##Harivamsha Maha Puranam - Part 2 - Vishnu Parva
Chapter 65 - Narada Presents Parijata Flower and  Satyabhama's Anger     
Itranslated by K S Ramachandran, ramachandran_ksr@yahoo.ca,
October 15, 2008## 

Further proof-read by Gilles Schaufelberger schaufel @ wanadoo.fr
If you find any errors compared to Chitrashala Press edn,
send corrections to A. Harindranath harindranath_a @ yahoo.com
---------------------------------------------------------------


      अथ पञ्चषष्टितमोऽध्यायः 
         पारिजातनिबंधनः सत्याकोपः

जनमेजय उवाच

प्रादुर्भावे मुनिश्रेष्ठ माथुरे चरितं शुभम् ।
शृण्वन्नैवाधिगच्छामि तृप्तिं कृष्णस्य धीमतः ॥2-65-1
द्वारकायां निवसतः कृतदारस्य षड्गुणम् ।
चरितं ब्रूहि कृष्णस्य सर्वं हि विदितं तव ॥2-65-2

वैशम्पायन उवाच 

जनमेजय कृष्णस्य कृतदारस्य भारत ।
निबोध चरितं चित्रं तस्यैव सदृशं प्रभो ॥2-65-3
प्राप्तदारो महातेजा वासुदेवः प्रतापवान् ।
रुक्मिण्या सहितो देव्या ययौ रैवतकं नृप ॥2-65-4
उपवासावसानं हि रुक्मिण्याः प्रतिपूजयन् ।
तर्पयिष्यन्स्वयं विप्राञ्जगाम मधुसूदनः ॥2-65-5
कुमाराः प्रययुस्तत्र पुत्रभ्रातर एव च ।
प्रेषिता वासुदेवेन नारदस्याभ्यनुज्ञया ॥2-65-6
षोडश स्त्रीसहस्राणि जग्मुरेव च धीमतः ।
ऋद्ध्या परमया राजन्विष्णोरेवानुरूपया ॥2-65-7
ततस्तत्र द्विजातीनां कामान्प्रादादधोक्षजः ।
अर्थिनां धर्मनित्यानां बन्दिनामिष्टवादिनाम् ॥2-65-8
कल्याणनामगोत्राणां महतां पुण्यकर्मणाम् ।
यौनैः श्रौतैश्च माखैश्च शुद्धानां कुरुनन्दनः ॥2-65-9
तर्पयित्वा द्विजान्कामैरिष्टैरिष्टः सताम् गतिः ।
ज्ञातीन्संतर्पयामास यथार्हं भक्तवत्सलः ॥2-65-10
उपवासावसानेऽथ भगवान्स विशेषतः ।
बहु मेने प्रियां भार्यां रुक्मिणीं भीष्मकात्मजाम् ॥2-65-11
वसतस्तस्य कृष्णस्य सदारस्यामितौजसः ।
सहासीनस्य रुक्मिण्या नारदोऽभ्याययौ मुनिः ॥2-65-12
आगतं चाप्रमेयात्मा मुनिमिन्द्रानुजस्तदा ।
शास्त्रदृष्टेन विधिना अर्चयामास केशवः ॥2-65-13
सोऽर्चितो वासुदेवेन मुनिरर्च्य तमः सताम् ।
पारिजाततरोः पुष्पं ददौ कृष्णाय भारत ॥2-65-14
तद्वृक्षराजकुसुमं रुक्मिण्याः प्रददौ हरिः ।  
पार्श्वस्था सा हि कृष्णस्य भोज्या नरवराभवत् ॥2-65-15
प्रतिगृह्य तु तत्पुष्पं कामारणिरनिन्दिता ।
शिरस्यमलपत्राक्षी ददौ कृष्णेङ्गितानुगा ॥2-65-16
त्रैलोक्यरूपसर्वस्वं नारायणमनोहरा ।
शुशुभे देवपुष्पेण द्विगुणं भैष्मकी तदा ॥2-65-17
तां नारदस्तथोवाच मुनिर्ब्रह्मसुतस्तदा ।
तवैवौपयिकं पुष्पमेकं देवि पतिव्रते ॥2-65-18
अलङ्कृतं पुष्पमेतत्संसर्गात्तव सर्वथा ।
अत्यर्हा च मता मे त्वमेतत्पुष्पाद्धृतव्रते ॥2-65-19
कल्याणगुणसंपन्ने सततं भर्तृवत्सले ।
अम्लानमेतत्सततं पुष्पं भवति कामिनि ॥2-65-20
संवत्सरपरं कालं कालज्ञे गुणसंमते ।
ईप्सितानपि गन्धांश्च ददाति वदतां वरे ॥2-65-21
शीतोष्णे चेच्छिते देवि पुष्पमेतत्प्रयच्छति ।
स्रवत्यपि रसान्देवि मनसा काङ्क्षितान्वरान् ॥2-65-22
सेव्यमानं च सौभाग्यं ददाति वरवर्णिनि ।
स्रवत्यपि तथा गन्धानीप्सितान्प्रीतिवर्द्धनान् ॥2-65-23
यानि यानि च पुष्पाणि त्वं देव्यभिलषिष्यसि ।
कुसुमं वृक्षराजस्य तानि तानि प्रदासयति ॥2-65-24
एतदेव भगाधानं धर्मिष्ठे पुत्रदं तथा ।
मतिं च नाशुभे धत्ते धार्यमाणं सदा शुभे ॥2-65-25 
यद्यदिच्छसि वर्णं च तत्सर्वं धारयिष्यति ।
स्वल्पं वा यदि वा स्थूलं छन्दतस्ते भविष्यति ॥2-65-26
अनिष्टगन्धहरणं तत्समं गन्धवर्द्धनम् ।
प्रदीपकर्म रात्रौ च करोति कमलेक्षणे ॥2-65-27
संतानकस्रजो मालां पुष्पवस्त्रादि वाच्युतम् ।
पुष्पमण्डपमुख्यानि चिन्तितेन प्रदास्यति ॥2-65-28
बुभुक्षा वा पिपासा वा ग्लानिर्वाप्यथ वा जरा ।
देववद्धारयन्त्यास्ते स्वच्छन्देन भविष्यति ॥2-65-29
अनुगीतानि गीतानि दास्यत्यपि च चिन्तिते ।
सुवादित्रान्सुमधुरांस्तथैव तव संमतान् ॥2-65-30
पूर्णं संवत्सरे देवि पुष्पमेतत्तवान्तिकात् ।
निर्वर्त्स्यते तरुवरं समये न प्रयास्यति ॥2-65-31
कृतिरेषा हि भद्रं ते पारिजातस्य सुप्रभे ।
निसर्गतः सर्गकृता सत्कारार्थेऽसुरद्विषाम् ॥2-65-32
उमा देववरस्येष्टा हिमालयसुता सती ।
धरयन्तीश्वरी नित्यं पुष्पाण्येतानि सुप्रभे ॥2-65-33
अदितिश्च सपौलोमी महेन्द्रसुरतारणी ।
सावित्री देवमाता च श्रीश्च सर्वगुणोचिता ॥2-65-34
देवपत्न्यस्तथैवान्या देवाश्च वसुदेवताः ।
संवत्सरपरः कालः सर्वेषां न तु संशयः ॥2-65-35
षोडशस्त्रीसहस्राणां मध्ये त्वं खलु वर्तसे ।
अद्येष्टां वासुदेवस्य वेद्मि त्वां भोजनन्दिनि ॥2-65-36
सपत्न्यस्ते गुणोपेते सर्वाः सर्वेश्वरप्रिये ।
अवमानावसेकेन त्वया सिक्ताद्य भामिनि ॥2-65-37
प्रकाशमद्य सौभाग्यमनिवार्यं यशश्च ते ।
मन्दारकुसुमं दत्तं यत्ते मधुनिघातिना ॥2-65-38
अद्य सात्रजिती देवी ज्ञास्यते वरवर्णिनी ।
सौभाग्याद्यं सदा वेत्ति याऽऽत्मानं सुभगं सती ॥2-65-39
साम्बमाता च गान्धारी भर्याश्चान्या महात्मनः ।
सौभाग्यार्थोद्यताकाङ्क्षामद्य भोक्ष्यन्ति निःस्पृहाः |2-65-40 
सौभाग्यैकरथो जैत्रस्तव देव्यद्य निःसृतः ।
मनोरथरथानां यः सहस्रैरपि दुर्जयः ॥2-65-41  
अद्याहमवगच्छामि सर्वथा सर्वशोभने । 
आत्मा द्वितीयः कृष्णास्य भोजे त्वमिति भामिनि ॥2-65-42
त्रैलोक्यरत्नसर्वस्वमददाद्यत्तवाच्युतः ।
जीवितातिशयस्तेन त्वया प्राप्तो हरिप्रिये ॥2-65-43   
नारदेनैवमुक्तं तु तथ्यं वाक्यं नराधिप ।
तत्रस्थाः शुश्रुवुः प्रेष्याः प्रेषिताः सत्यभामया ॥2-65-44
देवीनां च तथान्यासां पत्नीनां च विशांपते ।
दृष्ट्वा ताः सविशेषं च नारदेनाभ्युदाहृतम् ॥2-65-45 
तच्च श्रुत्वा सुनिखिलं प्रेष्याभिः स्त्रीस्वभावतः ।
प्रकाशीकृतमेवासीद्विष्णोरन्तःपुरे तदा ॥2-65-46
कर्णाकर्नि ततो देयः कौलीनमिव सङ्घशः ।
मन्त्रयाञ्चक्रिरे हृष्टा रुक्मिण्यतिगुणोदयम् ॥2-65-47
अर्हेति पुत्रमातेति ज्येष्ठेति च समागताः ।
प्रायेण प्रवदन्ति स्म हृष्टा दामोदरस्त्रियः ॥2-65-48
ममृषे न सपत्न्यास्तु तत्सौभाग्यगुणोदयम् ।
सत्यभामा प्रिया नित्यं विष्णोरतुलतेजसः ॥2-65-49
रूपयौवनसम्पन्ना स्वसौभाग्येन गर्विता ।
अभिम्नवती देवी श्रुत्वैवेर्ष्यावशं गता ॥2-65-50
समुत्सृजन्ती वसनं सकुङ्कुमं
   शुचिस्मिता शुक्लतमैकमंशुकम् ।
जग्राह रोषाकुलितेन चेतसा 
   वह्नेस्तदा श्रीरिव वर्द्धितेन्धना ॥2-65-51
दन्दह्यमाना ज्वलनेन वर्द्धता 
   ईर्ष्यासमुत्थेन गतप्रभेव ।
क्रोधान्विता क्रोधगृहं विविक्तं 
   विवेश तारेव घनं सतोयम् ॥2-65-52
बद्ध्वा ललाटे हिमचन्द्रशुक्लं 
   दुकूलपट्टं प्रियरोषचिह्नम् ।  
पर्यन्तदेशं सरसेन देवी 
   विलिप्य सा लोहितचन्दनेन ॥2-65-53
संस्मृत्य संस्मृत्य शिरः सरोषं 
   प्रकंपमाना समुपोपविष्टा ।
दिर्घोपधाने शयनेऽपनीय 
   विभूषणान्येव निबद्धवेणी ॥2-65-54
अकारणार्थेन विकृष्यमाणा 
   प्रेष्या जनस्याभिजनान्वितापि ।
विचूर्णयामास कुशेशयं सा 
   निःश्वस्य निःश्वस्य नखैर्नतभ्रूः  ॥2-65-55

इति श्रीमहाभारते खिलेषु हरिवंशे ViShNuparvaNi
    पारिजातहरणे पञ्चषष्टितमोऽध्यायः