##Harivamsha Maha Puranam - Part 2 - Vishnu Parva Chapter 67 - Narration of the Origin of Parijata Itranslated by K S Ramachandran, ramachandran_ksr@yahoo.ca, October 17, 2008## Further proof-read by Gilles Schaufelberger schaufel @ wanadoo.fr If you find any errors compared to Chitrashala Press edn, send corrections to A. Harindranath harindranath_a @ yahoo.com --------------------------------------------------------------- atha सप्तषष्टितमोऽध्यायः पारिजातोत्पत्तिकथनम् वैशम्पायन उवाच नारायणः सत्यभामाम् पुनरेवैष भारत । प्रोवाच प्रणयात्क्रुद्धामभिमानवतीं सतीम् ॥2-67-1 श्रीभगवानुवाच दहन्तीव ममाङ्गानि शोकः कमललोचने । किमु तत्कारणं येन त्वमेवमतिविक्लवा ॥2-67-2 शापितासि मम प्राणैराचक्ष्वानत्ययो यदि । श्रोतव्यं यदि भक्तेन भर्त्रा सर्वाङ्गशोभने ॥2-67-3 ततः प्रोवाच बर्तारं सत्या सत्यव्रते स्थितम् । बाष्पगद्गदया वाचा तथैवाधोमुखी स्थिता ॥2-67-4 त्वयैव स्थापितं पूर्वं सौभाग्यं मम मानद । जगत्यमलपत्राक्ष यत्ख्यातं केशिनाशन ॥2-67-5 शिरो वहामि चेष्टत्वात्तवाहं देव गर्विता । सर्वसीमन्तिनीमध्ये स्पृहणीयास्मि सर्वथा ॥2-67-6 साहमद्यावहास्यामि सपत्नीनां जनस्य च । इति प्रेष्याभिराख्यातं श्रुत्वा तथ्यं तत्स्ततः ॥2-67-7 यत्पारिजातकुसुमं दत्तवान्नारदस्तव । तत्किलेष्टजने दत्तं त्वयाहं परिवर्जिता ॥2-67-8 रत्नातिशयदानेन तस्यामभ्यधिकः किल । स्नेहश्च बहुमानश्च प्रकाशं गमितस्त्वया ॥2-67-9 तामस्तौषीत्समक्षं ते प्रियां स किल नारदः । तमश्रौषीश्च हृष्टस्त्वं प्रियायाः सम्स्तवं किल ॥2-67-10 स्तोतव्यो यदि तावत्स नारदेन तवाग्रतः । दुर्भगोऽयं जनस्तत्र किमर्थमनुशब्दितः ॥2-67-11 प्रणयस्य रसं दत्त्वा पश्चात्तापः प्रभो यदि । अनुज्ञां मे प्रयच्छस्व तपः कर्तुं प्रसीद मे ॥2-67-12 स्वप्नेनापि न दृष्ट्वाहं श्रद्धध्यां पुष्करेक्षण । यदन्यदेव निर्वृत्तमश्रौषं पश्यतस्तव ॥2-67-13 कामं कामोऽस्तु तस्यैव मुनेरतुलतेजसः । अत्र मन्युस्तु मे देव सांनिध्यं तव तत्र यत् ॥2-67-14 मानार्थं जीव्यते लोके सद्भिरित्युक्तवानसि । तदेवं सति नेच्छामि जीवितुं मानवर्जिता ॥2-67-15 ममाभवद्यतो रक्षा भयमद्य ततो मम । सर्गतो रक्षते यो मां स मां नाद्याभिरक्षति ॥2-67-16 हा गतिं कां गमिष्यामि त्यक्ता देव त्वया विभो । कुमुद्वतीगतां नूनं गतिं यास्याम्यसंगता ॥2-67-17 किमकार्षमहं मोहादीश्वराणां प्रियाप्रियम् । प्रिय भूत्वाप्रिया भूता यद्यहं तव मानद ॥2-67-18 वसन्तकुसुमैश्चित्रं तदा रैवतकं गिरिम् । प्रिया भूत्वाप्रिया भूता कथं द्रक्ष्याम्यहं पुनः ॥2-67-19 परपुष्टस्वनोन्मिश्रं पुष्पगन्धवहं शुचिम् । कथं नांआनिलं द्वेष्या सेवेयं दुर्भगा सती ॥2-67-20 जलक्रीडां तवाङ्कस्था देव कृत्वा महोदधौ । कथं दौर्भाग्यमापन्ना पश्येयमपि सागरम् ॥2-67-21 सत्राजिति प्रिया नान्या त्वत्तो मेऽस्तीति विद्धि माम् । यदवोचः क्व तद्यातमथ वा कः स्मरिष्यति ॥2-67-22 यदद्राक्षीद्धि मां श्वश्रूर्बहुमानेन नन्दिनी । अवज्ञातां त्वया राज्ञीं नूनं दौर्भाग्यकर्शिताम् ॥2-67-23 किं न गूढेन मे प्रेम्णा सुस्निग्धेनापि मानद । यत्समानां जनैर्देवो मां न पश्यति नित्यदा ॥2-67-24 नाहं त्वां कितवं धूर्तमज्ञासिषमरिन्दम । अद्य ज्ञातोऽसि तत्पक्षचञ्चलो जनवञ्चकः ॥2-67-25 स्वरवर्णेङ्गिताकारैर्निगूढो देव यत्नतः । चौर ज्ञातोऽसि तत्पक्षवाङ्मात्रमधुरः शठः ॥2-67-26 एवमीर्ष्यावशं प्राप्तां देवीं सात्राजितीं हरिः । अभिमानवतिं देवः सान्त्वपूर्वमथाब्रवीत् ॥2-67-27 मैवं पद्मपलाशाक्षि प्राणेश्वरि वद प्रिये । किमत्र बहुनोक्तेन त्वदीयमवगच्छ माम् ॥2-67-28 तत्पारिजातकुसुमं तस्या देवि ममाग्रतः । नारदो मत्प्रियं कुर्वन्मुनिरक्लिष्टकर्मकृत् ॥2-67-29 दाक्षिण्यादानुरोधाच्च दत्तवान्नात्र संशयः । प्रसीदैकापराधं मे मर्षयस्व शुचिस्मिते ॥2-67-30 पारिजातकपुष्पाणि यदीच्छस्यतिकोपने । तदा दातास्मि सुश्रोणि सत्यमेतद्ब्रवीमि तम् ॥2-67-31 स्वर्गास्पदादानयित्वा पारिजातं द्रुमेश्वरम् । गृहे ते स्थापयिष्यामि यावत्कालं त्वमिच्छसि ॥2-67-32 एवमुक्ता तु हरिणा प्रोवाच हरिवल्लभा । यद्येवं स द्रुमः शक्यस्त्विहानयितुमच्युता ॥2-67-33 मन्युरेष प्रमृष्टो हि भवेद्बहुगुणम् मम । सीमन्तिनीनां सर्वासामधिका स्यामधोक्षज ॥2-67-34 तथास्तु प्रथमः कल्प इति तां मधुसूदनः । प्रोवाचाप्रतिमो देवो जगतः प्रभवाप्ययः ॥2-67-35 तथेत्युक्तेति कृष्णेन तुतोष समितिञ्जय । सत्यभामा सतामिष्टा कंसनाशनवल्लभा ॥2-67-36 ततः स्नातो जगन्नाथः सर्वेशः सर्वभावनाः । चकारावश्यकं सर्वं सर्वकामप्रदः सताम् ॥2-67-37 दध्यौ च नारदं देवः स्नातो देवमुनिर्नृप । अभ्याजगाम स्नानान्ते मुनिश्रेष्ठो महोदधौ ॥2-67-38 तमागतं नरपते सतां गतिरधोक्षजः । सत्यया सह धर्मात्मा यथाविधि अपूजयत् ॥2-67-39 पादौ प्रक्षालयाञ्चक्रे मुनेः सात्राजिती स्वयम् । जलं देवः स्वयं कृष्णो भृङ्गारेणा ददौ तदा ॥2-67-40 अथोपकल्पयामास सुखासीनाय केशवः । परमान्नं स मुनये प्रयतात्मा जगद्गुरुः ॥ 2-67-41 तल्लोककर्त्रा सत्कृत्य दत्तं मुनिरुदारधीः । बुभुजे वदतां श्रेष्ठः श्रद्धया परया युतः ॥2-67-42 उपस्पृश्य ततस्तृप्तः प्रददौ चाशिषः प्रभो । ताश्च प्रीतेन मनसा प्रतिजग्राह केशवः ॥2-67-43 ततः सात्राजितीं देवीं प्रणातां नारदोऽब्रवीत् । प्रसार्य दक्षिणं हस्तं सजलं जलजेक्षणाम् ॥2-67-44 यथेदानीं तथैव त्वं भव देवि पतिव्रता । सविशेषं च सुभगा भव मत्तपसो बलात् ॥2-67-45 इत्युक्ता मुनिमुख्येन सत्यभामा हरिप्रिया । उत्तस्थौ महता युक्ता हर्षेण तु नराधिप ॥2-67-46 स कृष्णोऽप्यभ्यनुज्ञां तु लब्ध्वा मुनिवरात्तदा । बुभुजे विघसं धीमानप्रमेयपराक्रमः ॥2-67-47 ततस्त्वावश्यकं कृत्वा सत्यभामापि भारत । अनुज्ञया तदा भर्तुर्विवेशान्तर्गृहं मुदा ॥2-67-48 ततो विनिर्गता देवी कृष्णस्यैवाभ्यनुज्ञया । स्थिता पार्श्वे च कृष्णस्य नमस्कृत्वा महात्मने ॥2-67-49 ततो मुहूर्तमासित्वा नारदः कृष्णमब्रवीत् । आपृच्छे त्वां गमिष्यामि शक्रलोकमधोक्षज ॥2-67-50 तत्राद्यं देवमीशानं नमस्कृत्य महेश्वरम् । गास्यन्ति देवगन्धर्वास्तथैवाप्सरसां गणाः ॥2-67-51 मासि मास्युचितां ह्येतन्महेन्द्रसदने प्रभो । पूजार्थं देवदेवस्य गान्धर्वं नृत्यमेव च ॥2-67-52 अन्तर्हितो देवदेवः सोमः सप्रवरो विभुः । पश्यत्यमरमुख्येन कृतं भक्त्याद्रिघातिना ॥2-67-53 निमन्त्रितोऽहं पूर्वेद्युः पुष्पं दत्तं महाद्युते । पारिजातस्य भद्रं ते तरुराज्ञो महात्मनः ॥2-67-54 यदेतदाहृतं स्वर्गात्त्वदर्थं तु मया विभो । देवोपभोग्यमेतद्धि तरुराजसमुद्भवं ॥2-67-55 इष्टः स वृक्षः सततं शच्याः पुष्करलोचन । सौभाग्यमावहत्येव पूज्यमानोऽपि नित्यशः ॥2-67-56 पुण्यं कर्तुं तदा सृष्टः पारिजातो महाद्रुमः । अदित्या धर्मनित्येन कश्यपेन महात्मना ॥2-67-57 पुरादित्या महातेजास्तोषितः किल कश्यपः । वरेण च्छन्दयामास मारीचस्तपसो निधिः ॥2-67-58 सोवाच सुभगा येन भवेयं मुनिसत्तम । स्वलंकृता कामतश्च सर्वैरेव विभूषणैः |2-67-59 ईप्सितं गीतनृत्यं च भवेन्मम तपोधन । कुमारी नित्यदा चैव भवेयं तपसो निधे ॥2-67-60 विरजा शोकरहिता भवेयमिति नित्यदा । पतिभक्तिमती चैव धर्मशीला तथैव च ॥2-67-61 पारिजातं ततोऽस्राक्षीददित्याः प्रियकाम्यया । सर्वकामप्रदैः पुष्पैरावृतं नित्यगन्धदैः ॥2-67-62 त्रिशाखं सर्वदा दृश्यं सर्वभूतमनोहरम् । सर्वपुष्पाणि दृश्यन्ते तस्मिन्नेव महाद्रुमे ॥2-67-63 ईदृशान्यपि पुष्पाणि बिभर्त्येकापि रूपिणी । बहुरूपाणि चाप्यन्या पद्मानि च ततोऽपरा ॥2-67-64 मन्दारादपि वृक्षाच्च सारमुद्धृत्य कश्यपः । तस्मादेव तरुश्रेष्ठः सर्वेषां श्रेष्ठतां गतः ॥2-67-65 ततस्तत्र निबद्ध्याथ कश्यपं प्रददौ शुभे । अदितिर्मम पुण्यार्थं सौभाग्यार्थं तथैव च ॥2-67-66 अदित्या कश्यपो दत्तः पुण्यार्थम् च तथा मम । पुष्पदाम्ना वेष्टयित्वा कण्ठे पुण्यार्थमात्मवान् ॥2-67-67 निष्क्रयेण मया मुक्तः कश्यपस्तु तपोधनः । इन्द्रो दत्तस्तथेन्द्राण्य सौभाग्यार्थं ततो मम ॥2-67-68 सोमश्चाप्यथ रोहिण्या ऋद्ध्या च धनदस्तथा । एवं सौभाग्यदो वृक्षः पारिजातो न संशयः ॥2-67-69 परिजातो विष्णुपद्याः पारिजातेति शब्दितः । मन्डारपुष्पैर्यद्युक्तो मन्दारस्तेन कथ्यते ॥2-67-70 कोऽप्ययं दारुरित्याहुरजानन्तो यतो जनाः । कोविदार इति ख्यातस्ततः स सुमहातरुः ॥2-67-71 मन्दारः कोविदारश्च पारिजातश्च नामभिः । स वृक्षो ज्ञायते दिव्यो यस्यैतत्कुसुमोत्तमम् ॥2-67-72 इति श्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि पारिजातहरणे सप्तषष्टितमोऽध्यायः