##Harivamsha Maha Puranam - Part 2 - Vishnu Parva Chapter 66 - Krishna Enquires Satyabhama Itranslated by K S Ramachandran, ramachandran_ksr@yahoo.ca, October 16, 2008## Further proof-read by Gilles Schaufelberger schaufel @ wanadoo.fr If you find any errors compared to Chitrashala Press edn, send corrections to A. Harindranath harindranath_a @ yahoo.com --------------------------------------------------------------- atha षट्षष्टितमोऽध्यायः कृष्णेन भामाक्रोधकारणप्रश्नः वैशम्पायन उवाच उपविष्टं मुनिं ज्ञात्वा रुक्मिण्या सह केशवः । निश्चक्रामाप्रमेयात्मा व्यपदेशेन सर्ववित् ॥2-66-1 जगाम त्वरितश्चैव सत्यभामागृहं महत् । रम्ये रैवतकोद्देशे निर्मितं विश्वकर्मणा ॥2-66-2 अभिमानवतीमिष्टां प्राणैरपि गरीयसीम् । जानन्सात्राजितीं विष्णुर्विवेश शनकैरिव ॥2-66-3 रुषितामिव तां देवीं स्नेहात्सङ्कल्पयन्निव । भीतभीतः स शनकैर्विवेश मधुसूदनः ॥2-66-4 सेवकं द्वारदेशे तु तिष्ठेत्युक्त्वा विवेश ह । नारदस्योपचारार्थं प्रद्युम्नं विनियुज्य सः ॥2-66-5 स ददर्श प्रियां दूरात्क्रोधागारगतां तदा । प्रेक्ष्यामिव स्थितां कोपान्निःश्वसन्तीं मुहुर्मुहुः ॥2-66-6 करजाग्रावलीढं तु पङ्कजं मुखपङ्कजे । संश्लेषयित्वा निःश्वस्य विहसन्तीं पुनः पुनः ॥2-66-7 किंचिदाकुलिताग्रेण चरणेन वसुन्धराम् । कृत्वा पृष्ठेऽथ वदनं विहरन्तीं पुनः पुनः ॥2-66-8 करपद्मे पुनः सव्ये मुखपद्मं निवेश्य च । वनितां चारुसर्वाङ्गीं ध्यायन्तीं कमलेक्षणाम् ॥2-66-9 सरसं चन्दनं गृह्य प्रेष्याहस्तादनिन्दिताम् । प्रह्रादयित्वा हृदयं क्षिपन्तीं निर्दयं पुनः ॥2-66-10 पुनरुत्थाय शयनात्पतन्तीं च पुनः पुनः । तास्ताश्चेष्टाः प्रियायाश्च तथान्या ददृशे हरिः ॥2-66-11 अवगुण्ठ्य यदा वक्त्रमुपधाने न्यवेशयत् । इदमन्तरमित्येवं तदा गत्वा जनार्दनः ॥2-66-12 प्रेष्याजनं स संज्ञाय अनाख्येयोऽस्मि सञ्ज्ञया । स शङ्कितप्रचारश्च वारितोऽन्वगमत्स ताम् ॥2-66-13 ग्रहाय व्यजनं चैव स्थित्वा स परिपार्श्वतः । शनैरिवासृजद्वातं जहास शनकैरिव ॥2-66-14 स पारिजातपुष्पस्य संसर्गादनुवासितः । बभार भगवान्गन्धं दिव्यं मानुषदुर्लभम् ॥2-66-15 अत्यद्भुतं सुगन्धं च जिघ्रित्वा विस्मयान्विता । अपावृणोन्मुखं सत्या किमेतदिति चाब्रवीत् ॥2-66-16 सोत्थिता पृष्ठतो देवमपश्यन्ती शुचिस्मिता । पर्यपृच्छदथो प्रेष्या गन्धस्य प्रभवे तदा ॥2-66-17 ताः पृष्तास्त्वप्रभाषन्त्यो जानुभ्यां धरणीं गताः । अधोमुख्यस्ततस्तस्थुः कृताञ्जलिपुटास्तदा ॥2-66-18 तदपूर्वमदृष्ट्वैव गन्धं मुञ्चति मेदिनी । कथमेकतरस्तस्या गन्धोऽयमिति तत्खलु ॥2-66-19 किं त्विदं स्यादिति च सा विवेक्षन्ती समन्ततः । ददृशे केशवं देवी सहसा लोकभावनम् ॥2-66-20 युज्यतीति ततोवाच सहसास्राविलेक्षणा । अवतिक्तेव रोषेण बभूव प्रणयान्विता ॥2-66-21 सा प्रस्फुरितचार्वोष्ठी निःश्वस्याधोमुखी तदा । मुहूर्तमसितापाङ्गी तस्थावन्यमुखी शुभा ॥2-66-22 निबध्य भ्रुकुटिं वामां सम्यग्विक्षिप्य लोचने । निवेश्य वदनं हस्ते शोभसीत्यब्रवीद्धरिम् ॥2-66-23 तस्याः सुस्राव नेत्राभ्यां वारि प्रणयकोपजम् । कुशेशयपलाशाभ्यामवश्यायजलं यथा ॥2-66-24 समुत्पत्य जलं तत्र पतितं वदनाम्बुजात् । प्रतिजग्राह पद्माक्षः कराभ्यामतिसत्वरः ॥2-66-25 अथोरसि पतत्तोयं स्रीवत्साङ्कोऽम्बुजेक्षणः । प्रियानयनजं देवः परिमृज्येदमब्रवीत् ॥2-66-26 स्रवत्यसितपत्राक्षि किमर्थं तव भामिनि । तोयं सुन्दरि नेत्राभ्यां पुष्कराभ्यामिवोदकम् ॥2-66-27 प्रभाते पुर्णचन्द्रस्य मध्याह्ने पङ्कजस्य च । बिभर्ति तव किं वक्त्रं वपुस्तव मनोहरे ॥2-66-28 किमर्थं कौंकुमं वासो महाराजतमेव च । नानुगृह्णासि सुश्रोणि शुक्लं वासोऽनुगृह्यते ॥2-66-29 वासस्येते तवाभीष्टे महारजतकौङ्कुमे । देवाभिगमनादूर्ध्वं शुक्लं नेष्टं हि तत्स्त्रिया ॥2-66-30 किञ्चानाभरणं गात्रं सुगात्रि तव कथ्यताम् । चित्रकस्थानमाक्रान्तं कस्मादवरवर्णिनि ॥2-66-31 श्वेतेन तव पादेन वाससा प्रियदर्शने । ललाटं सेव्यते कस्माच्चन्दनेन सुगन्धिना ॥2-66-32 सरसेनायतापाङ्गि कान्तेन हृदयप्रिये । प्रभोपमर्दं केनापि कारणेनाननस्य च । करोषि मम वात्यर्थं मनो ग्लापयसि प्रिये ॥2-66-33 प्रसृतश्चन्दनरसः कपोलप्रणयी तव । पत्रलेखासपत्नत्वं प्राप्तो नातिविराजते ॥2-66-34 रत्नैश्चाभरणैर्मुक्ता तव ग्रीवा न शोभते । ग्रहनक्षत्ररहिता द्यौरिवाव्यक्तशारदी ॥2-66-35 पूर्णचन्द्रसपत्नेन स्मेरेणाबहुभाषिणा । किमु नो भाषसे माद्य मुखेनोत्पलगन्धिना ॥2-66-36 अर्धाक्ष्णापि हि तावन्मां किमर्थं न निरीक्षसे । मुञ्चस्येव सनिश्वासं तोयमञ्जनदुर्दिनम् ॥2-66-37 अलमिन्दीवरश्यामे रुदितेन मनस्विनी । जलमञ्जनकल्माषं मा मोक्षीराननद्विषम् ॥2-66-38 त्वदीयोऽहं यदा देवि ख्यातो जगति किङ्करः । न ज्ञापयसि किं मां त्वं पुरेव वरवर्णिनि ॥2-66-39 किमकार्षमहं देवि विप्रियं तव भामिनि । येनातिमात्रमात्मानमायासयसि सुंदरि ॥2-66-40 मनसा कर्मणा वाचा न त्वामतिचराम्यहम् । सर्वथा सर्वचार्वञ्गि सत्यमेतद्ब्रवाम्यहम् ॥2-66-41 बहुमानोपमान्यासु स्त्रीषु सर्वासु शोभने । स्नेहश्च बहुमानश्च त्वामृतेऽन्यासु नास्ति मे ॥2-66-42 नैव त्वां मदनो जह्यान्मृतेऽपि मयि मामकः । इति मे निश्चितं विद्धि चेतः सुरसुतोपमे ॥2-66-43 क्षमादयश्च मेदिन्यां शब्दाद्याश्चाम्बरे गुणाः । ध्रुवं पङ्कजगर्भाभे त्वयि स्नेहस्तथा मम ॥2-66-44 रुचिरग्नौ यथा दिव्या प्रभा चैव दिवाकरे । कान्तिश्च शाश्वती चन्द्रे स्नेहस्त्वयि तथा मम ॥2-66-45 एवंवादिनमात्मेष्टं सत्यभामा जनार्दनम् । शनैरुवाच नेत्राभ्यां प्रमृज्य सुभगा जलम् ॥2-66-46 मदीयस्त्वमिति ह्यासीन्मम नित्यं मनः प्रभो । अद्य साधारणं स्नेहं त्वयि तावद्गतास्म्यहम् ॥2-66-47 नाज्ञासिषमहं पूर्वमनित्यं कालपर्ययम् । अद्य लोकगतिं कृत्स्नामवगच्छामि न ध्रुवम् ॥2-66-48 अमृताया द्वितीयोऽपि जन्मौ हि मम सर्वथा । किमत्र बहुनोक्तेन हृदयं वेद्मि तेऽच्युत ॥2-66-49 वाङ्मात्रमेव पश्यामि माधुर्यं संप्रयुज्यसे । मयि स्नेहश्च कृतकस्तवान्यत्र न कृत्रिमः ॥2-66-50 ऋजुस्वभावां भक्तां च सर्वथा पुरुषोत्तम । अवजानासि जानन्मां कैतवीं वृत्तिमास्थितः ॥2-66-51 एतावत्खलु पर्याप्तं दृष्टं द्रष्टव्यमव्ययम् । श्रुतं चाप्यथ यच्छ्राव्यं दृष्टः स्नेहफलोदयः ॥2-66-52 यदि त्वहमनुग्राह्या मामनुज्ञातुमर्हसि । तपस्येऽहं परं कृत्वा निश्चयं पुरुषोत्तम ॥2-66-53 भर्तुश्छन्देन नारीणां तपो वा व्रतकानि वा । निष्फलं खलु यद्भर्तुरच्छन्देन क्रियेत हि ॥2-66-54 इतीदमुक्त्वा पुनरेव शोभना मुमोच तोयं नयनोद्भवं सती । ग्रहाय पीतं हरिवाससः शुभा पटान्तमादाय मुखे शुचिस्मिता ॥2-66-55 इति श्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि पारिजातहरणे षट्षष्टितमोऽध्यायः