रकाशमद्य सौभाग्यमनिवार्यं यशश्च ते । मन्दारकुसुमं दत्तं यत्ते मधुनिघातिना ॥2-65-38 अद्य सात्रजिती देवी ज्ञास्यते वरवर्णिनी । सौभाग्याद्यं सदा वेत्ति याऽऽत्मानं सुभगं सती ॥2-65-39 साम्बमाता च गान्धारी भर्याश्चान्या महात्मनः । सौभाग्यार्थोद्यताकाङ्क्षामद्य भोक्ष्यन्ति निःस्पृहाः |2-65-40 सौभाग्यैकरथो जैत्रस्तव देव्यद्य निःसृतः । मनोरथरथानां यः सहस्रैरपि दुर्जयः ॥2-65-41 अद्याहमवगच्छामि सर्वथा सर्वशोभने । आत्मा द्वितीयः कृष्णास्य भोजे त्वमिति भामिनि ॥2-65-42 त्रैलोक्यरत्नसर्वस्वमददाद्यत्तवाच्युतः । जीवितातिशयस्तेन त्वया प्राप्तो हरिप्रिये ॥2-65-43 नारदेनैवमुक्तं तु तथ्यं वाक्यं नराधिप । तत्रस्थाः शुश्रुवुः प्रेष्याः प्रेषिताः सत्यभामया ॥2-65-44 देवीनां च तथान्यासां पत्नीनां च विशांपते । दृष्ट्वा ताः सविशेषं च नारदेनाभ्युदाहृतम् ॥2-65-45 तच्च श्रुत्वा सुनिखिलं प्रेष्याभिः स्त्रीस्वभावतः । प्रकाशीकृतमेवासीद्विष्णोरन्तःपुरे तदा ॥2-65-46 कर्णाकर्नि ततो देयः कौलीनमिव सङ्घशः । मन्त्रयाञ्चक्रिरे हृष्टा रुक्मिण्यतिगुणोदयम् ॥2-65-47 अर्हेति पुत्रमातेति ज्येष्ठेति च समागताः । प्रायेण प्रवदन्ति स्म हृष्टा दामोदरस्त्रियः ॥2-65-48 ममृषे न सपत्न्यास्तु तत्सौभाग्यगुणोदयम् । सत्यभामा प्रिया नित्यं विष्णोरतुलतेजसः ॥2-65-49 रूपयौवनसम्पन्ना स्वसौभाग्येन गर्विता । अभिम्नवती देवी श्रुत्वैवेर्ष्यावशं गता ॥2-65-50 समुत्सृजन्ती वसनं सकुङ्कुमं शुचिस्मिता शुक्लतमैकमंशुकम् । जग्राह रोषाकुलितेन चेतसा वह्नेस्तदा श्रीरिव वर्द्धितेन्धना ॥2-65-51 दन्दह्यमाना ज्वलनेन वर्द्धता ईर्ष्यासमुत्थेन गतप्रभेव । क्रोधान्विता क्रोधगृहं विविक्तं विवेश तारेव घनं सतोयम् ॥2-65-52 बद्ध्वा ललाटे हिमचन्द्रशुक्लं दुकूलपट्टं प्रियरोषचिह्नम् । पर्यन्तदेशं सरसेन देवी विलिप्य सा लोहितचन्दनेन ॥2-65-53 संस्मृत्य संस्मृत्य शिरः सरोषं प्रकंपमाना समुपोपविष्टा । दिर्घोपधाने शयनेऽपनीय विभूषणान्येव निबद्धवेणी ॥2-65-54 अकारणार्थेन विकृष्यमाणा प्रेष्या जनस्याभिजनान्वितापि । विचूर्णयामास कुशेशयं सा निःश्वस्य निःश्वस्य नखैर्नतभ्रूः ॥2-65-55 इति श्रीमहाभारते खिलेषु हरिवंशे ViShNuparvaNi पारिजातहरणे पञ्चषष्टितमोऽध्यायः