##Harivamsha Maha Puranam - Part 2 - Vishnu Parva
Chapter 66 - Krishna Enquires Satyabhama
Itranslated by K S Ramachandran, ramachandran_ksr@yahoo.ca,
October 16, 2008##

Further proof-read by Gilles Schaufelberger schaufel @ wanadoo.fr
If you find any errors compared to Chitrashala Press edn,
send corrections to A. Harindranath harindranath_a @ yahoo.com
---------------------------------------------------------------
       
अथ षट्षष्टितमोऽध्यायः   
   कृष्णेन भामाक्रोधकारणप्रश्नः

वैशम्पायन उवाच 

उपविष्टं मुनिं ज्ञात्वा रुक्मिण्या सह केशवः ।
निश्चक्रामाप्रमेयात्मा व्यपदेशेन सर्ववित् ॥2-66-1
जगाम त्वरितश्चैव सत्यभामागृहं महत् ।
रम्ये रैवतकोद्देशे निर्मितं विश्वकर्मणा ॥2-66-2
अभिमानवतीमिष्टां प्राणैरपि गरीयसीम् ।
जानन्सात्राजितीं विष्णुर्विवेश शनकैरिव ॥2-66-3
रुषितामिव तां देवीं स्नेहात्सङ्कल्पयन्निव ।
भीतभीतः स शनकैर्विवेश मधुसूदनः ॥2-66-4
सेवकं द्वारदेशे तु तिष्ठेत्युक्त्वा विवेश ह ।
नारदस्योपचारार्थं प्रद्युम्नं विनियुज्य सः ॥2-66-5
स ददर्श प्रियां दूरात्क्रोधागारगतां तदा ।
प्रेक्ष्यामिव स्थितां कोपान्निःश्वसन्तीं मुहुर्मुहुः ॥2-66-6
करजाग्रावलीढं तु पङ्कजं मुखपङ्कजे ।
संश्लेषयित्वा निःश्वस्य विहसन्तीं पुनः पुनः ॥2-66-7
किंचिदाकुलिताग्रेण चरणेन वसुन्धराम् ।
कृत्वा पृष्ठेऽथ वदनं विहरन्तीं पुनः पुनः ॥2-66-8
करपद्मे पुनः सव्ये मुखपद्मं निवेश्य च ।
वनितां चारुसर्वाङ्गीं ध्यायन्तीं कमलेक्षणाम् ॥2-66-9
सरसं चन्दनं गृह्य प्रेष्याहस्तादनिन्दिताम् ।
प्रह्रादयित्वा हृदयं क्षिपन्तीं निर्दयं पुनः ॥2-66-10
पुनरुत्थाय शयनात्पतन्तीं च पुनः पुनः ।
तास्ताश्चेष्टाः प्रियायाश्च तथान्या ददृशे हरिः ॥2-66-11
अवगुण्ठ्य यदा वक्त्रमुपधाने न्यवेशयत् ।
इदमन्तरमित्येवं तदा गत्वा जनार्दनः ॥2-66-12
प्रेष्याजनं स संज्ञाय अनाख्येयोऽस्मि सञ्ज्ञया ।
स शङ्कितप्रचारश्च वारितोऽन्वगमत्स ताम् ॥2-66-13
ग्रहाय व्यजनं चैव स्थित्वा स परिपार्श्वतः ।
शनैरिवासृजद्वातं जहास शनकैरिव ॥2-66-14
स पारिजातपुष्पस्य संसर्गादनुवासितः ।
बभार भगवान्गन्धं दिव्यं मानुषदुर्लभम् ॥2-66-15
अत्यद्भुतं सुगन्धं च जिघ्रित्वा विस्मयान्विता ।
अपावृणोन्मुखं सत्या किमेतदिति चाब्रवीत् ॥2-66-16
सोत्थिता पृष्ठतो देवमपश्यन्ती शुचिस्मिता ।
पर्यपृच्छदथो प्रेष्या गन्धस्य प्रभवे तदा ॥2-66-17
ताः पृष्तास्त्वप्रभाषन्त्यो जानुभ्यां धरणीं गताः ।
अधोमुख्यस्ततस्तस्थुः कृताञ्जलिपुटास्तदा ॥2-66-18
तदपूर्वमदृष्ट्वैव गन्धं मुञ्चति मेदिनी ।
कथमेकतरस्तस्या गन्धोऽयमिति तत्खलु ॥2-66-19
किं त्विदं स्यादिति च सा विवेक्षन्ती समन्ततः ।
ददृशे केशवं देवी सहसा लोकभावनम् ॥2-66-20
युज्यतीति ततोवाच सहसास्राविलेक्षणा ।
अवतिक्तेव रोषेण बभूव प्रणयान्विता ॥2-66-21
सा प्रस्फुरितचार्वोष्ठी निःश्वस्याधोमुखी तदा ।
मुहूर्तमसितापाङ्गी तस्थावन्यमुखी शुभा ॥2-66-22
निबध्य भ्रुकुटिं वामां सम्यग्विक्षिप्य लोचने ।
निवेश्य वदनं हस्ते शोभसीत्यब्रवीद्धरिम् ॥2-66-23
तस्याः सुस्राव नेत्राभ्यां वारि प्रणयकोपजम् ।
कुशेशयपलाशाभ्यामवश्यायजलं यथा ॥2-66-24
समुत्पत्य जलं तत्र पतितं वदनाम्बुजात् ।
प्रतिजग्राह पद्माक्षः कराभ्यामतिसत्वरः ॥2-66-25
अथोरसि पतत्तोयं स्रीवत्साङ्कोऽम्बुजेक्षणः ।
प्रियानयनजं देवः परिमृज्येदमब्रवीत् ॥2-66-26
स्रवत्यसितपत्राक्षि किमर्थं तव भामिनि ।
तोयं सुन्दरि नेत्राभ्यां पुष्कराभ्यामिवोदकम् ॥2-66-27
प्रभाते पुर्णचन्द्रस्य मध्याह्ने पङ्कजस्य च ।
बिभर्ति तव किं वक्त्रं वपुस्तव मनोहरे ॥2-66-28
किमर्थं कौंकुमं वासो महाराजतमेव च ।
नानुगृह्णासि सुश्रोणि शुक्लं वासोऽनुगृह्यते ॥2-66-29
वासस्येते तवाभीष्टे महारजतकौङ्कुमे ।
देवाभिगमनादूर्ध्वं शुक्लं नेष्टं हि तत्स्त्रिया ॥2-66-30
किञ्चानाभरणं गात्रं सुगात्रि तव कथ्यताम् ।
चित्रकस्थानमाक्रान्तं कस्मादवरवर्णिनि ॥2-66-31
श्वेतेन तव पादेन वाससा प्रियदर्शने ।
ललाटं सेव्यते कस्माच्चन्दनेन सुगन्धिना ॥2-66-32
सरसेनायतापाङ्गि कान्तेन हृदयप्रिये ।
प्रभोपमर्दं केनापि कारणेनाननस्य च ।
करोषि मम वात्यर्थं मनो ग्लापयसि प्रिये ॥2-66-33
प्रसृतश्चन्दनरसः कपोलप्रणयी तव ।
पत्रलेखासपत्नत्वं प्राप्तो नातिविराजते ॥2-66-34
रत्नैश्चाभरणैर्मुक्ता तव ग्रीवा न शोभते ।
ग्रहनक्षत्ररहिता द्यौरिवाव्यक्तशारदी ॥2-66-35
पूर्णचन्द्रसपत्नेन स्मेरेणाबहुभाषिणा ।
किमु नो भाषसे माद्य मुखेनोत्पलगन्धिना ॥2-66-36
अर्धाक्ष्णापि हि तावन्मां किमर्थं न निरीक्षसे ।
मुञ्चस्येव सनिश्वासं तोयमञ्जनदुर्दिनम् ॥2-66-37
अलमिन्दीवरश्यामे रुदितेन मनस्विनी ।
जलमञ्जनकल्माषं मा मोक्षीराननद्विषम् ॥2-66-38
त्वदीयोऽहं यदा देवि ख्यातो जगति किङ्करः ।
न ज्ञापयसि किं मां त्वं पुरेव वरवर्णिनि ॥2-66-39
किमकार्षमहं देवि विप्रियं तव भामिनि ।
येनातिमात्रमात्मानमायासयसि सुंदरि ॥2-66-40
मनसा कर्मणा वाचा न त्वामतिचराम्यहम् ।
सर्वथा सर्वचार्वञ्गि सत्यमेतद्ब्रवाम्यहम् ॥2-66-41
बहुमानोपमान्यासु स्त्रीषु सर्वासु शोभने ।
स्नेहश्च बहुमानश्च त्वामृतेऽन्यासु नास्ति मे ॥2-66-42   
नैव त्वां मदनो जह्यान्मृतेऽपि मयि मामकः ।
इति मे निश्चितं विद्धि चेतः सुरसुतोपमे ॥2-66-43  
क्षमादयश्च मेदिन्यां शब्दाद्याश्चाम्बरे गुणाः ।
ध्रुवं पङ्कजगर्भाभे त्वयि स्नेहस्तथा मम ॥2-66-44
रुचिरग्नौ यथा दिव्या प्रभा चैव दिवाकरे ।
कान्तिश्च शाश्वती चन्द्रे स्नेहस्त्वयि तथा मम ॥2-66-45
एवंवादिनमात्मेष्टं सत्यभामा जनार्दनम् ।
शनैरुवाच नेत्राभ्यां प्रमृज्य सुभगा जलम् ॥2-66-46
मदीयस्त्वमिति ह्यासीन्मम नित्यं मनः प्रभो ।
अद्य साधारणं स्नेहं त्वयि तावद्गतास्म्यहम् ॥2-66-47
नाज्ञासिषमहं पूर्वमनित्यं कालपर्ययम् ।
अद्य लोकगतिं कृत्स्नामवगच्छामि न ध्रुवम् ॥2-66-48
अमृताया द्वितीयोऽपि जन्मौ हि मम सर्वथा | 
किमत्र बहुनोक्तेन हृदयं वेद्मि तेऽच्युत ॥2-66-49
वाङ्मात्रमेव पश्यामि माधुर्यं संप्रयुज्यसे ।
मयि स्नेहश्च कृतकस्तवान्यत्र न कृत्रिमः ॥2-66-50
ऋजुस्वभावां भक्तां च सर्वथा पुरुषोत्तम ।
अवजानासि जानन्मां कैतवीं वृत्तिमास्थितः ॥2-66-51
एतावत्खलु पर्याप्तं दृष्टं द्रष्टव्यमव्ययम् ।
श्रुतं चाप्यथ यच्छ्राव्यं दृष्टः स्नेहफलोदयः ॥2-66-52
यदि त्वहमनुग्राह्या मामनुज्ञातुमर्हसि ।
तपस्येऽहं परं कृत्वा निश्चयं पुरुषोत्तम ॥2-66-53
भर्तुश्छन्देन नारीणां तपो वा व्रतकानि वा ।
निष्फलं खलु यद्भर्तुरच्छन्देन क्रियेत हि ॥2-66-54
   इतीदमुक्त्वा पुनरेव शोभना
     मुमोच तोयं नयनोद्भवं  सती ।
   ग्रहाय पीतं हरिवाससः शुभा
     पटान्तमादाय मुखे शुचिस्मिता ॥2-66-55

  इति श्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि
       पारिजातहरणे षट्षष्टितमोऽध्यायः